Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 311

[English text for this chapter is available]

agniruvāca |
dīkṣādi vakṣye vinyasya siṃhavajrākule'bjake |
he huti vajradanta puru lulu garjja iha siṃhāsanāya namaḥ |
tiryyagūdrdhvagatā rekhāścatvāraścaturo bhavet || 1 ||
[Analyze grammar]

navabhāgavibhāgena koṣṭhakān kārayedbudhaḥ |
grāhyā diśāgatāḥ koṣṭhā vidiśāsu vināśayet || 2 ||
[Analyze grammar]

vāhye vai koṣṭhakoṇeṣu vāhyarekhāṣṭakaṃ smṛtam |
vāhyarekhā bhavedvakā dvibhaṅgā kārayedbudhaḥ || 3 ||
[Analyze grammar]

vajrasya madhyamaṃ śrṛṅgaṃ dvidhārdhataḥ |
vāhyarekhā bhavedvakrā dvibhaṅgā kārayedbudhaḥ || 4 ||
[Analyze grammar]

madhyakoṣṭhaṃ bhavetpadmaṃ pītakarṇikamujjvalam |
kṛṣṇena rajasā likhya kuliśāsiśirodrdhvatā || 5 ||
[Analyze grammar]

vāhyataścaturasrantu vajrasampuṭalāñchitam |
dvāre pradāpayenmantrī caturo vajrasampuṭān || 6 ||
[Analyze grammar]

padmanāma bhavedvāmavīthī caiva samā bhavet |
garbhaṃ raktaṃ keśarāṇi maṇḍale dīkṣitāḥ striyaḥ || 7 ||
[Analyze grammar]

jayecca pararāṣṭrāṇi kṣaipraṃ rājyamavāpnuyāt |
mūrtti praṇavasandīptāṃ hūṃkāreṇa niyojayet || 8 ||
[Analyze grammar]

mūlavidyāṃ samuccāryyaṃ marudvyomagatāṃ dvija |
prathamena punaścaiva kaṇikāyāṃ prapūjayet || 9 ||
[Analyze grammar]

evaṃ pradakṣiṇaṃ pūjya ekaikaṃ vījamāditaḥ |
dalamadhye tu vidyāṅgā āgneyyāṃ pañca nairṛtam || 10 ||
[Analyze grammar]

madhyenetraṃ diśārūñca svaiḥ svairmmantraiḥ prapūjayet |
madhyenetraṃ diśārūñca guhyakāṅge tu rakṣaṇam || 11 ||
[Analyze grammar]

pañca pañca prapūjyāstu svaiḥ svairmmantraiḥ prapūjayet |
lokapālānnyasedaṣṭau vāhyato garbhamaṇḍale || 12 ||
[Analyze grammar]

varṇāntamagnimārūḍhaṃ ṣaṣṭhasvaravibheditaṃ |
pañcadaśena cākrāntaṃ svaiḥ svairnāmabhi yojayet || 13 ||
[Analyze grammar]

śīghraṃ siṃhe karṇikāyāṃ yajed gandhādibhiḥ śriye |
aṣṭābhirveṣṭayet kumbhairmmantrāṣṭaśatamantritaiḥ || 14 ||
[Analyze grammar]

mantramaṣṭasahasrantu japtvāṅgānāṃ daśāṃśakam |
homaṃ kuryyādagniguṇḍe vahnimantreṇa cālayet || 15 ||
[Analyze grammar]

nikṣiped hṛdayenāgniṃ śaktiṃ madhye'gnigāṃ smaret |
garbhādhānaṃ puṃsavanaṃ jātakarmma ca homayet || 16 ||
[Analyze grammar]

hṛdayena śataṃ hyekaṃ guhyāṅge janayecchikhim |
pūrṇāhutyā tu vidyāyāḥ śivāgnirjvaliyo bhavet || 17 ||
[Analyze grammar]

homayenmūlamantreṇa śatañcāṅgaṃ daśāṃśataḥ |
nivedayettato devyāstataḥ śiṣyaṃ praveśayet || 18 ||
[Analyze grammar]

astreṇa tāḍanaṃ kṛtvā guhyāṅgāni tato nyaset |
vidyāṅgaiśceva sannaddhaṃ vidyāṅgeṣu niyojayet || 19 ||
[Analyze grammar]

puṣpaṃ kṣipāyayecchiṣyamānayedagnikuṇḍakam |
yavairdvānyaistilairājyairmūlavidyāśataṃ hunet || 20 ||
[Analyze grammar]

sthāvaratvaṃ purā homaṃ sarīsṛpamataḥ paraṃ |
pakṣimṛgapaśutvañca mānuṣaṃ brāhmameva ca || 21 ||
[Analyze grammar]

viṣṇutvañcaiva rudratvamante pūrṇāhutirbhavet |
ekayā caiva hyāhutyā śiṣyaḥ syāddīkṣito bhavet || 22 ||
[Analyze grammar]

adhikāro bhavedevaṃ śrṛṇu mokṣamataḥ param |
sumerustho yadā mantrī sadāśivapade sthitaḥ || 23 ||
[Analyze grammar]

pare ca homayet svastho'karmmakarmmaśatān daśa |
pūrṇāhutyā tu tadyogī dharmmādharmairna lipyate || 24 ||
[Analyze grammar]

mokṣaṃ yāti paraṃsthānaṃ yadgatvā na nivarttate |
yathā jale jale kṣiptaṃ jalaṃ dehī śirastathā || 25 ||
[Analyze grammar]

kumbhaiḥ kuryyāccābhiṣekaṃ jayarājyādisarvabhāk |
kumārī brāhmaṇī pūjyā gurvvāderdakṣiṇaṃ dadet || 26 ||
[Analyze grammar]

yajet sahasramekantu pūkajāṃ kṛtvā dine dine |
tilājyapurahomena devī śrīḥ kāmadā bhavet || 27 ||
[Analyze grammar]

dadāti vipulān bhogān yadanyacca samīhate |
japtvā hyakṣaralakṣantu nidhānādhipatirbhavet || 28 ||
[Analyze grammar]

dviguṇena bhavedrājyaṃ triguṇena ca yakṣiṇī |
caturguṇena brahmatvaṃ tato viṣṇupadaṃ bhavet || 29 ||
[Analyze grammar]

ṣaḍguṇena mahāsiddhirllakṣeṇaikena pāpahā |
daśa japtvā dehaśuddhyai tīrthasnānaphalaṃ śatāt || 30 ||
[Analyze grammar]

paṭe vā pratimāyāṃ vā śīghrāṃ vai sthaṇḍile yajet |
śataṃ sahasramayutaṃ jape home prakīrttitam || 31 ||
[Analyze grammar]

evaṃ vidhānato japtvā lakṣamekantu homayet |
mahiṣājameṣamāṃsena narajena pureṇa vā || 32 ||
[Analyze grammar]

tilairyavaistathā lājairbrīhigodhūmakāmrakaiḥ |
śrīphalairājyasaṃyuktairhomayitvā vratañcaret || 33 ||
[Analyze grammar]

arddharātreṣu sannaddhaḥ khaḍgacāpaśarādimān |
ekavāsā vicitreṇa raktapītāsitena vā || 34 ||
[Analyze grammar]

nīlena vātha vastreṇa devīṃ taireva cārccayet |
vrajeddakṣiṇadigbhāgaṃ dvāre dadyādbaliṃ budhaḥ || 35 ||
[Analyze grammar]

dūtīmantreṇa dvārādau ekavṛkṣe śmaśānake |
evañca sarvvakāmāptirbhuṅkte sarvvāṃ mahīṃ nṛpaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 311

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: