Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 272

[English text for this chapter is available]

puṣkara uvāca |
brahmaṇābhihitaṃ pūrvvaṃ yāvanmānnaṃ marīcaye |
lakṣārddhārddhantu tadbrāhmaṃ likhitvā sampradāpyet || 1 ||
[Analyze grammar]

vaiśākhyāmpaurṇamāsyāñca svargārthī jaladhenumat |
pādmaṃ dvādaśasāhasraṃ jyeṣṭhe dadyācca dhenumat || 2 ||
[Analyze grammar]

varāhakalpavṛttāntamadhikṛtya parāśaraḥ |
trayoviṃśatisāhasraṃ vaiṣṇavaṃ prāha cārpayet || 3 ||
[Analyze grammar]

jaladhenumadāpāḍhyāṃ viṣṇoḥ padamavāpnuyāt |
caturdaśasahasrāṇi vāyavīyaṃ haripriyaṃ || 4 ||
[Analyze grammar]

śvetakalpaprasaṅgena gharmmān vāyurihābravīt |
dadyāllikhitvā tadvipre śrāvaṇyāṃ guḍa़dhenumat || 5 ||
[Analyze grammar]

yatrādhikṛtya gāyatrīṃ kīrttyate dharmmavistaraḥ |
vṛtrāsurabadhopetaṃ tadbhāgavatamucyate || 6 ||
[Analyze grammar]

sārasvatasya kalpasya proṣṭhapadyantu taddadet |
aṣṭādaśasahasrāṇi hemasiṃhasamanvitaṃ || 7 ||
[Analyze grammar]

yatrāha nārado dharmmān vṛhatkalpāśritāniha |
pañcaviṃśasahasrāṇi nāradīyaṃ taducyate || 8 ||
[Analyze grammar]

sadhenuñcāśvine dadyātsiddhimātyantikīṃ labhet |
yatrādhikṛtya śatrūnāndarmādharmavicāraṇā || 9 ||
[Analyze grammar]

kārttikyāṃ navasāhasraṃ mārkaṇḍeyamathārpayet |
agninā yadvaśiṣṭhāya proktañcāgneyameva tat || 10 ||
[Analyze grammar]

likhitvā pustakaṃ dadyānmārgaśīṣyāṃ sa sarvadaḥ |
dvādaśaiva sahasrāṇi sarvavidyāvabodhanaṃ1 || 11 ||
[Analyze grammar]

caturdaśasahasrāṇi bhaviṣyaṃ sūryyasambhavaṃ |
bhavastu manave prāha dadyāt pauṣyāṃ guḍa़ाdimat || 12 ||
[Analyze grammar]

sāvarṇinā nāradāya brahmavaivarttamīritaṃ |
rathāntarasya vṛttāntamaṣṭādaśasahasrakaṃ || 13 ||
[Analyze grammar]

māghyāndadyādvarāhasya caritaṃ brahmavaivarttamīritaṃ |
rathāntarasya vṛttāntamaṣṭādaśasahasrakaṃ || 14 ||
[Analyze grammar]

āgyeyakalpe lalliṅgamekādaśasahasrakam |
taddatvā śivamāpnoti phālgunyāṃ tiladhenumat || 15 ||
[Analyze grammar]

caturddaśaśahasrāṇi vārāhaṃ viṣṇuṇeritam |
bhūyau varāhacaritaṃ mānavasya pravṛttitaḥ || 16 ||
[Analyze grammar]

sahemagaruḍa़ñcaitryāṃ padamāpnoti vaiṣṇavam |
caturaśītisāhasraṃ skāndaṃ skanderitaṃ mahat || 17 ||
[Analyze grammar]

adhikṛtya sadharmmāṃśca kalpe tatpuruṣe'rpayet |
vāmanaṃ daśasāhasraṃ dhaumakalpe hareḥ kathā || 18 ||
[Analyze grammar]

dadyāt śaradi viṣuve dharmārthādinivodhanam |
kūrmañaacāṣṭasahasrañca kūrmoktañca rasātale || 19 ||
[Analyze grammar]

indradyumnaprasaṅgena dadyāttaddhemakūrmavat |
trayodaśasahasrāṇi mātsyaṃ kalpādito'bravīt || 20 ||
[Analyze grammar]

matsyo hi manave dadyādviṣuve hemamatsyavat |
gāruḍa़ñcāṣṭasāhasraṃ viṣṇūktantārkṣakalpake || 21 ||
[Analyze grammar]

viśvāṇḍādgaruḍa़ोtpattiṃ taddadyāddhemahaṃsavat |
brahmā brahmāṇḍamāhātmyamadhikṛtyābravīttu || 22 ||
[Analyze grammar]

tacca dvādaśasāhasraṃ bhahmāṇḍaṃ taddvije'rpayet |
bhārate parvasamāptau vastragandhasragādibhiḥ || 22 ||
[Analyze grammar]

vācakaṃ pūjayedādau bhojayet pāyasairdvijān |
gobhūgrāmasuvarṇādi dadyātparvaṇi parvaṇi || 23 ||
[Analyze grammar]

samāpte bārate vipraṃ saṃhitāpustakānyajet |
śubhe deśe niveśyātha kṣaumavastrādināvṛtān || 25 ||
[Analyze grammar]

naranārāyaṇaau pūjyau pustakāḥ kusumādibhiḥ |
go'nnabhūhema datvātha bhojayitvā kṣamāpayet || 26 ||
[Analyze grammar]

mahādānāni deyāni ratnāni vividhāni ca |
māsakau dvau trayaścaiva māse māse pradāpayet || 27 ||
[Analyze grammar]

ayanādau śravakasya dānamādau vidhīyate |
śrītṛbhiḥ sakalaiḥ kāryyaṃ śrāvake pūjanaṃ dvija || 28 ||
[Analyze grammar]

itihāsapurāṇānāṃ pustakāni prayacchati |
pūjayitvāyurārogyaṃ svargamokṣamavāpnuyāt || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 272

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: