Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 263

[English text for this chapter is available]

puṣkara uvāca |
śrīsūktaṃ prativedañca kṣeyaṃ lakṣaamīvivarddhanaṃ |
hiraṇyavarṇā hariṇīmṛcaḥ pañcadaśa śriyaḥ || 1 ||
[Analyze grammar]

ratheṣvakṣeṣu vājeti catasro yajuṣi śriyaḥ |
srāvantīyaṃ tathā sāma śrīsūktaṃ sāmavedake || 2 ||
[Analyze grammar]

śriyaṃ dhātarmayi dhehi proktamātharvaṇe tathā |
śrīsūktaṃ yo japedbhaktyā hatvā śrīstasya vai bhavet || 3 ||
[Analyze grammar]

padmāni cātha vilvāni hutvājyaṃ vā lilān śriyaḥ |
ekantu pauruṣaṃ sūktaṃ prativedantu sarvadaṃ || 4 ||
[Analyze grammar]

sūktena dadyānniṣpāpo hyekaikayā1 jalāñjaliṃ |
snāta ekaikayā puṣpaṃ viṣṇorddatvāghahā bhavet || 5 ||
[Analyze grammar]

snāta ekaikayā datvā phalaṃ syāt sarvakāmabhāk |
mahāpāpopapāpānto bhavejjaptvā tu pairuṣaṃ || 6 ||
[Analyze grammar]

kṛcchrairviśuddho japtvā ca hutvā snātvā'tha sarvabhāk |
aṣṭādaśabhyaḥ sāntibhyastisro'nyāḥ śāntayo varāḥ || 7 ||
[Analyze grammar]

amṛtā cābhyā saumyā sarvvotpātavimarddanāḥ |
amṛtā sarvadaivatyā abhyā brahmadaivatā || 8 ||
[Analyze grammar]

saumyā ca sarvadaivatyā ekā syātsarvvakāmadā |
abhayāyāmaṇiḥ kāryyo varuṇasya bhṛgūttama || 9 ||
[Analyze grammar]

śatakāṇḍo'mṛtāyāśca saumyāyāḥ śaṅkhajo maṇiḥ |
taddaivatyāstathā mantrāḥ siddhau syānmaṇibandhanaṃ || 10 ||
[Analyze grammar]

divyāntarīkṣabhaumādisamutpātārdanāimāḥ |
dvivyāntarīkṣabhaumantu adbhutaṃ trividhaṃ śrṛṇu || 11 ||
[Analyze grammar]

graharkṣavaikṛtaṃ divyamāntarīkṣannibodha me |
ulkāpātaśca digdāhaḥ pariveśastathaiva ca || 12 ||
[Analyze grammar]

gandharvanagarañcaiva vṛṣṭiśca vikṛtā ca yā |
carasthirabhavaṃ bhūmau bhūkampamapi bhūmijaṃ || 13 ||
[Analyze grammar]

saptāhābhyantare vaṣṭāvadbhutaṃ niṣphalaṃ bhavet |
śāntiṃ vinā tribhirvarṣairadbhutaṃ bhayakṛdbhavet || 14 ||
[Analyze grammar]

devatārccāḥ pranṛtyanti vepante prajvalanti ca |
āraṭhanti ca rodanti prasvidyantehasanti ca || 15 ||
[Analyze grammar]

arccāvikāropaśamo'bhyarcya hutvā prajāpateḥ |
anagnirdīpyate yatra rāṣṭre ca bhṛśanisvanaṃ || 16 ||
[Analyze grammar]

na dīpyate cendhanavāṃstadrāṣṭraṃ pīḍyate nṛpaiḥ |
agnivaikṛtyaśamanamagnimantraiśca bhārgava || 17 ||
[Analyze grammar]

akāle phalitā vṛkṣāḥ kṣīraṃ raktaṃ sravanti ca |
vṛkṣotpātapraśamanaṃ śivaṃ pūjya ca kārayet || 18 ||
[Analyze grammar]

ativṛṣṭiranāvṛṣṭirdurbhikṣāyobhayaṃ mataṃ |
anṛtau tridinārabghavṛṣṭirjñeyā bhayāya hi || 19 ||
[Analyze grammar]

vṛṣṭivaikṛtyanāśaḥ syātparjanyendvarkapūjanāt |
nagarādapasarpante samīpamupayānti ca || 20 ||
[Analyze grammar]

nadyo hradapraśravaṇā virasāśca bhavanti ca |
salilāśayavaikṛtye japtavyo vāruṇo manuḥ || 21 ||
[Analyze grammar]

akālaprasavā nāryyaḥ kālato vāprajāstathā |
vikṛtaprasavāścaiva yugmaprasavanādikaṃ || 22 ||
[Analyze grammar]

strīṇāṃ prasavavaikṛtye strīviprādi prapūjayet |
vaḍa़vā hastinī gaurvā yadi yugmaṃ prasūyate || 23 ||
[Analyze grammar]

vijātyaṃ vikṛtaṃ vāpi ṣaḍbhirmāsairmriyet vai |
vikṛtaṃ vā prasūyante paracakrabhayaṃ bhavet || 24 ||
[Analyze grammar]

homaḥ prasūtivaikṛtye japo viprādipūjanaṃ |
yāni yānānyayuktāni yuktāni na vahanti ca || 25 ||
[Analyze grammar]

ākāśe tūryanādāśca mahadbhayamupasthitaṃ |
praviśanti yadā grāmamāraṇyā mṛgapakṣiṇaḥ || 26 ||
[Analyze grammar]

araṇyaṃ yānti vā grāmyāḥ jalaṃ yānti sthalodbhavāḥ |
sthalaṃ vā jalajā yānti rājādvārādike śivāḥ || 27 ||
[Analyze grammar]

pradoṣe kukkuṭo vāse śivā cārkodaye bhavet |
gṛhaṅkapotaḥ praviśet kravyādvā mūrdidhna līyate || 28 ||
[Analyze grammar]

madhurāṃ makṣikāṃ kuryyāṃt kāko maithunago dṛśi |
prāsādatoraṇodyānadvāraprākāraveśmanāṃ || 29 ||
[Analyze grammar]

animittantu patanaṃ dṛḍha़ाnāṃ rājamṛtyave |
rajasā vātha kadhūmena diśo yatra samākulāḥ || 30 ||
[Analyze grammar]

ketūdayoparāgau ca chidratā śaśisūryayoḥ |
graharkṣavikṛtiryatra tatrāpi bhayamādiśet || 31 ||
[Analyze grammar]

agniryatra na dīpyeta stravante codakumbhakāḥ |
mṛtirbhayaṃ śūnytādirutpātānāṃ phalambhavet || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 263

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: