Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 342

[English text for this chapter is available]

agniruvāca |
ābhimukhyannayannarthānvijñeyo'bhinayo budhaiḥ |
caturddhā sambhavaḥ sattvāvāgaṅgāharaṇāśrayaḥ || 1 ||
[Analyze grammar]

stambhādiḥ sāttviko vāgārambho vācika āṅgikaḥ |
śarīrārambha āhāryyo buddhyārambhapravṛttayaḥ || 2 ||
[Analyze grammar]

rasādiviniyogo'tha kathyate hyabhimānataḥ |
tamantareṇa sarvveṣāmapārthaiva svatantratā || 3 ||
[Analyze grammar]

sambhogo vipralambhaśca śrṛṅgāraḥ sa caturvidhaḥ |
pūrvvānurāgamānākhyaḥ pravāsakaruṇātmakaḥ || 4 ||
[Analyze grammar]

vipralambhābhidāno yaḥ śrṛṅgāra upacīyate |
ālamvanaviśeṣaiśca tadviśeṣairnnirantaraḥ || 5 ||
[Analyze grammar]

etebhyo'nyataraṃ jāyamānasambhogalakṣaṇam |
vivarttate caturddhaiva na ca prāgativarttate || 6 ||
[Analyze grammar]

strīpuṃsayostadudayastasya nirvirttikāratiḥ |
nikhilāḥ sāttvikāstatra vaivarṇyapralayau vinā || 7 ||
[Analyze grammar]

dharmmārthakāmamokṣaiśca śrṛṅgāra upacīyate |
ālamvanaviśeṣaiśca tadviśeṣairnnirantaraḥ || 8 ||
[Analyze grammar]

śrṛṅgāraṃ dvividhaṃ vidyādvāṅnepathyakriyātmakam |
hāsaścaturvvidho'lakṣayadantaḥ smita itīritaḥ || 9 ||
[Analyze grammar]

kiñcillakṣitadantāgraṃ hasitaṃ phullalocanam |
vihasitaṃ sasvanaṃ syājjihmopahasitantu tat || 10 ||
[Analyze grammar]

saśabdaṃ pāpahasitamaśabdamatihāsitaṃ |
yaścāsau karuṇo nāma sa rasastrividho bhavet || 11 ||
[Analyze grammar]

dharmmopaghātajaścittavilāsajanitastathā |
śokaḥ śokādbhavet sthāyīkaḥ krodhaḥ svedo romāñcavepathuḥ || 12 ||
[Analyze grammar]

aṅkanepathyavākyaiśca raudro'pi trividho rasaḥ |
tasya nirvarttakaḥ krodhaḥ svedo romāñcavepathuḥ || 13 ||
[Analyze grammar]

dānavīro dharmavīro yuddhavīra iti trayam |
vīrastasya ca niṣpattiheturutsāha iṣyate || 14 ||
[Analyze grammar]

ārambheṣu bhavedyatra vīramevānuvarttate |
bhayānako nāma rasastasya nirvartakaṃ bhayaṃ || 15 ||
[Analyze grammar]

udvejanaḥ kṣobhaṇaśya vībhatso dvividhaḥ smṛtaḥ |
udvejanaḥ syāt plutyādyaiḥ kṣobhaṇo rudhirādibhiḥ || 16 ||
[Analyze grammar]

jugupsārambhikā tasya sāttvikāṃśo nivarttate |
kāvyaśobhākarān dharmmānalaṅkārān pracakṣyate || 17 ||
[Analyze grammar]

alaṅkariṣṇavaste ca śabdamarthamubhau tridhā |
ye vyutpattyādinā śabdamalaṅkarttumiha kṣamāḥ || 18 ||
[Analyze grammar]

śabdālaṅkāramāhustān kāvyamīmāṃsakā vidaḥ |
chāyā mudrā tathoktiśca yuktirgumphanayā saha || 19 ||
[Analyze grammar]

vākovākyamanuprāsaścitraṃ duṣkarameva ca |
kṣeyā navālaṅkṛtayaḥ śabdānāmityasaṅkarāt || 20 ||
[Analyze grammar]

tatrānyokteranukṛtiśchāyā sāpi caturvvidhā |
lokacchekārbhakoktīnāmekokteranukārataḥ || 21 ||
[Analyze grammar]

ābhāṇakoktirlokoktiḥ sarvvasāmānya eva tāḥ |
yānudhāvati lokoktiśchāyāmicchanti tāṃ budhāḥ || 22 ||
[Analyze grammar]

chekā vidagdhā vaidagdhayaṃ kalāsu kuśalā matiḥ |
tāmullikhantī chekoktiśchāyā kavibhiriṣyate || 23 ||
[Analyze grammar]

avyutpannoktirakhilairarbhakoktyopalakṣyate |
tenārbhakoktiśchāyā tanmātroktimanukurvyatī || 24 ||
[Analyze grammar]

viplutākṣaramaślīlaṃ vaco mattasya tādṛśī |
yā sā bhavati mattoktiśchāyoktāpyatiśobhate || 25 ||
[Analyze grammar]

abhiprāyaviśeṣeṇa kaviśaktiṃ vivṛṇvatī |
mutpradāyinīti sā mudrā saiva śayyāpi no mate || 26 ||
[Analyze grammar]

uktiḥ sā kathyate yasvāmarthako'pyupapattimān |
lokayātrārthavidhinā dhinoti hṛdayaṃ satāṃ || 27 ||
[Analyze grammar]

ubhau vidhiniṣedhau ca niyamāniyamāvapi |
pikalpaparisaṅkhye ca tadīyāḥ paḍa़thoktayaḥ || 28 ||
[Analyze grammar]

ayuktayoriva mitho vācyavācakayordvayoḥ |
yojanāyai kalpyamānā yuktiruttā manīṣibhiḥ || 29 ||
[Analyze grammar]

padañcaiva padārthaśca vākyārthameva ca |
viṣyo'syāḥ prakāraṇaṃ prapañcaśceti ṣaḍvidhaḥ || 30 ||
[Analyze grammar]

gumphanā racanācaryyā śabdārthakramagocarā |
śabdānukārādarthānupūrvvārtheyaṃ kramāttridhā || 31 ||
[Analyze grammar]

uktipatyuktimadvākyaṃ vākovākyaṃ dvidhaiva tat |
ṛjuvakroktibhedena tatrādyaṃ sahajaṃ vacaḥ || 32 ||
[Analyze grammar]

sā pūrvvapraśnikā praśnapūrviketi dvidhā bhavet |
vakroktimtu bhavedbhaṅgyā kākustena kṛtā dvidhā || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 342

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: