Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 231

[English text for this chapter is available]

puṣkara uvāca |
tiṣṭhato gamane praśne puruṣasya śubhāśubhaṃ |
nivedayanti śakunā deśasya nagarasya ca || 1 ||
[Analyze grammar]

sarvaḥ pāpaphalo dīpto nirddiṣṭo daivacintakaiḥ |
śāntaḥ śubhaphalaścaiva daivajñaiḥ samudāhṛtaḥ || 2 ||
[Analyze grammar]

ṣaṭprakārā vinirdiṣṭāḥ śakunānāñca dīptayaḥ |
velādigdeśakaraṇarutajātivibhedataḥ || 3 ||
[Analyze grammar]

pūrvā pūrvā ca vijñeyā sā teṣāṃ balavattarā |
divācaro rātricarastathā rātrau divācaraḥ || 4 ||
[Analyze grammar]

krūreṣu dīptā vijñeyā ṛkṣalagnagrahādiṣu |
dhūmitā sā tu vijñeyā yāṅgamiṣyati bhāskaraḥ || 5 ||
[Analyze grammar]

yasyāṃ sthitaḥ sā jvalitā muktā cāṅgāriṇī matā |
etāstisraḥ smṛtā dīptāḥ pañca śāntāstathāparāḥ || 6 ||
[Analyze grammar]

dīptāyāndiśi digdīptaṃ śakunaṃ parikīrttitaṃ |
grāme'raṇyā vane grāmyāstathā ninditapādapaḥ || 7 ||
[Analyze grammar]

deśe caivāśubhe jñeyo deśadīpto dvijottamaḥ |
kriyādīpto vinirddiṣṭaḥ svajātyanucitakriyaḥ || 8 ||
[Analyze grammar]

rutadīptaśca kathito bhinnabhairavanisvanaḥ |
jātidīptastathā jñeyaḥ kevalaṃ māṃsabhojanaḥ || 9 ||
[Analyze grammar]

dīptācchānto vinirdiṣṭaḥ sarvairbhedaiḥ prayatnataḥ |
miśrairmiśro vinirdiṣṭastasya vācyaṃ phalāphalaṃ || 10 ||
[Analyze grammar]

gośvoṣṭragarddabhaśvānaḥ sārikā gṛhagodhikā |
caṭakā bhāsakūrmādyāḥ kathitā grāmavāsinaḥ || 11 ||
[Analyze grammar]

ajāviśukanāgendrāḥ kolo mahiṣavāyasau |
grāmyāraṇyā vinirddiṣṭāḥ sarve'nye vanagocarāḥ1 || 12 ||
[Analyze grammar]

mārjārakukkuṭau grāmyau tau caiva vanagocarau |
tayorbhavati vijñānaṃ nityaṃka vai rūpabhedataḥ || 13 ||
[Analyze grammar]

gokarṇaśikhicakrāhvakharahārītavāyasāḥ |
kulāhakukkubhaśyenapherukhañjanavānarāḥ || 14 ||
[Analyze grammar]

śataghnacaṭakaśyāmacāsaśyenakapiñjalāḥ |
tittiriḥ śatapatrañca kapotaśca tathā trayaḥ || 15 ||
[Analyze grammar]

khañjarīṭakadātyūhaśukarājīvakukkuṭāḥ |
bhāradvājaśca sāraṅga iti jñeyā divācarāḥ || 16 ||
[Analyze grammar]

vāguryulūkaśarabhakrauñcāḥ śaśakakacchapāḥ |
lomāsikāḥ piṅgalikāḥ kathitā rātrigocarāḥ || 17 ||
[Analyze grammar]

haṃsāśca mṛgamārjāranakularkṣabhujaṅgamāḥ |
vṛkkārisiṃhavyāghroṣṭragrāmaśūkaramānuṣāḥ || 18 ||
[Analyze grammar]

śvāvidvṛṣabhagomāyuvṛkakokilasārasāḥ |
turaṅgakaupīnanarā godhā hyubhayacāriṇaḥ || 19 ||
[Analyze grammar]

balaprasthānayoḥ sarve purastātsaṅghacāriṇaḥ |
jathāvahā vinirdiṣṭāḥ paścānnidhanakāriṇaḥ || 20 ||
[Analyze grammar]

gṛhādgamya yadā cāso vyāharet purataḥ sthitaḥ |
nṛpāvamānaṃ vadati vāmaḥ kalahabhojane || 21 ||
[Analyze grammar]

yāne taddarśanaṃ śastaṃ savyamaṅgasya vāpyatha |
caurairmoṣamathākhyāti mayūro bhinnanisvanaḥ || 22 ||
[Analyze grammar]

prayātasyāgrato rāma mṛgaḥ prāṇaharo bhavet |
ṛkṣākhujambukavyāghrasiṃhamārjāragardabhāḥ || 23 ||
[Analyze grammar]

pratilomāstathā rāma kharaśca vikṛtasvanaḥ |
vāmaḥ kapiñjalaḥ śreṣṭhastathā dakṣiṇasaṃsthitaḥ || 24 ||
[Analyze grammar]

pṛṣṭhato ninditaphalastittiristu na śasyate |
eṇā varāhāḥ pṛṣatā vāmā bhūtvā tu dakṣiṇāḥ || 25 ||
[Analyze grammar]

bhacavantyarthakarā nityaṃ viparītā vigarhitāḥ |
vṛṣāśvajambukavyāghrāḥ siṃhamārjāragardabhāḥ2 || 26 ||
[Analyze grammar]

vāñchitārthakarā jñeyā dakṣaiṇādvāmato gatāḥ |
śivā śyāmānanācchūcchūḥ piṅgalā gṛhagodhikā || 27 ||
[Analyze grammar]

śūkarī parapuṣṭā ca punnāmānaśca vāmataḥ |
strīsañjñā bhāsakārūṣakapiśrīkarṇacchitkarāḥ || 28 ||
[Analyze grammar]

kapiśrīkarṇapipyīkā3 ruruśyenāśca dakṣiṇāḥ |
jātokṣāhiśaśakroḍagodhānāṃ kīrttanaṃ śubhaṃ || 29 ||
[Analyze grammar]

tataḥ sandarśanaṃ neṣṭaṃ pratīpaṃ vānararkṣaṃyoḥ |
kāryyakṛdbalī śakunaḥ prasthitasya hi yo'nvahaṃ || 30 ||
[Analyze grammar]

bhavettasya phalaṃ vācyaṃ tadeva divasaṃ budhaiḥ |
mattā bhakṣyārthino bālā vairasaktāstathaiva ca || 31 ||
[Analyze grammar]

sīmāntamabhyantaritā vijñeyā niṣphalā dvija |
ekadvitricaturbhistu śivā dhanyā rutairbhavet || 32 ||
[Analyze grammar]

pañcabhiśca tathā ṣaḍbhiradhanyā parikīrttitā |
saptabhiśca tathā dhanyā niṣphalā parato bhavet || 33 ||
[Analyze grammar]

nṛṇāṃ romāñcajananī vāhanānāṃ bhayapradā |
jvālānalā sūryyamukhī vijñeyā bhayavarddhanī || 34 ||
[Analyze grammar]

prathamaṃ sāraṅge dṛṣṭe śubhe deśe śubhaṃ bhavet |
saṃvatsaraṃ manuṣyasya aśubhe ca śubhaṃ tathā || 35 ||
[Analyze grammar]

tathāvidhannaraḥ paśyetsāraṅgaṃ prathame'hani |
ātmanaśca tathātvena jñātavyaṃ vatsaraṃ phalaṃ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 231

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: