Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 305

[English text for this chapter is available]

agniruvāca |
japan vai pañcapañcāśadviṣṇunāmāni yo naraḥ |
mantrajapyādiphalabhāk tīrtheṣvarcādi cākṣayam || 1 ||
[Analyze grammar]

puṣkare puṇḍarīkākṣaṃ gayāyāñca gadādharam |
rāghavañcitrakūṭe tu prabhāse daityasūdanam || 2 ||
[Analyze grammar]

jayaṃ jayantyāṃ tadvacca jayantaṃ hastināpure |
vārāhaṃ varddhamāne ca kāśmīre cakrapāṇinam || 3 ||
[Analyze grammar]

janārddanañca kubjāmre mathurāyāñca keśavam |
kubjāmrake hṛṣīkeśaṃ gaṅgādvāre jaṭādharam || 4 ||
[Analyze grammar]

śālagrāme mahāyogaṃ hariṃ govarddhanācale |
piṇḍārake caturbbāhuṃ śaṅkhoddhāre ca śaṅkhinam || 5 ||
[Analyze grammar]

vāmanañca kurukṣetre yamunāyāṃ trivikramam |
viśveśvaraṃ tathā śoṇe kapilaṃ pūrvvasāgare || 6 ||
[Analyze grammar]

viṣṇuṃ mahodadhau vidyādgaṅgāsāgarasaṅgame |
vanamālañca kiṣkindhyāṃ devaṃ raivatakaṃ viduḥ || 7 ||
[Analyze grammar]

kāśītaṭe mahāyogaṃ virajāyāṃ ripuñjayam |
viśākhayūpe hyajitannepāle lokabhāvanam || 8 ||
[Analyze grammar]

dvārakāyāṃ viddhi kṛṣṇaṃ mandare madhusūdanam |
lokākule ripuharaṃ śālagrāme hariṃ smaret || 9 ||
[Analyze grammar]

puruṣaṃ pūruṣavaṭe vimale ca jagatprabhuṃ |
anantaṃ saindhavāraṇye daṇḍake śārṅgadhāriṇam || 10 ||
[Analyze grammar]

utpalāvarttake śauriṃ narmmadāyāṃ śriyaḥ patiṃ |
dāmodaraṃ raivatake nandāyāṃ jalaśāyinaṃ || 11 ||
[Analyze grammar]

gopīśvarañca sindhvavdhau māhendre cācyutaṃ viduḥ |
sahyādrau devadeveśaṃ vaikuṇṭhaṃ māgadhe vane || 12 ||
[Analyze grammar]

sarvvapāpaharaṃ vindhye auḍre tu puruṣottamam |
ātmānaṃ hṛdaye viddhi japatāṃ bhuktimuktidam || 13 ||
[Analyze grammar]

vaṭe vaṭe vaiśravaṇaṃ catvare catvare śivam |
parvvate parvvate rāmaṃ sarvvatra madhusūdanaṃ || 14 ||
[Analyze grammar]

naraṃ bhūmau tathā vyomni vaśiṣṭhe garuḍa़dhvajam |
vāsudevañca sarvvatra saṃsmaran bhuktimuktibhāk || 15 ||
[Analyze grammar]

nāmānyetāni viṣṇośca japtvā sarvamavāpnuyāt |
kṣetreṣveteṣu yat śrāddhaṃ dānaṃ japyañca tarpaṇam || 16 ||
[Analyze grammar]

tatsarvvaṃ koṭiguṇitaṃ mṛto brahmamayo bhavet |
yaḥ paṭhet śrṛṇuyādvāpi nirmmalaḥ svargamāpnuyāt || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 305

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: