Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 314

[English text for this chapter is available]

agniruvāca |
oṃ hrīṃ hraṃ khe che kṣaḥ strīṃ hrūṃ kṣe hrīṃ phaṭ |
tvaritāṃ pūjayennayasya dvibhujāñcāṣṭavāhukāṃ |
ādhāraśaktiṃ padmañca siṃhe devīṃ hṛdādikam ṣa || 1 ||
[Analyze grammar]

pūrvvādau gāyatrīṃ yajenmaṇḍale vai praṇītayā |
huṃkārāṃ khecarīṃ caṇḍāṃchedanīṃ kṣepaṇīṃ striyāḥ || 2 ||
[Analyze grammar]

huṃkārāṃ kṣaegakārīñca phaṭkārīṃ madhyato yajet |
jayāñca vijayāṃ dvāri kiṅkarañca tadagrataḥ || 3 ||
[Analyze grammar]

tilairhomaiśca sarvvāptyai nāmavyāhṛtibhistathā |
anantāya namaḥ svāhā kulikāya namaḥ svadhā || 4 ||
[Analyze grammar]

svāhā vāsukirājāya śaṅkhapālāya vauṣaṭ |
takṣakāya vaṣannityaṃ mahāpadmāya vai namaḥ || 5 ||
[Analyze grammar]

svāhā karkoṭanāgāya phaṭ padmāya ca vai namaḥ |
likhennigrahacakrantu ekāśātipadairnnaraḥ || 6 ||
[Analyze grammar]

vastre paṭe tarau bhūrjje śilāyāṃ yaṣṭikāsu ca |
madhye koṣṭhe sādhyanāma pūrvvādau paṭṭikāsu ca || 314 ||
[Analyze grammar]

aisādāvambupādau ca yamarājyañca vāhyataḥ |
kālīnāṃravamālī kālīnāmākṣamālinī || 8 ||
[Analyze grammar]

māmodatattadomomā rakṣata svasva bhakṣaṇā |
yamapāṭaṭayāmaya maṭamo ṭaṭa moṭamā || 9 ||
[Analyze grammar]

vāmo bhūrivibhūseyā ṭaṭa rīśva śvarī ṭaṭa |
yamarājādvāhyato vaṃ taṃ toyaṃ māraṇātmakam || 10 ||
[Analyze grammar]

kajjalaṃ nimbaniryyāsamajjāsṛgviṣasaṃyutam |
kākapakṣasya lekhanyā śmaśāne vā catuṣpathe || 11 ||
[Analyze grammar]

nidhāpayet kumbhādhastādvalmīke vātha nikṣipet |
kāphapakṣakasya lekhanyā śmaśāne vā yatuṣpathe || 12 ||
[Analyze grammar]

likheccānugrahañcakraṃ śuklapatre'tha bhūrjjaṃke |
lākṣayā kuṅkumenātha sphaṭikācandanena vā || 13 ||
[Analyze grammar]

bhuvi bhiktau pūrvvadale1 nāma madhyamakoṣṭhake |
khaṇḍe tu vārimadhyasthaṃ oṃ haṃsau vāpi paṭṭiśam || 14 ||
[Analyze grammar]

lakṣmīślokaṃ śibādau ca rākṣasādikramāllikhet |
śrīḥsāmamomā sā śrīḥ sānau yājñe jñeyā nausā || 15 ||
[Analyze grammar]

māyā līlā lālī yāmā yājñe jñeyā nausā |
yatra jñeyā variḥ śīghrā dikṣuraṃ kalasaṃ vahiḥ || 16 ||
[Analyze grammar]

padmasthaṃ padmacakrañca bhṛtyujit svargagandhṛti |
śāntīnāṃ paramā śāntiḥ saubhāgyādipradāyakam || 17 ||
[Analyze grammar]

rudrerudrasamāḥ kāryyāḥ koṣṭhakāstatra tā likhet |
omādyāhrūṃ phaḍantā ca ādivarṇamayānutaḥ || 18 ||
[Analyze grammar]

vidyāvarṇakramenaiva saṃjñāñca vaṣaḍantikāṃ |
adhasthāt pratyaṅgiraiṣā sarvvakāmārthasādhikā || 19 ||
[Analyze grammar]

ekāśītipade sarvvāmādivarṇakrameṇa tu |
ādimaṃ yāvadantaṃ syādvaṣaḍantañca nāma vai || 20 ||
[Analyze grammar]

eṣā pratyaṅgirā cānyā sarvvakāryyādisādhanī |
nigrahānugrahañcakañcatuḥ paṣṭipadairlikhet || 21 ||
[Analyze grammar]

amṛtī sā ca vidyā ca krīṃ saḥka hūṃ nāmātha madhyataḥ |
phaṭkārādyāṃ patragatāṃ trihīṃkāreṇa veṣṭayet || 22 ||
[Analyze grammar]

kumbhavaddhāritā sarvvaśatruhṛt sarvvadāyitā |
viṣannaśyet karṇajapādakṣarādyaiśca daṇḍakaiḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 314

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: