Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 339

[English text for this chapter is available]

agniruvāca |
akṣaraṃ paramaṃ brhma sanātanamajaṃ vibhuṃ |
vedānteṣu vadantyekaṃ caitanyaṃ jyotirīśvaram || 1 ||
[Analyze grammar]

ānandaḥ sahajastasya vyajyate sa kadācana |
vyaktiḥ sā tasya caitanyacamatkārarasāhvayā || 2 ||
[Analyze grammar]

ādyastasya vikāro yaḥ so'haṅkāra iti smṛtaḥ |
tato'bhimānastatredaṃ samāptaṃ bhuvanatrayaṃ || 3 ||
[Analyze grammar]

abhimānādratiḥ sā ca paripoṣamupeyuṣī |
vyabhicāryyādisāmānyāt śrṛṅgāra iti gīyate || 4 ||
[Analyze grammar]

tadbhedāḥ kāmamitare hāsyādyā apyanekaśaḥ |
svasvasthādiviśeṣotthaparighoṣasvalakṣaṇāḥ || 5 ||
[Analyze grammar]

sattvādiguṇasantānājjāyante paramātmanaḥ |
rāgādbavati śrṛṅgāro raudrastaikṣaṇāt prajāyate || 6 ||
[Analyze grammar]

vīro'vaṣṭambhajaḥ saṅkocabhūrvvībhatsa iṣyate |
śrṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ || 7 ||
[Analyze grammar]

vīrāccādbhutaniṣpattiḥ syādvībhatsādbhayānakaḥ |
śrṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ || 8 ||
[Analyze grammar]

vībhatsādbhutaśāntākhyāḥ svabhāvāccaturo rasāḥ |
lakṣmīriva vinā tyāgānna vāṇī bhāti nīrasā || 9 ||
[Analyze grammar]

apāre kāvyasaṃsāre kavireva prajāpatiḥ |
yathā vai rocate viśvaṃ tathevaṃ parivarttate || 10 ||
[Analyze grammar]

apāre kāvyasaṃsāre kavireva prajāpatiḥ |
yathā vai rocate viśvaṃ tathedaṃ parivarttate || 11 ||
[Analyze grammar]

na bhāvahīno'sti raso na bhāvo rasavarjjitaḥ |
bhāvayanti rasānebhirbhāvyante ca rasā iti || 12 ||
[Analyze grammar]

sthāyitano'ṣṭau ratimukhāḥ stambhādyā vyabhicāriṇaḥ |
mano'nukūle'nubhavaḥ sukhasya ratiriṣyte || 13 ||
[Analyze grammar]

harvādibhiśca manaso vikāśo hāsa ucyate |
citrādidarśanāccetovaiklavyaṃ bruvate bhayam || 14 ||
[Analyze grammar]

jugupsā ca padārthānāṃ nindā daurbhāgyavāhināṃ |
vismayo'tiśayenārthadarśanāccittavistṛtiḥ || 15 ||
[Analyze grammar]

aṣṭau stambhādayaḥ sattvādrajasastamasaḥ param |
stambhaśceṣṭāpratīghāto bhayarāgādyupāhitaḥ || 16 ||
[Analyze grammar]

śramarāgādyupetāntaḥkṣobhajanma vapurjjalaṃ |
svedo harṣādibhirddehocchāsā'ntaḥpulakodgamaḥ || 17 ||
[Analyze grammar]

harṣādijanmavāksaṅgaḥ svarabhedo bhayādibhiḥ |
manovaiklavyamicchanti śokamiṣṭakṣayādibhiḥ || 18 ||
[Analyze grammar]

krodhastaikṣṇaprabodhaśca pratikū lānukāriṇi |
puruṣārthasamāptyārtho yaḥ sa utsāha ucyate || 19 ||
[Analyze grammar]

cittakṣobhabhavottambho vepathuḥ parikīrttitaḥ |
vaivarṇyañca vicaṣādādijanmā kāntiviparyyayaḥ || 20 ||
[Analyze grammar]

duḥkhānandādijannetrajalamaśru ca viśrutam |
indriyāṇāmastamayaḥ pralayo laṅghanādibhiḥ || 21 ||
[Analyze grammar]

vairāgyādirmmanaḥ khedo nirveda iti kathyate |
manaḥ pīḍa़dijanmā ca sādo glāniḥ śarīragā || 22 ||
[Analyze grammar]

śaṅkāniṣṭāgamotprekṣā syādasūyā ca matsaraḥ |
madirādyupayogotthaṃ manaḥ saṃmohanaṃ madaḥ || 23 ||
[Analyze grammar]

kriyātiśayajanmāntaḥśarīrotthaklamaḥ śramaḥ |
śrṛṅgārādikriyādveṣaścittasyālasyamucyate || 24 ||
[Analyze grammar]

dainyaṃ sattvādapabhraṃśaścintārthaparibhāvanaṃ |
itikarttavyatopāyādarśanaṃ moha ucyate || 25 ||
[Analyze grammar]

smṛtiḥ syādanubhūtasya vastunaḥ prativimbanaṃ |
matirarthaparicchedastattvajñānopanāyitaḥ || 26 ||
[Analyze grammar]

vrīḍānurāgādibhavaḥ saṅkocaḥ kopi cetasaḥ |
bhaveccapalatā'sthairyaṃ harṣaścittaprasannatā || 27 ||
[Analyze grammar]

āveśaśca pratīkāraḥ śayo vaidhuryyamātmanaḥ |
karttavye pratibhābhraṃśo jaḍa़tetyabhidhīyate || 28 ||
[Analyze grammar]

iṣṭaprāpterupacitaḥ sampadābhyudayo dhṛtiḥ |
garvvaḥ pareṣvavajñānamātmanyutkarṣabhāvānā || 29 ||
[Analyze grammar]

bhavedviṣādo daivādervighāto'bhīṣṭavastuni |
aussukyamīṣsitāprāptervāñchayā taralā sthitiḥ || 30 ||
[Analyze grammar]

cittendriyāṇāṃ staimityamapasmāro'calā sthitiḥ |
yuddhe bādhādibhīstrāso vīpsā cittacamatkṛtiḥ || 31 ||
[Analyze grammar]

krodhasyāpraśamo'marṣaḥ prabodhaśtecanodayaḥ |
avahitthaṃ bhavedguptiriṅgitākāragocarā || 32 ||
[Analyze grammar]

roṣato guruvāgdaṇḍapāruṣyaṃ vidurugratāṃ |
ūho vitarkaḥ syādvyādhirmanovapuravagrahaḥ || 33 ||
[Analyze grammar]

anibaddhapralāpādirunmādo madanādibhiḥ |
tatvajñānādinā cetaḥkaṣāyoparamaḥ śamaḥ || 34 ||
[Analyze grammar]

kavibhiryojanīyā vai bhāvāḥ kāvyādike rasāḥ |
vibhāvyate hi ratyādiryatra yena vibhāvyate || 35 ||
[Analyze grammar]

vibhāvo nāma sa dvedhālambanoddīpanātmakaḥ |
ratyādibhāvavargo'yaṃ yamājīvyopajāyate || 36 ||
[Analyze grammar]

ālambanavibhāvo'sau nāyakādibhavastathā |
dhīrodātto dhīroddhataḥ syāddhīralalitastathā || 37 ||
[Analyze grammar]

dhīrapraśānta ityevaṃ caturddhā nāyakaḥ smṛtaḥ |
anukūlo dakṣaiṇaśca śaṭho dhṛṣṭaḥ pravarttitaḥ || 38 ||
[Analyze grammar]

pīṭhamarddo viṭaścaiva vidūṣaka iti trayaḥ |
śrṛḍgāre narmmasacivā nāyakasyānunāyakā || 39 ||
[Analyze grammar]

pīṭhamarddaḥ sambalakaḥ śrīmāṃstadveśajo viṭaḥ |
vidūṣako vaihasikastvaṣṭanāyakanāyikāḥ || 40 ||
[Analyze grammar]

svakīyā parakīyā ca punarbhūriti kauśikāḥ |
sāmānyā na punarbhūrirityādyā bahubhedataḥ || 41 ||
[Analyze grammar]

uddīpanavibhāvāste saṃskārairvividhaiḥ sthitaiḥ |
ālambanavibhāveṣu bhāvānuddīpayanti ye || 42 ||
[Analyze grammar]

catuḥṣaṣṭikalā dvedhā karmmādyairgītikādibhiḥ |
kuhakaṃ smṛtirapyeṣāṃ prāyo hāsopahārakaḥ || 43 ||
[Analyze grammar]

ālambanavibhāvasya bhāvairudvuddhasaṃskṛtaiḥ |
manovāgbuddhivapuṣāṃ smṛtīcchādveṣayatnata || 44 ||
[Analyze grammar]

ārambha eva viduṣāmanubhāva iti smṛtaḥ |
sa cānubhūyate cātra bhavatyuta nirucyate || 45 ||
[Analyze grammar]

manovyāpārabhūyiṣṭho mana ārambha ucyate |
dvividhaḥ pauruṣastraiṇa īṭṭaśo'pi prasidhyati || 46 ||
[Analyze grammar]

śobhā vilāso mādhuryyaṃ sthairyyaṃ gāmbhīryyameva ca |
lalitañca tathaudāryyantejo'ṣṭāviti pauruṣāḥ || 47 ||
[Analyze grammar]

nīcanindottamasparddhā śauryyaṃ dākṣādikāraṇaṃ |
manodharmme bhavecchobhā śobhate bhavanaṃ yathā || 48 ||
[Analyze grammar]

bhāvo hāvaśca helā ca śobhā kāntistathaiva ca |
dīptirmmādhuryyaśauryye ca prāgalūbhyaṃ syādudāratā || 49 ||
[Analyze grammar]

sthairyyaṃ gambhīratā strīṇāṃ vibhāvā dvādaśeritāḥ |
bhāvo vilāso hāvaḥ syādbhāvaḥ kiñcicca harṣajaḥ || 50 ||
[Analyze grammar]

vāco yuktirbhavedvāgārambho dvādaśa eva saḥ |
tatrābhāṣaṇamālāpaḥ pralāpo vacanaṃ vahu1 || 51 ||
[Analyze grammar]

vilāpo duḥkhavacanamanulāpo'sakṛdvacaḥ |
saṃlāpa uktapratyuktamapalāpo'nyathāvacaḥ || 52 ||
[Analyze grammar]

vārttāprayāṇaṃ sandeśo nirdeśaḥ pratipādanam |
tattvadeśo'tideśo'yamapadeśo'nyavarṇanam || 53 ||
[Analyze grammar]

upadeśaśca śikṣāvāk vyājoktirvyapadeśakaḥ |
vodhāya eṣa vyāpāraḥ subuddhyārambha iṣyate || 54 ||
[Analyze grammar]

tasya bhedāstrayaste ca rītivṛttipravṛttayaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 339

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: