Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 321

[English text for this chapter is available]

īśvara uvāca |
astrayāgaḥ purā kāryyaḥ sarvakarmmasu siddhidaḥ |
madhye pūjyaṃ śivādyastraṃ vajrādīn pūrvataḥ kramāt || 1 ||
[Analyze grammar]

pañcacakraṃ daśa karaṃ raṇādau pūjitaṃ jaye |
grahapūjā ravirmadhye pūrvvādyāḥ somakādayaḥ || 2 ||
[Analyze grammar]

sarvva ekādaśasthāstu grahāḥ syuḥ grahapūjanāt |
astraśāntiṃ pravakṣyāmi sarvotpātavināśinīṃ || 3 ||
[Analyze grammar]

graharogādiśamanīṃ mārīśatruvimarddanīṃ |
vināyakopataptighnamaghorāstraṃ japennaraḥ || 4 ||
[Analyze grammar]

lakṣaṃ grahādināśaḥ syādutpāte tilahomakam |
divye lakṣaṃ tadarddhena vyomajotpātanāśanaṃ || 5 ||
[Analyze grammar]

ghṛtena lakṣapātena utpāte bhūmije hitam |
ghṛtagugguluhome ca sarvvotpātādimarddanam || 6 ||
[Analyze grammar]

dūrvākṣatājyahomena vyādhayo'tha ghṛtena ca |
sahasreṇa tu duḥsvapnā vinaśyanti na saṃśayaḥ || 7 ||
[Analyze grammar]

ayutād grahadoṣaghno javāghṛtavimiśritāt |
vināyakārttiśamanamayutena ghṛtasya ca || 8 ||
[Analyze grammar]

bhūtavetālaśāntistu guggulorayutena ca |
mahāvṛkṣasya bhaṅge tu vyālakaṅke gṛhe sthite || 9 ||
[Analyze grammar]

āraṇyānāṃ praveśe ca dūrvājyākṣatahāvanāt |
ulkāpāte bhūmikampe tilājyenāhutācchivam || 10 ||
[Analyze grammar]

raktasrāve tu vṛkṣāṇāmayutād gugguloḥ śivaṃ |
akāle phalapuṣpaṇāṃ rāṣṭrabhaṅge ca māraṇe || 11 ||
[Analyze grammar]

dvipadāderyadā mārī lakṣārddhācca tilājyataḥ |
hastimārīpraśāntyartha kariṇīdantavarddhane || 12 ||
[Analyze grammar]

hastinyāṃ madadṛṣṭau ca ayutācchāntiriṣyate |
akāle garbhapāte tu jātaṃ yatra vinaśyati || 13 ||
[Analyze grammar]

vikṛtā yatra jāyante yātrākāle'yutaṃ hunet |
tilājyalakṣahomantu uttamāsiddhisādhane || 14 ||
[Analyze grammar]

madhyamāyāṃ tadarddhena tatpādādadhamāsu ca |
yathā japastathā homaḥ saṃgrāme vijayo bhaveta |
aghorāstraṃ japennyasya dhyātvā pañcāsyamūrjjitam || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 321

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: