Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 261

[English text for this chapter is available]

puṣkara uvāca |
yajurvvidhānaṅkathitaṃ vakṣye sāmnāṃ vidhānakaṃ |
saṃhitāṃ vaiṣṇavīñjaptvā hutvā syāt sarvvakāmabhāk || 1 ||
[Analyze grammar]

saṃhitāñchāndasīṃ sādhu japtvā prīṇāti śaṅkaraṃ |
skāndīṃ paitryāṃ saṃhitāñca japtvā syāttu prasādavān || 2 ||
[Analyze grammar]

yata indra bhajāmahe hiṃsādoṣavināśanaṃ |
avakīrṇī mucyate ca agnistigmeti vai japan || 3 ||
[Analyze grammar]

sarvvaṃpāpaharaṃ jñeyaṃ paritoyañca tāsu ca |
avikreyañca vikrīya japedghṛtavatīti ca || 4 ||
[Analyze grammar]

ayāno deva savitarjñeyanduḥsvapnanāśanaṃ |
abodhyagniritimantreṇa ghṛtaṃ rāma yathāvidhi || 5 ||
[Analyze grammar]

abhyukṣya ghṛtaśeṣeṇa mekhalābandha iṣyate |
strīṇāṃ yāsāntu garbhāṇi patanti bhṛgusattama || 6 ||
[Analyze grammar]

maṇiṃ jātasya bālasya vadhnīyāttadanantaraṃ |
somaṃ rājānametena vyādhibhirvipramucyate || 7 ||
[Analyze grammar]

sarpasāma prayuñcāno nāpnuyāt sarpajambhayaṃ |
mādya tvā vādyatetyetaddhutvā vipraḥ sahasraśaḥ || 8 ||
[Analyze grammar]

satāvarimaṇimbaddhvā nāpnuyācchastrato bhayaṃ |
dīrghatasasorkka iti hutvānnaṃ prāpnuyādvahu || 9 ||
[Analyze grammar]

svamadhyāyantīti japanna mriyet pipāsayā |
tvamimā oṣadhī hyetajjaptvā byādhiṃna vāpnuyāt || 10 ||
[Analyze grammar]

pathi devavratañjaptvā bhayebyo vipramucyate |
yadindro munaye tveti hutaṃ saubhāgyavarddhanaṃ || 11 ||
[Analyze grammar]

bhago na citra hatyevaṃ netrayo rañjanaṃ hitaṃ |
saubhāgyavarddhanaṃ rāma nātra kāryyā vicāraṇā || 12 ||
[Analyze grammar]

japedindreti vargañca tathā saubhāgyavarddhanaṃ |
pari priyā hi vaḥ kāriḥ kābhyāṃ saṃśrāvayet striyaṃ || 13 ||
[Analyze grammar]

sā taṅkāmayate rāma nātra kāryyā vicāraṇā |
rathantaraṃ vāmadevyaṃ brahmavarccasavarddhanaṃ || 14 ||
[Analyze grammar]

prāśayedvālakaṃ nityaṃ vacācūrṇaṃ ghṛtaplutaṃ |
indramidgāthinaṃ japtvā bhavecchrutidharastvasau || 15 ||
[Analyze grammar]

hutvā rathantarañjaptvā putramāpnotyasaṃśayaṃ |
mayi śrīriti mantroyaṃ japtavyaḥ śrīvivarddhanaḥ || 16 ||
[Analyze grammar]

vairūpyasyāṣṭakaṃ nityaṃ prayuñjānaḥ śriyaṃ labhet |
saptāṣṭakaṃ prayuñcānaḥ sarvvān kāmānavāpnuyāt || 17 ||
[Analyze grammar]

gavyeṣuṇeti yo nityaṃ sāyaṃ prātaratantritaḥ |
upasthānaṃ gavāṃ kuryyāttasya syustāḥ sadā gṛhe || 18 ||
[Analyze grammar]

ghṛtāktantu yavadroṇaṃ vāta āvātu bheṣajaṃ |
anena hutvā vidhivat sarvvāṃ māyāṃ vyapohati || 19 ||
[Analyze grammar]

pradevo dāsena tilān hutvā kārmmaṇakṛntanaṃ |
abhi tvā pūrvvapītaye vaṣaṭa़kārasamanvitaṃ || 20 ||
[Analyze grammar]

vāsakedhmasahasrantu hutaṃ yuddhe jayapradaṃ |
hastyaśvapuruṣān kuryyād budhaḥ piṣṭamayān śubhān || 21 ||
[Analyze grammar]

parakīyānathoddeśya pradhānapuruṣāṃstathā |
susvinnān piṣṭakavarān kṣureṇotkṛtya bhāgaśaḥ || 22 ||
[Analyze grammar]

abhi tvā śūra ṇonumo mantreṇānena mantravit |
kṛtvā sarṣapatailāktān krodhena juhuyāttataḥ || 23 ||
[Analyze grammar]

etat kṛtvā bughaḥ karmma saṃgrāme jayamāpnuyāt |
gāruḍa़ṃ vāmadevyañca rathantarabṛhadrathau || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 261

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: