Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 303

[English text for this chapter is available]

agniruvāca |
yadā janmarkṣagaścandro bhānuḥ saptamarāśigaḥ |
pauṣṇaḥ kālaḥ sa vijñeyastadā grāsaṃ parīkṣayet || 1 ||
[Analyze grammar]

kaṇṭheṣṭhai calataḥ sthānādyasya vakrā ca nāsikā |
kṛṣṇā ca jihvā saptāhaṃ jīvitaṃ tasya vai bhavet || 2 ||
[Analyze grammar]

tāro meṣo viṣaṃ dantī naro dīrgho ghaṇā rasaḥ |
kruddholkāya maholkāya vīrotlāya śikhā bhavet || 3 ||
[Analyze grammar]

hyalkāya sahasolkāya vaiṣṇavoṣṭākṣaro manuḥ |
kaniṣṭhāditadaṣṭānāmaṅgulīnāñca parvasu || 4 ||
[Analyze grammar]

jyeṣṭhāgreṇa kramāttāvan mūrddhanyaṣṭākṣaraṃ nyaset |
tarjjanyāntāramaṅguṣṭhe lagne madhyamayā ca tat || 5 ||
[Analyze grammar]

taleṅguṣṭhe taduttāraṃ vījottāraṃ tato nyaset |
raktagauradhūmraharijjātarūpāḥ sitāstrathaḥ || 6 ||
[Analyze grammar]

evaṃ rūpānimān varṇān bhāvavuddhānnyaset kramāt |
hṛdāsyanetramūrddhāṅghritāluguhyakarādiṣu || 7 ||
[Analyze grammar]

aṅgāni ca nyasedvījānnyasyātha karadehayoḥ |
yathātmani tathā devenyāsaḥ sāryyaḥ karaṃ vinā || 8 ||
[Analyze grammar]

hṛdādisthānagān varṇān gandhapuṣpaiḥ samarccayet |
dharmmādyagnyādyadharmādi gātre pīṭhe'mbuje nyaset || 9 ||
[Analyze grammar]

yatra keśarakiñcalkavyāpisūryyendudāhināṃ |
maṇḍalantritayantāvad bhedaistatra nyaset kramāt || 10 ||
[Analyze grammar]

guṇāśca tantrasatvādyāḥ keśaramthāśca śaktayaḥ |
vimalotkarṣaṇījñānakriyāyogāśca vai kramāt || 11 ||
[Analyze grammar]

prahvī satyā tatheśānānugrahā madhyatastataḥ |
yogapīṭhaṃ samabhyarcya samāvāhya hariṃ yajet || 12 ||
[Analyze grammar]

pādyārghyācamanīyañca pītavastravibhūṣaṇaṃ |
yogapīṭhaṃ samabhyarcya samāvāhya hariṃ yajet || 12 ||
[Analyze grammar]

vāsudevādayaḥ pūjyāścatvāro dikṣu mūrttayaḥ |
vidikṣu śraīsarasvatyai ratiśāntyai ca pūjayet || 14 ||
[Analyze grammar]

śaṅkhaṃ cakraṃ gadāṃ padmaṃ muṣalaṃ khaḍgaśārṅgike |
vanamālānvitaṃ dikṣu vidikṣu ca yajet kramāt || 15 ||
[Analyze grammar]

abyarcya ca cavahistārkṣyaṃ devasya purato'rccayet |
viśvaksenañca someśaṃ madhye āvaraṇādvahiḥ || 16 ||
[Analyze grammar]

indrādiparicāreṇa pūjya sarvvamavāpnuyāt || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 303

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: