Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 292

[English text for this chapter is available]

dhanvantariruvāca |
goviprapālanaṃ kāryyaṃ rājñā gośāntimāvade |
gāvaḥ pavitrā māṅgalyā goṣu lokāḥ pratiṣṭhitāḥ || 2 ||
[Analyze grammar]

śakṛnmūtraṃ paraṃ tāsāmalakṣamīnāśanaṃ paraṃ |
gavāṃ kaṇḍūyanaṃ vāri śrṛhgasyāghaughamarddanam || 3 ||
[Analyze grammar]

rocanā viṣarakṣoghnī grāsadaḥ svargago gavāṃ |
yadgṛhe duḥkhitā gāvaḥ sa yāti narakannaraḥ || 4 ||
[Analyze grammar]

paragogrāsadaḥ svargī gohito brahmalokabhāk |
godānātkīrttanādrakṣāṃ kṛtvā coddharate kulam || 5 ||
[Analyze grammar]

gavāṃ śvāsāt pavitrā bhūsparśanātkilviṣakṣayaḥ |
gomṛtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam || 6 ||
[Analyze grammar]

ekarātropavāsaśca śvapākamapi śodhayet |
sarvvāśubhavināśāya purācaritamīśvaraiḥ || 7 ||
[Analyze grammar]

pratyekañca tryahābhyastaṃ mahāsāntapanaṃ smṛtaṃ |
sarvakāmapradañcaitat sarvvāśubhavīmarddanam || 8 ||
[Analyze grammar]

kṛcchrātikṛcchraṃ payasā divasānekaviṃśatiṃ |
nirmmalāḥ sarvvakāmāptyā syurgagāḥ syurnnarottamāḥ || 9 ||
[Analyze grammar]

tryahamuṣṇaṃ pivenmūtraṃ tryahamuṣṇaṃ ghṛtaṃ pivet |
tryahamuṣṇaṃ payaḥ pītvāḥ vāyubhakṣaḥ paraṃ tryaham || 10 ||
[Analyze grammar]

taptakṛcchravrataṃ sarvvapāpaghnaṃ brahmalokadaṃ |
śītaistu śītakṛcchraṃ syādbrahmoktaṃ brahmalokadaṃ || 11 ||
[Analyze grammar]

gomūtreṇācaretsnānaṃ vṛttiṃ kuryyācca gorasaiḥ |
gobhirvrajecca bhuktāsu bhuñjītātha ca govratī || 12 ||
[Analyze grammar]

māsenaikena niṣpāpo golokī svargago bhavet |
vidyāñca gomatīṃ japtvā golokaṃ paramaṃ vrajet || 13 ||
[Analyze grammar]

gautairnnṛtyerapsarobhiviṃmāne tatra modate |
gāvaḥ surabhayo nityaṃ gāvo guggulagandhikāḥ || 14 ||
[Analyze grammar]

gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ paraṃ |
annameva paraṃ gāvo devānāṃ haviruttamam || 15 ||
[Analyze grammar]

pāvanaṃ sarvvabhūtānāṃ kṣaranti ca vadanti ca |
haviṣā mantrapūtena tarpayantvamarāndivi || 16 ||
[Analyze grammar]

ṛṣīṇāmagnihotreṣu gāvo homeṣu yojitāḥ |
sarvveṣāmeva bhūtānāṃ gāvaḥ śaraṇamuttamaṃ || 17 ||
[Analyze grammar]

gāvaḥ pacitraṃ paramaṃ gāvo māṅgalyamuttamaṃ |
gāvaḥ svargasya sopānaṃ gāvo dhanyāḥ sanātanāḥ || 18 ||
[Analyze grammar]

namo gobhyaḥ śrīmatībhyaḥ saurabheyībhya eva ca |
namo brahmasutābhyaśca pavitrābyo namo namaḥ || 19 ||
[Analyze grammar]

brāhmaṇāścaiva gāvaśca kulamekaṃ dvidhā kṛtam |
ekatra mantrāstiṣṭhanti havirekatra tiṣṭhati || 20 ||
[Analyze grammar]

devabrāhmaṇagosādhusādhvībhiḥ sakalaṃ jagat |
dhāryyate vai sadā sasmāt sarvve pūjyatamā matāḥ || 21 ||
[Analyze grammar]

pivanti yatra tattīrthaṃ gahgādyā gāva eva hi |
gavāṃ māhātmyamuktaṃ hi cikitsāñca tathā śrṛṇu || 22 ||
[Analyze grammar]

śrṛṅgāmayeṣu dhenūnāṃ tailaṃ dadyāt sasaindhavaṃ |
śrṛṅgaverabalāmāṃsakalkasiddhaṃ samākṣikaṃ || 23 ||
[Analyze grammar]

karṇaśūleṣu sarveṣu mañjiṣṭhāhiṅgusaindhavaiḥ |
siddhaṃ tailaṃ pradātavyaṃ rasonenaitha vā punaḥ || 24 ||
[Analyze grammar]

vilvamūlamapāmārgandhātakī ca sapāṭalā |
kuṭajandantamūleṣu lepāttacchūlanāśanaṃ || 25 ||
[Analyze grammar]

dantaśūlaharairdravyairghṛtaṃ rāma vipācitaṃ |
mukharogaharaṃ jñeyaṃ jihvārogeṣu saindhavaṃ || 26 ||
[Analyze grammar]

śrṛṅgaveraṃ haridre dve triphalā ca galagrahe |
hṛcchūle vastiśule ca vātaroge kṣaye tathā || 27 ||
[Analyze grammar]

triphalā ghṛtamiśrā ca gavāṃ pāne praśasyate |
atīsāre haridre dve pāṭhāñcaiva pradāpayet || 28 ||
[Analyze grammar]

sarveṣu koṣṭharogeṣu tathā śākhāgadeṣu ca |
śrṛṅgaverañca bhārgīñca kāse śvāse pradāpayet || 29 ||
[Analyze grammar]

dātavyā bhagnasandhāne priyaṅgurlavaṇānvitā |
tailaṃ vātaharaṃ pitte madhuyaṣṭīvipācitaṃ || 30 ||
[Analyze grammar]

kaphe vyoṣañca samadhu sapuṣṭakarajo'sraje |
tailājyaṃ haritālañca bhagnakṣatiśrṛtandadet || 31 ||
[Analyze grammar]

māṣāstilāḥ sagodhūmāḥ paśukṣīraṃ ghṛtaṃ tathā |
eṣāṃ piṇḍī salavaṇā vatsānāṃ puṣṭidā tviyaṃ || 32 ||
[Analyze grammar]

balapradā viṣāṇāṃ syād grahanāśāya dhūpakaḥ |
devadāru vacā māṃsī gugguluhiṅgusarṣapāḥ || 33 ||
[Analyze grammar]

grahādigadanāśāya eṣa dhupo gavāṃ hitaḥ |
ghaṣṭā caiva gavāṃ kāryā dhūpenānena dhūpitā || 34 ||
[Analyze grammar]

aśvagandhātilaiḥ śuklaṃ tena gauḥ kṣīriṇī bhavet |
rasāyanañca pinyākaṃ matto yo dhāryyate gṛhe || 35 ||
[Analyze grammar]

gavāṃ purīṣe pañcamyāṃ nityaṃ śāntyai śriyaṃ yajet |
vāsudevañca gandhādyairaparā śāntirucyate || 36 ||
[Analyze grammar]

aśvayukśuklapakṣasya pañcadaśyāṃ yajeddhariṃ |
harirudramajaṃ sūryyaṃ śriyamagniṃ ghṛtena ca || 37 ||
[Analyze grammar]

dadhi samprāśya gāḥ pūjya kāryyaṃ vahnipradakṣiṇaṃ |
vṛṣāṇāṃ yojayed yuddhaṃ gītavādyaravairvahiḥ || 38 ||
[Analyze grammar]

gavāntu lavaṇandeyaṃ brāhmaṇānāñca dakṣiṇā |
naimittike mākarādau yajedviṣṇuṃ saha śriyā || 39 ||
[Analyze grammar]

sthaṇaaḍilevje madhyagate kadikṣu keśaragān surān |
subhadrājo raviḥ pūjyo bahurūpo balirvahiḥ || 40 ||
[Analyze grammar]

khaṃ viśvarūpā siddhisca ṛddhiḥ śāntiśca rohiṇī |
digdhenavo hi pūrvādyāḥ kṛśaraiścandra īśvaraḥ || 41 ||
[Analyze grammar]

dikpālāḥ padmapatreṣu kumbheṣvagnau ca homayet |
kṣīravṛkṣasya samidhaḥ sarṣapākṣatataṇḍulān || 42 ||
[Analyze grammar]

śataṃ śataṃ suvarṇañca kāṃsyādikaṃ dvije dadet |
gāvaḥ pūjyā vimoktavyāḥ śāntyai kṣīrādisaṃyutāḥ || 43 ||
[Analyze grammar]

śālihotraḥ suśrutāya hayāyurvedamuktavān |
pālakāpyo'ṅgarājāya gajāyurvedamabravīt || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 292

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: