Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 257

[English text for this chapter is available]

agniruvāca |
sīgno vivāde kṣetrasya sāmantāḥ sthavirā gaṇāḥ |
gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ || 1 ||
[Analyze grammar]

nayeyurete sīmānaṃ sthalāṅgāratuṣadrumaiḥ |
setuvalmīkanimnāsthicaityādyairupalakṣitām || 2 ||
[Analyze grammar]

sāmāntā vā samaṃ grāmāścatvāro'ṣṭau daśāpi vā || 1 ||
[Analyze grammar]

raktasragvasanāḥ sīmānnayeyuḥ kṣitidhāriṇaḥ || 3 ||
[Analyze grammar]

anṛte tu pṛthagdaṇḍyā rājñā madhyamasāhasam |
abhāve jñātṛcihnānāṃ rājā sīmnaḥ pravarttakaḥ || 4 ||
[Analyze grammar]

ārāmāyatanagrāmanipānodyānaveśmasu |
eṣa eva vidhirjñeyo varṣāgvupravaheṣu ca || 5 ||
[Analyze grammar]

maryyādāyāḥ prabhedeṣu kṣetrasya haraṇe tathā |
maryyādāyāśca daṇḍyāḥ syuradhamottamamadhyamāḥ || 6 ||
[Analyze grammar]

na niṣedhyo'lpabādhastu setuḥ kalyāṇakārakaḥ |
parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ || 7 ||
[Analyze grammar]

svāmine yo'nivedyaiva kṣetre setuṃ prakalpayet |
utpanne svāmino bhogastadabhāve mahīpateḥ || 8 ||
[Analyze grammar]

phālāhatamapi kṣetraṃ yo na kuryānna kārayet |
sa pradāpyo'kṛṣṭaphalaṃ kṣetramanyena kārayet || 9 ||
[Analyze grammar]

māsānaṣṭau tu mahiṣo sasyaghātamtha kāriṇī |
daṇḍanāyā tadarddhantu gaustadarddhanajāvikaṃ || 10 ||
[Analyze grammar]

bhakṣayitvopaviṣṭānāṃ yathoktād dviguṇo damaḥ |
samameṣāṃ vivitepi khareṣṭraṃ mahiṣīsamam || 11 ||
[Analyze grammar]

yāvat sasyaṃ vinaṣṭantu tāvat kṣetrī phalaṃ labhet |
pālastāḍyo'tha gosvāmī pūrvoktaṃ daṇḍamarhati || 12 ||
[Analyze grammar]

pathi grāmavivītante kṣetre doṣo na vidyate |
akāmataḥ kāmacāre cauravaddaṇḍamarhati || 13 ||
[Analyze grammar]

mahokṣotsṛṣṭapaśavaḥ sūtikāgantukā ca gauḥ |
pālo yeṣāntu te mocyā daivarājapariplutāḥ || 14 ||
[Analyze grammar]

yathārpitān paśūn gopaḥ sāyaṃ pratyarpayettathā |
pramādamṛtanaṣṭāṃśca pradāpyaḥ kṛtavetanaḥ || 15 ||
[Analyze grammar]

pāladoṣavināśe tu pāle daṇḍo vidhīyate |
arddhatrayodaśapaṇaḥ svāmino dravyameva ca || 16 ||
[Analyze grammar]

grāmecchayā gopracāro bhūmirājavaśena vā |
dvijastṛṇaidhaḥ puṣpāṇi sarvataḥ svavadāharet || 17 ||
[Analyze grammar]

dhanuḥśataṃ parīṇāho grāmakṣetrāntaraṃ bhavet |
dve śane kharvaṭasya syānnagarasya catuḥśatam || 18 ||
[Analyze grammar]

svaṃ labhetānyavikrītaṃ kreturddoṣo'prakāśite |
hīnādraho hīnamūlye velāhīne ca taskaraḥ || 19 ||
[Analyze grammar]

naṣṭā pahṛtamāsādya harttāraṃ grāhayennaram |
deśakālātipattau vā gṛhītvā svayamarpayet || 20 ||
[Analyze grammar]

vikreturddarśanācchuddhiḥ svāmī dravyaṃ nṛpo damam |
kretā mūlyaṃ samāpnoti tasmādyastava vikrayī || 21 ||
[Analyze grammar]

āgamenopabhogena naṣṭaṃ bhāvyamato'nyathā |
pañcabandho damastasya rājñe tenāpyabhāvite || 22 ||
[Analyze grammar]

hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastadavāpnuyāt |
anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān || 23 ||
[Analyze grammar]

śaulikakaiḥ sthānapālairvā naṣṭāpahṛtamāhṛtaṃ |
arvvāk saṃvatsarāt svāmī labhate parato nṛpaḥ || 24 ||
[Analyze grammar]

paṇānekaśaphe dadyāccaturaḥ pañca mānuṣe |
mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādamajāvike || 25 ||
[Analyze grammar]

svakuṭumbāvirodhena deyaṃ dārasutādṛte |
nānvaye sati sarvasvaṃ deyaṃ yaccānyasaṃśrutam || 26 ||
[Analyze grammar]

pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ |
deyaṃ pratiśrutañcaiva datvā nāpaharet punaḥ || 27 ||
[Analyze grammar]

daśaikapañcasaptāhamāsatryahārddhamāsikaṃ |
vījāyovāhyaratnastrīdohyapuṃsāṃ pratīkṣaṇam || 28 ||
[Analyze grammar]

agnau suvarṇamakṣīṇaṃ dvipalaṃ rajate śate |
aṣṭau trapuṇi sīse ca tāmre pañcadaśāyasi || 29 ||
[Analyze grammar]

śate daśapalāvṛddhiraurṇe kārpāsike tathā |
madhye pañcapalā jñeyā sūkṣme tu tripalā matā || 30 ||
[Analyze grammar]

kārmmike romabaddhe ca triṃśadbhāgaḥ kṣayo mataḥ |
na kṣayo na ca vṛddhistu kauśeye valkaleṣu ca || 31 ||
[Analyze grammar]

deśaṃ kālañca bhogañca jñātvā naṣṭe balābalam |
dravyāṇaāṃ kuśalā bruyuryaddāpyamasaṃśayam || 32 ||
[Analyze grammar]

balāddāsīkṛtaścaurairvikrītaścāpi mucyate |
svāmiprāṇapado bhaktatyāgāttanniṣkrayādapi || 33 ||
[Analyze grammar]

pravrajyāvasito rājñā dāsa āmaraṇāntikaḥ |
varṇānāmānulobhyaṃna dāsyaṃ na pratilomataḥ || 34 ||
[Analyze grammar]

kṛtaśilpopi nivaset kṛtakālaṃ gurorgṛhe |
antevāsī guruprāptabhojanastatphalapradaḥ || 35 ||
[Analyze grammar]

rājā kṛtvā pure sthānaṃ brāhmaṇannyasya tatra tu |
traividyaṃ vṛttimadbrūyāt svadharmmaḥ pālyatāmiti || 36 ||
[Analyze grammar]

nijadharmmāvirodhena yastu sāmayiko bhavet |
sopi yatnena saṃrakṣyo dharmo rājakṛtaśca yaḥ || 37 ||
[Analyze grammar]

gaṇadravyaṃ haredyastu saṃvidaṃ laṅghayecca yaḥ |
sarvasvaharaṇaṃ kṛtvā taṃ rāṣṭradvipravāsayet || 38 ||
[Analyze grammar]

karttavyaṃ vacanaṃ sarvaiḥ samūhahitavādibhiḥ |
yastatra viparītaḥ syātsa dāpyaḥ prathamaṃ damma || 39 ||
[Analyze grammar]

samūhakāryyaprahito yallabhettattadarpayet |
ekādaśaguṇaṃ dāpyo yadyasau nārpayet svayam || 40 ||
[Analyze grammar]

vedajñāḥ śucayo'lubdhā bhaveyuḥ kāryacintakāḥ |
karttavyaṃ vacanaṃ teṣā samūhahitavādināṃ || 41 ||
[Analyze grammar]

śreṇinaigamapākhaṇḍigaṇānāmapyayaṃ vidhiḥ |
bhedañcaiṣāṃ nṛpo rakṣaet pūrvavṛttiñca pālayet || 42 ||
[Analyze grammar]

gṛhītavetanaḥ karmma tyajan dviguṇamāvahet |
agṛhīte samaṃ dāpyo bhṛtyai rakṣya upaskaraḥ || 43 ||
[Analyze grammar]

dāpyastu daśamaṃ bhāgaṃ bāṇijyapaśusasyataḥ |
aniścitya bhṛtiṃ yastu kārayetsa mahīkṣaitā || 44 ||
[Analyze grammar]

deśaṃ kālañca yo'tīyāt karmma kuryyācca yo'nyathā |
tatra tu svāminaśchando'dhikaṃ deyaṃ kṛte'dhike || 45 ||
[Analyze grammar]

yo yāvat kurute karmma tāvattasya tu vetanam |
ubhayorapyasādhyañcet sādhye kuryyādyathāśrutam || 46 ||
[Analyze grammar]

arājadaivikannaṣṭaṃ bhāṇḍaṃ dāpyastu vāhakaḥ |
prasthānavighnakṛccaiva capradāpyo dviguṇāṃ bhṛtim || 47 ||
[Analyze grammar]

prakānte saptamaṃ bhāgaṃ caturthaṃ pathi saṃtyajan |
bhṛtimarddhapathe sarvvāṃ pradāpyastyājakopi ca || 48 ||
[Analyze grammar]

glahe śatikavṛddhestu sabhikaḥ pañcakaṃ śataṃ |
gṛhṇīyāddhūrttakitavāditarāddaśakaṃ śataṃ || 49 ||
[Analyze grammar]

sa samyakpālito dadyādrajñe bhāgaṃ yathākṛtaṃ |
jitamudgrāhayejjetre dadyātsatyaṃ vacaḥ kṣamī || 50 ||
[Analyze grammar]

prapte nṛpatinā bhāgo prasiddhe dhūrttamaṇḍale |
jitaṃ saśabhike sthāne dāpayedanyathā na tu || 51 ||
[Analyze grammar]

draṣṭāro vyavahārāṇāṃ sākṣiṇaśca ta eva hi |
rājñā sacihnā nirvāsyāḥ kūṭākṣopadhidevinaḥ || 52 ||
[Analyze grammar]

dyūtamekamukhaṃ kāryyaṃ taskarajñānakāraṇāt |
eṣa eva vidhirjñeyaḥ prāṇidyūte samāhvaye || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 257

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: