Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 234

[English text for this chapter is available]

puṣkara uvāca |
sāmabhedau mayā proktau dānadaṇḍau tathaiva ca |
daṇḍaḥ svadeśe kathitaḥ paradeśe vravīmi te || 1 ||
[Analyze grammar]

prakāśaścāprakāśaśca dvividho daṇḍa ucyate |
luṇṭhanaṃ grāmaghātaśca śasyaghāto'gnidīpanaṃ || 2 ||
[Analyze grammar]

prakāśo'tha viṣaṃ vahnirvividhaiḥ puruṣairvadhaḥ |
dūṣaṇañcaiva sādhūnāmudakānāñca ca dūṣaṇaṃ || 3 ||
[Analyze grammar]

daṇḍapraṇayaṇaṃ proktamupekṣāṃ śrṛṇu bhārgava |
yadā manyeta nṛpatī raṇe na mama vigrahaḥ || 4 ||
[Analyze grammar]

anarthāyānubandhaḥ syāt sandhinā ca tathā bhavet |
sāmalabdhāspadañcātra dānañcārthakṣayaṅkaraṃ || 5 ||
[Analyze grammar]

bhedadaṇḍānubandhaḥ syāttadopekṣāṃ samāśrayet |
na cāyaṃ mama śaknoti kiñcit karttumupadravaṃ || 6 ||
[Analyze grammar]

na cāhamasya śaknomi tatropekṣāṃ samāśrayet |
avajñopahatastatra rājñā kāryyo ripurbhuvet || 7 ||
[Analyze grammar]

māyopāyaṃ pravakṣyāmi utpātairanṛtaiścarat |
śatrorudvejanaṃ śatroḥ śivirasthasya pakṣiṇaḥ || 8 ||
[Analyze grammar]

sthūlasya tasya pucchasthāṃ kṛtvolkāṃ vipulāṃ dvija |
visṛjecca tataścaivamulkāpātaṃ pradarśayet || 9 ||
[Analyze grammar]

evamanye darśanīyā utpātā bahavo'pi ca |
udvejanaṃ tathā kuryyāt kuhakairvividhairdviṣāṃ || 10 ||
[Analyze grammar]

sāṃvatsarāstāpasāśca nāśaṃ brūyuḥ parasya ca |
jigīṣuḥ pṛthivīṃ rājā tena codvejayet parān || 11 ||
[Analyze grammar]

devatānāṃ prasādaśca kīrttanīyaḥ parasya tu |
āgatanno'mitrabalaṃ praharadhvamabhītavat || 12 ||
[Analyze grammar]

evaṃ brūyādraṇe prāpte bhagnāḥ sarve pare iti |
kṣveḍāḥ kilakilāḥ kāryyā vācyaḥ śatrurhatastathā || 13 ||
[Analyze grammar]

devājñāvṛṃhito rājā sannaddhaḥ samaraṃ prati |
indrajālaṃ pravakṣyāmi indraṃ kālena darśayet || 14 ||
[Analyze grammar]

caturaṅgaṃ balaṃ rājā sahāyayayayayārthaṃ divaukasāṃ |
balantu darśayet prāptaṃ raktavṛṣṭiñcaredripau || 15 ||
[Analyze grammar]

chinnāni ripūśīrṣāṇi prāsādāgreṣu darśayet |
ṣāḍguṇyaṃsampravakṣyāmi tadvarau sandhivigrahau || 16 ||
[Analyze grammar]

sandhiśca vigrahaścaiva yānamāsanameva ca |
dvaidhībhāvaḥ saṃśayaśca ṣaḍguṇāḥ parikīrttitāḥ || 17 ||
[Analyze grammar]

paṇabandhaḥ smṛtaḥ sandhirapakārastu vigrahaḥ |
jigīṣoḥ śatruviṣaye yānaṃ yātrā'bhivīyate || 18 ||
[Analyze grammar]

vigrheṇa svake deśe sthitirāsanamucyaṃte |
balārddhena prayāṇantu dvaidhībhāvaḥ sa ucyate || 19 ||
[Analyze grammar]

udāsīno madhyamo vā saṃśrayātsaṃśrayaḥ smṛtaḥ |
samena sandhiranveṣyo'hīnena ca balīyasā || 20 ||
[Analyze grammar]

hīnena vigrahaḥ kāryaḥ svayaṃ rājñā balīyasā |
tatrāpi śuddhapārṣṇistu balīyāṃsaṃ samāśrayet || 21 ||
[Analyze grammar]

āsīnaḥ karmavicchedaṃ śaktaḥ karttu riporyadā |
aśuddhapārṣṇiścāsīta vigṛhya vasudhādhipaḥ || 22 ||
[Analyze grammar]

aśuddhapārṣṇirbalavān dvaidhībhāvaṃ samāśrayet |
valinā vigṛhītastu2 yo'sandehena pārthivaḥ || 23 ||
[Analyze grammar]

saṃśrayastena vaktavyo guṇānāmaghamo guṇaḥ |
bahukṣayavyayāyāsaṃ3 teṣāṃ yānaṃ prakīrttitaṃ || 24 ||
[Analyze grammar]

bahulābhakaraṃ paścāttadā rājā samāśrayet |
sarvaśaktivihīnastu tadā kuryyāttu saṃśrayaṃ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 234

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: