Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 269

[English text for this chapter is available]

puṣkara uvāca |
chatrādimantrān vakṣyāmi yaistat pūjya jayādikam |
brahmaṇaḥ satyavākyena somasya varuṇasya ca || 1 ||
[Analyze grammar]

sūryyasya ca prabhāvena varddhasva tvaṃ mahāmate |
pāṇḍarābhapratīkāśa himakundendusuprabha || 2 ||
[Analyze grammar]

yathāmbudaśchādayate śivāyaināṃ vasundharāṃ |
tathācchādaya rājānaṃ vijayārogyavṛddhaye || 3 ||
[Analyze grammar]

gandharvakulajātastvaṃ mābhūyāḥ kuladūṣakaḥ |
brahmaṇaḥ satyavākyena somasya varuṇasya ca || 4 ||
[Analyze grammar]

prabhāvācca hutāśasya varddhasva tvaṃ turaṅgama |
tejasā caiva sūryyasya munīnāṃ tapasā tathā || 5 ||
[Analyze grammar]

rudrasya brahmacaryyeṇa pavanasya balena ca |
smara tvaṃ rājaputro'si kaustubhantu maṇiṃ smara || 6 ||
[Analyze grammar]

yāṃ gatiṃ brahāhā gacchet pitṛhā mātṛhā mātṛhā tathā |
bhūmyarthe'nṛtavādī ca kṣatriyaśca parāṅmukhaḥ || 7 ||
[Analyze grammar]

brajestvantāṃ gatiṃ kṣipraṃ mā tat pāpaṃ bhavettava |
vikṛtiṃ māpagacchestvaṃ yuddhe'dhvani turaṅgama || 8 ||
[Analyze grammar]

ripūn vinighnan samare saha bhartrā sukhī bhava |
śakraketo mahāvīryyaḥ suvarṇastvāmupāśritaḥ || 9 ||
[Analyze grammar]

patatrirāḍvainateyastathā nārāyaṇadhvajaḥ |
kāśyapeyo'mṛtāharttā nāgādirviṣṇuvāhanaḥ || 10 ||
[Analyze grammar]

aprameyo durādharṣo raṇe devārisūdanaḥ |
mahābalo mahāvege mahākāyo'mṛtāśanaḥ || 11 ||
[Analyze grammar]

garutmāmmārutagatistvayi sannihitaḥ sthitaḥ |
viṣṇunā devadevena śakrārthaṃ sthāpito hyasi || 12 ||
[Analyze grammar]

jayāya bhava me nityaṃ vṛddhaye'tha balasya ca |
sāśvavarmāyudhānyodhān rakṣāsmākaṃ ripūn daha || 13 ||
[Analyze grammar]

kumudairāvaṇau padmaḥ puṣpadanto'tha vāmanaḥ |
supratīko'ñjano nīla ete'ṣṭau devayonayaḥ || 14 ||
[Analyze grammar]

teṣāṃ putrāśca pautrāśca balānyaṣṭau samāśritāḥ |
bhadro mando mṛgaścaiva gajaḥ saṃkīrṇa eva ca || 15 ||
[Analyze grammar]

vane vane prasūtāste smara yoniṃ mahāgajāḥ |
pāntu tvāṃ vasavo rudrā ādityāḥ samarudgaṇāḥ || 16 ||
[Analyze grammar]

bharttāraṃ rakṣa nāgendra samayaḥ paripālyatāṃ |
airāvatādhirūḍha़stu vajrahastaḥ śatakratuḥ || 17 ||
[Analyze grammar]

pṛṣṭhato'nugatastveṣa rakṣatu tvāṃ sa devarāṭ |
avāpnuhi jayaṃ yuddhe susthaścaiva sadā vraja || 18 ||
[Analyze grammar]

avāpnuhi balañcaiva airāvatasamaṃ yudhi |
śrīste somādbalaṃ viṣṇostejaḥ sūryyājjavo'nilāt || 19 ||
[Analyze grammar]

sthairyyaṃ girerjayaṃ rudrād yaśo devāt purandarāt |
yuddhe rakṣantu nāgāstvāṃ diśaśca saha daivataiḥ || 20 ||
[Analyze grammar]

aśvinau saha gandharvaiḥ pāntu tvāṃ sarvato diśaḥ |
manavo vasavo rudrā vāyuḥ somo maharṣayaḥ || 21 ||
[Analyze grammar]

nāgakinnaragandharvayakṣabhūtagaṇā grahāḥ |
pramathāstu sahādityairbhūteśo mātṛbhiḥ saha || 22 ||
[Analyze grammar]

śakraḥ senāpatiḥ skando varuṇaścāśritastvayi |
pradahantu ripūn sarvān rājā vijayamṛcchatu || 23 ||
[Analyze grammar]

yāni prayuktānyaribhirbhūṣaṇāni samantataḥ |
patantu tava śatraṇāṃ hatāni tava tejasā || 24 ||
[Analyze grammar]

kālanemibadhe yadvat yuddhe tripuraghātane |
hiraṇyakaśiporyuddhe badhe sarvāsureṣu ca || 25 ||
[Analyze grammar]

śobhitāsi tathaivādya śobhasva samayaṃ smara |
nīlasvetāmimāndṛṣṭvā naśyantvāśu nṛpārayaḥ || 26 ||
[Analyze grammar]

vyādhibhirvividhairghoraiḥ śastraiśca yudhi nirjjitāḥ |
pūtanā revatī lekhā kālarātrīti paṭhyate || 27 ||
[Analyze grammar]

dahantvāśu ripūn sarvān patāke tvāmupāśritāḥ |
sarvamedhe mahāyajñe devadevena śūlinā || 28 ||
[Analyze grammar]

śarveṇa jagataścaiva sāreṇa tvaṃ vinirmmitaḥ |
nandakasyāparāṃ mūrttiṃ smara śatrunivarhaṇa || 29 ||
[Analyze grammar]

nīlotpaladalaśyāma kṛṣṇa duḥsvapnanāśana |
asirviśasanaḥ khaḍgastīkṣṇadhāro durāsadaḥ || 30 ||
[Analyze grammar]

augarbho vijayaścaiva dharmmapālastathaiva ca |
ityaṣṭau tava nāmāni puroktāni svayambhuvā || 31 ||
[Analyze grammar]

nakṣatraṃ kṛttikā tubhyaṃ gururdevo maheśvaraḥ |
hiraṇyañca śarīrante daivatante janārdanaḥ || 32 ||
[Analyze grammar]

rājānaṃ rakṣa nistriṃśaṃ sabalaṃ sapurantathā |
pitā pitāmaho devaḥ sa tvaṃ pālaya sarvadā || 33 ||
[Analyze grammar]

śarmapradastvaṃ samare varman sainye yaśo'dya me |
rakṣa māṃ rakṣaṇīyo'hantavānagha namo'stute || 34 ||
[Analyze grammar]

dundubhe tvaṃ saptnānāṃ ghoṣāddhṛdayakampanaḥ |
bhava bhūmipasainyānāṃ yathā vijayavarddhanaḥ || 35 ||
[Analyze grammar]

yathā jīmūtaghoṣeṇa hṛṣyanti varavāraṇāḥ |
tathāstu tava śabdena harṣo'smākaṃ mudāvaha || 36 ||
[Analyze grammar]

yathā jīmūtaśabdena strīṇaṃ trāso'bhijāyate |
tathā tu tava śabdena trasyantvasmaddviṣo raṇe || 37 ||
[Analyze grammar]

mantraiḥ sadārccanīyāste yojanīyā jayādiṣu |
ghṛtakambalaviṣṇādestvabhiṣekañca vatsare || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 269

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: