Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 281

[English text for this chapter is available]

dhanvantariruvāca |
rasādilakṣaṇaṃ vakṣye bheṣajānāṃ guṇaṃ śrṛṇu |
rasavīryyavipākajño nṛpādīnrakṣayennaraḥ || 1 ||
[Analyze grammar]

rasāḥ svādvamlalavaṇāḥ somajāḥ parikīrttitāḥ |
kaṭutiktakaṣāyāni tathāgneyā mahābhuja || 2 ||
[Analyze grammar]

tridhā vipāko dravyasya kaṭvamllavaṇaātmakaḥ |
dvidhā vīyya samuddiṣṭamuṣṇaṃ śītaṃ tathaiva ca || 3 ||
[Analyze grammar]

anirdeśyaprabhāvaśca oṣadhīnāṃ dvijottama |
madhuraśca kaṣāyaśca tiktaścaiva tathā rasaḥ || 4 ||
[Analyze grammar]

śītavīryyāḥ samuddiṣṭāḥ śeṣāstūṣṇāḥ prakīrttitāḥ |
guḍucī tatra tiktāpi bhavatyuṣṇātivīryataḥ || 5 ||
[Analyze grammar]

uṣṇā kaṣāyāpi tathā pathyā bhavati mānada |
madhuropi tathā māṃsa uṣṇa eva prakīrttitaḥ || 6 ||
[Analyze grammar]

lavaṇo madhuraścaiva vipākamadhurau smṛtau |
amloṣṇaśca tathā proktaḥ śeṣāḥ kaṭuvipākinaḥ || 7 ||
[Analyze grammar]

vīryyapāke viparyyaste prabhāvāttatra niścayaḥ |
madhuro'pi kaṭuḥ pāke yaccaḥ kṣaudraṃ prakīrttitaṃ || 8 ||
[Analyze grammar]

kkāthayet ṣoḍaśaguṇaṃ piveddravyāccaturguṇam |
kalpanaiṣā kaṣāyasya yatra nokto vidhirbhavet || 9 ||
[Analyze grammar]

kaṣāyantu bhavettoyaṃ snehapāke caturguṇaṃ |
dravyatulyaṃ samuddhṛtya dravyaṃ snehaṃ kṣipedbudhaḥ || 10 ||
[Analyze grammar]

tāvatpramāṇaṃ dravyasya snehapādaṃ tataḥ kṣipet |
toyavarjjantu yaddravyaṃ snehadrabyaṃ tathā bhavet || 11 ||
[Analyze grammar]

saṃvarttitauṣadhaḥ pākaḥ snehānāṃ parikīrttitaḥ |
tattulyatā tu lehyasya tathā bhavati suśruta || 12 ||
[Analyze grammar]

svacchamalpauṣadhaṃ kkāthaṃ kaṣāyañcoktavadbhavet |
akṣaṃ cūrṇasya nirdiṣṭaṃ kaṣāyasya catuṣpalaṃ || 13 ||
[Analyze grammar]

madhyamaiṣā smṛtā mātrā nāsti mātrāvikalpanā |
vayaḥ kālaṃ balaṃ vahniṃ deśaṃ dravyaṃ rujaṃ tathā || 14 ||
[Analyze grammar]

samavekṣya mahābhāga mātrāyāḥ kalpanā bhavet |
saumyāstatra rasāḥ prāyo vijñeyā dhātuvarddhanāḥ || 15 ||
[Analyze grammar]

madhurāstu viśeṣeṇa vijñeyā dhātuvarddhanāḥ |
doṣāṇāñcaiva dhātūnā dravyaṃ samaguṇantu yat || 16 ||
[Analyze grammar]

tadeva vṛddhaye jñeyaṃ viparītaṃ kṣamāvaham |
upastambhatrayaṃ proktaṃ dehe'sminmanujottama || 17 ||
[Analyze grammar]

āhāro maithunaṃ nidrā teṣu yatnaḥ sadā bhavet |
asevanāt sevanācca atyantaṃ nāśamāpnuyāt || 18 ||
[Analyze grammar]

kṣayasya bṛṃhaṇaṃ kāryaṃ sthūladehasya karṣaṇam |
rakṣaṇaṃ madhyakāyasya dehabhedāstrayo matāḥ || 19 ||
[Analyze grammar]

upakramadvayaṃ proktaṃ tarpaṇaṃ vāpyatarpaṇaṃ |
hitāśīca mitāśī ca jīrṇāśī ca tathā bhavet || 20 ||
[Analyze grammar]

oṣadhīnāṃ pañcavidhā tathā bhavati kalpanā |
rasaḥ kalkaḥ śrṛtaḥ śītaḥ phāṇṭaśca manujottama || 21 ||
[Analyze grammar]

rasaśca pīḍako jñeyaḥ kalka āloḍa़िtād bhavet |
kkathitaśca śrṛto jñeyaḥ śītaḥ paryuṣito niśāṃ || 22 ||
[Analyze grammar]

sadyobhiśrṛtapūtaṃ yat tat phāṇṭamabhidhīyate |
karaṇānāṃ śatañcaiva ṣaṣṭiścaivādhikā smṛtā || 23 ||
[Analyze grammar]

yo vetti sa hyajeyaḥ syātsambandhe vāhuśauṇḍikaḥ |
āhāraśuddhiraganyarthamagnimūlaṃ balaṃ nṛṇāṃ || 24 ||
[Analyze grammar]

sasindhutriphalāñcādyātsurājñi abhivarṇadāṃ |
jāṅgalañca rasaṃ sindhuyuktaṃ dadhi payaḥ kaṇāṃ || 25 ||
[Analyze grammar]

rasādhikaṃ samaṃ kuryyānnaro vātādhiko'pi vā |
nidāghe marddanaṃ proktaṃ śiśire ca samaṃ bahu || 26 ||
[Analyze grammar]

vasante madhyamaṃ jñeyannidāghe mardanolvaṇaṃ |
tvacantu prathamaṃ marddyamaṅgañca tadanantaraṃ || 27 ||
[Analyze grammar]

snāyurudhiradeheṣu asthi bhātīva māṃsalaṃ |
skandhau bāhū tathaiveha tathā jaṅghe sajānunī || 28 ||
[Analyze grammar]

arivanmarddayet prājño jatru vakṣaśca pūrvavat |
aṅgasandhiṣu sarvveṣu niṣpīḍya bahulaṃ tathā || 29 ||
[Analyze grammar]

prasārayedaṅgasandhīnna ca kṣepeṇa cākramāt |
nājīrṇe tu śramaṃ kuryyānna bhuktvā pītavānnaraḥ || 30 ||
[Analyze grammar]

dinasya tu caturbhāga ūdrdhvantu praharārddhake |
vyāyāmaṃ naiva karttavyaṃ snāyācchītāmbunā sakṛt || 31 ||
[Analyze grammar]

vāryyuṣṇañca śramaṃ jahyāddhṛdā śvāsanna dhārayet |
vyāyāmaśca kaphaṃ hanyādvātaṃ hanyācca marddanam || 32 ||
[Analyze grammar]

snānaṃ pittādhikaṃ hanyāttasyānte cātapāḥ priyāḥ |
ātapakleśakarmādau kṣemavyāyāmino narāḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 281

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: