Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 254

[English text for this chapter is available]

agniruvāca |
gṛhītārthaḥ kramāddāpyo dhanināmadhamarṇikaḥ |
datvā tu brāhmaṇāyādau nṛpatestadanantaram || 1 ||
[Analyze grammar]

rājñādhamarṇiko dāpyaḥ sādhitāddaśakaṃ smṛtam |
pañcakantu śataṃ dāpyaḥ prāptārtho hyuttamarṇikaḥ || 2 ||
[Analyze grammar]

hīnajātiṃ parikṣīṇamṛṇārthaṃ karmma kārayet |
brāhmaṇastu parikṣīṇaḥ śanairddāpyo yathodayam || 3 ||
[Analyze grammar]

dīyamānaṃ na gṛhṇāti prayuktaṃ svakandhanam |
madhyasthasthāpitaṃ tatsyādvarddhate na tataḥ paraṃ || 4 ||
[Analyze grammar]

ṛkthagrāha ṛṇaṃ dāpyo yopidgrāhastathaiva ca |
putro'nanyāśritadravyaḥ putrahīnasya ṛkthinaḥ || 5 ||
[Analyze grammar]

avibhaktaiḥ kuṭumvārthaṃ yadṛṇantu kṛtambhavet |
dadyustadṛkthinaḥ prete proṣite vā kuṭumbini || 5 ||
[Analyze grammar]

na yoṣit patiputrābhyāṃ na putreṇa kṛtaṃ pitā |
dadyādṛte kuṭumbārthānna patiḥ strīkṛtaṃ tathā || 6 ||
[Analyze grammar]

gopaśauṇḍikaśailūṣarajakavyādhayoṣitāṃ |
ṛṇaṃ dadyātpatistvāsāṃ yasmādvṛttistadāśrayā || 8 ||
[Analyze grammar]

pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtaṃ |
svayaṃ kṛtaṃ vā yadṛṇaṃ nānyastrī dātumarhati || 9 ||
[Analyze grammar]

pitari proṣite prete vyasanābhiplute'tha vā |
putrapautrairṛṇaṃ deyaṃ nihnave sākṣibhāvitam || 10 ||
[Analyze grammar]

surākāmadyūtakṛtandaṇḍaśulkāvaśiṣṭakam |
vṛthā dānaṃ tathaivehapu tro dadyānna paitṛkam || 11 ||
[Analyze grammar]

bhrātṝṇāmatha dampatyoḥ pituḥ putrasya caiva hi |
pratibhāvyamṛṇaṃ grāhyamavibhaktena ca smṛtam || 12 ||
[Analyze grammar]

darśane pratyaye dāne pravbhivyaṃ vidhīyate |
ādhau tu vitathe dāpyā vitathasya sutā api || 13 ||
[Analyze grammar]

darśanapratibhūryatra mṛtaḥ prātyayiko'pi vā |
na tatputrā dhanaṃ dadyurdadyurdānāya ye sthitāḥ || 14 ||
[Analyze grammar]

bahavaḥ syuryadi svāṃśairdadyuḥ pratibhuvo dhanam |
ekacchāyāśriteṣveṣu dhanikasya yathāruci || 15 ||
[Analyze grammar]

pratibhūrdāpito yatra prakāśaṃ dhanine dhanam |
dviguṇaṃ pratidātavyamṛṇikaistasya tadbhavet || 16 ||
[Analyze grammar]

svasntatistrīpaśavyaṃ dhānyaṃ dviguṇameva ca |
vastraṃ caturguṇaṃ proktaṃ rasaścāṣṭaguṇastathā || 17 ||
[Analyze grammar]

ādhiḥ praṇaśyet dviguṇe dhane yadi na mokṣyate |
kāle kālakṛtaṃ naśyet phalabhogyo na naśyati || 18 ||
[Analyze grammar]

gopyādhibogyo nāvṛddhiḥ sopakāre'tha bhāvite |
naṣṭo deyo vinaṣṭaśca daivarājakṛtādṛte || 19 ||
[Analyze grammar]

ādheḥ svīkaraṇātsiddhīrakṣamāṇopyasāratām |
yātaścedanya ādheyo dhanabhāg vā dhanī bhavet || 20 ||
[Analyze grammar]

caritraṃ bandhakakṛtaṃ savṛddhaṃ dāpayedvanaṃ |
satyahkārakṛtaṃ dravyaṃ dviguṇaṃ pratidāpayet || 21 ||
[Analyze grammar]

upasthitasya moktavya ādhirdaṇḍo'nyathā bhavet |
prayojake sati dhanaṃ kulenyasyādhimāpnuyāt || 22 ||
[Analyze grammar]

tatkālakṛtamūlyo vā tatra tiṣṭhedavṛddhikaḥ |
vinā dhāraṇakādvāpi vikrīṇīte sasākṣikam || 23 ||
[Analyze grammar]

yadā tu dviguṇībhūtamṛṇamādhau tadā khalu |
mocyaścādhistadutpādya praviṣṭe dviguṇe dhaṇe || 24 ||
[Analyze grammar]

vyasanasthamanākhyāya haste'nyasya yadarpayet |
dravyaṃ tadaupanidhikaṃ pratideyaṃ tathaiva tat || 25 ||
[Analyze grammar]

na dāpyo'pahṛtaṃ tattu rājadaivakataskaraiḥ |
prepaścenmārgite datte dāpyo daṇḍaśca tatsamam || 26 ||
[Analyze grammar]

ājīvan svecchayā daṇḍyo dāpyastaccāpi sodayaṃ |
yācitāvāhitanyāse nikṣepeṣvapyayaṃ vidhiḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 254

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: