Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 274

[English text for this chapter is available]

agniruvāca |
somavaṃśaṃ pravakṣyāmi paṭhitaṃ pāpanāśanam |
viṣṇunābhyabjajo brahmā brahmaputro'triratritaḥ || 1 ||
[Analyze grammar]

somaścakre rājasūyaṃ trailokyaṃ dakṣaiṇaāndadau |
samāpte'vabhṛthe somaṃ tadrūpālokanecchavaḥ || 2 ||
[Analyze grammar]

kāmavāṇābhitaptāṅgyo naradevyaḥ siṣevire |
lakṣmīrnnārāyaṇaṃ tyaktvā sinīvālī ca karddamam || 3 ||
[Analyze grammar]

dyutiṃ vibhāvasuntyaktvā puṣṭirdhātāramavyayam |
prabhā prabhākarantyaktvā haviṣmantaṃ kuhūḥ svayam || 4 ||
[Analyze grammar]

kīrttirjayantambharttāraṃ vasurmmārīcakaśyapam |
dhṛtistyaktvā patiṃ nandīṃ somamevābhajattadā || 5 ||
[Analyze grammar]

svakīyā iva somo'pi kāmayāmāsa tāstadā |
evaṃ kṛtāpacārasya tāsāṃ bharttṛgaṇastadā || 6 ||
[Analyze grammar]

na śaśākāpacārāya śāpaiḥ śastrādibhiḥ punaḥ |
saptalokaikanāthatvamavāptastapasā hyuta || 7 ||
[Analyze grammar]

vivabhrāma matistasya vinayādanayā hatā |
bṛhaspateḥ sa vai bhāryyāṃ tārāṃ nāma yaśasvinīm || 8 ||
[Analyze grammar]

jahāra tarasā somo hyavamanyāṅgiraḥsutam |
tatastadyuddhamabhavat prakhyātaṃ tākāmayam || 9 ||
[Analyze grammar]

devānāṃ dānavānāñca lokakṣayakaraṃ mahat |
brāhmā nivāryyośanasantārāmaṅgirase dadau || 10 ||
[Analyze grammar]

tāmantaḥprasavāṃ dṛṣṭvā garbhaṃ tyajābravīdguruḥ |
garbhastyaktaḥ pradīpto'tha prāhāhaṃ somasambhavaḥ || 11 ||
[Analyze grammar]

evaṃ somād budhaḥ puttraḥ puttrastasya purūravāḥ |
svargantyaktvorvaśī sā taṃ varayāmāsa cāpsarāḥ || 12 ||
[Analyze grammar]

tathā sahācaradrājā daśavarṣāṇi pañca ca |
pañca ṣaṭ sapta cāṣṭau ca daśa cāṣṭau mahāmune || 13 ||
[Analyze grammar]

eko'gnirabhavat pūrvvaṃ tena tretā pravarttitā |
purūravā yogaśīlo gāndharvvalokamīyivān || 14 ||
[Analyze grammar]

āyurdṛḍhāyuraśvāyurdhanāyurdhṛtimān vasuḥ |
divijātaḥ śatāyuśca suṣuve corvvaśī nṛpān || 15 ||
[Analyze grammar]

āyuṣo nahuṣaḥ putro vṛddhaśarmmā rajistathā |
darbho vipāpmā pañcāganyaṃ rajeḥ putraśataṃ hyabhūt || 16 ||
[Analyze grammar]

rājeyā iti vikhyātā viṣṇudattavaro rajiḥ |
devāsure raṇe daityānabadhīt surayācitaḥ || 17 ||
[Analyze grammar]

gatāyendrāya putratvaṃ datvā rājyaṃ divaṅgataḥ |
rajeḥ putrairhṛtaṃ rājyaṃ śakrasyātha sudurmmanāḥ || 18 ||
[Analyze grammar]

grahaśāntyādividhinā gururindrāya taddadau |
mohayitvā rajisutānāsaṃste nijadharmmagāḥ || 19 ||
[Analyze grammar]

nahuṣasya sutāḥ sapta yatiryyayātiruttamaḥ |
udbhavaḥ pañcakaścaiva śaryyātimeghapālakau || 20 ||
[Analyze grammar]

yatiḥ kumārabhāve'pi viṣṇuṃ dhyātvā hariṃ gataḥ |
devayānī sukrakanyā yayāteḥ patnya'bhūttadā || 21 ||
[Analyze grammar]

vṛṣaparvvajā sarmmiṣṭhā yayāteḥ pañca tatsutāḥ |
yaduñca turvvasuñcaiva devayānī vyajāyata || 22 ||
[Analyze grammar]

druhyañcānūñca pūruñca śarmmiṣṭhā vārṣaparvvaṇī |
yaduḥ pūruścābhavatānteṣāṃ vaṃśavivarddhanau || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 274

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: