Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 229

[English text for this chapter is available]

puṣkara uvāca |
svapnaṃ śubhāśubhaṃ vakṣye duḥsvapnaharaṇantathā |
nābhiṃ vinānyatra gātre tṛṇavṛkṣasamudbhavaḥ || 1 ||
[Analyze grammar]

cūrṇanaṃ mūdrdhni kāṃsyānāṃ muṇḍanaṃ nagnatā tathā |
malināmbaradhāritvamabhyaṅgaḥ paṅkadigdhatā || 2 ||
[Analyze grammar]

uccāt prapatanañcaiva vivāho gītameva ca |
tantrīvādyavinodaśca dālārohaṇameva ca || 3 ||
[Analyze grammar]

arjanaṃ padmalohānāṃ sarpāṇāmatha māraṇaṃ |
raktapuṣpadrumāṇāñca caṇḍālasya tathaiva ca || 4 ||
[Analyze grammar]

varāhaśvakharoṣṭrāṇāṃ tathā cārohaṇakriyā |
bhakṣaṇaṃ pakṣimāṃsānāṃ tailasya kṛśarasya ca1 || 5 ||
[Analyze grammar]

mātuḥ praveśo jaṭhare citārohaṇameva ca |
śakradhvajābhipatanaṃ patanaṃ śaśisūryyayoḥ || 6 ||
[Analyze grammar]

divyāntarīkṣabhaumānāmutpātānāñca darśanaṃ |
devadvijātibhūpānāṃ gurūṇāṅkopa eva ca || 7 ||
[Analyze grammar]

narttanaṃ hasanañcaiva vivāho gītameva ca || 2 ||
[Analyze grammar]

tantrīvādyavihīnānāṃ vādyānāmapi vādanaṃ || 8 ||
[Analyze grammar]

strotovahādhogamanaṃ snānaṃ gomayavāriṇā |
paṅkodakena ca tathā maśītoyena vāpyatha || 9 ||
[Analyze grammar]

āliḍganaṃ kumārīṇāṃ puruṣāṇāñca maithunaṃ || 3 ||
[Analyze grammar]

hāniścaiva svagātrāṇāṃ vireko vamanakriyā || 10 ||
[Analyze grammar]

dakṣiṇāśāpragamanaṃ vyādhinābhibhavastathā |
phalānāmupahāniśca dhātūnāṃ bhedanaṃ tathā || 11 ||
[Analyze grammar]

gṛhāṇāñcaiva patanaṃ gṛhasammārjanantathā |
kroḍā piśācakravyādavānarāntyanarairapi || 12 ||
[Analyze grammar]

parādabhibhavaścaiva tasmācca vyasanodbhavaḥ |
kāṣāyavastradhāritvaṃ tadvastrai krīḍanaṃ tathā4 || 13 ||
[Analyze grammar]

srehapānāvagāhau ca raktamālyānulepanaṃ |
ityadhanyāni svapnāni teṣāmakathanaṃ śubhaṃ || 14 ||
[Analyze grammar]

bhūyaśca svapanaṃ tadvat kāryyaṃ snānaṃ dvijārccanaṃ |
tilairhomo haribrahmaśivārkagaṇapūjanaṃ || 15 ||
[Analyze grammar]

tathā stutiprapaṭhanaṃ puṃsūktādijapastathā |
svapnāstu prathame yāme5 saṃvatsaravipākinaḥ || 16 ||
[Analyze grammar]

ṣaḍbhirmāsairdvitīye tu tribhirmāsaistriyāmikāḥ |
caturthe tvarddhamāsena daśāhādaruṇodaye || 17 ||
[Analyze grammar]

ekasyāmatha cedrātrau śubhaṃ vā yadi vā'śubhaṃ |
paścād dṛṣṭastu yastatra tasya pākaṃ vinirdiśet || 18 ||
[Analyze grammar]

tasmāttu śobhane svapne paścātsvāpo na śasyate |
śailaprāsādanāgāśvavṛṣabhārohaṇaṃ hitaṃ || 19 ||
[Analyze grammar]

drumāṇāṃ svetapuṣpāṇāṃ gagane ca tathā dvija |
drumatṛṇodbhavo nābhau tathā ca bahubāhutā || 20 ||
[Analyze grammar]

tathā ca bahuśīrṣatvaṃ palitodbava eva ca |
suśuklamālyadhāritvaṃ suśuklāmbaradhāritā || 21 ||
[Analyze grammar]

candrārkatārāgrahaṇaṃ parimārjanameva ca |
śakradhvajāliṅganañca dhvajocchrāyakriyā tathā || 22 ||
[Analyze grammar]

bhūmyambudhārāgrahaṇaṃ6 śatrūṇāñcaiva vikriyā |
jayo vivāde dyute ca saṅgrāme ca tathā dvija || 23 ||
[Analyze grammar]

bhakṣaṇañcārṭramāṃsānāmpāyasasya ca bhakṣaṇaṃ |
darśanaṃ rudhirasyāpi snānaṃ vā rudhireṇa ca || 24 ||
[Analyze grammar]

sugarudhiramadyānāṃ pānaṃ kṣīrasya vāpyatha |
astrairviceṣṭanaṃ bhūmau nirmalaṃ gaganaṃ tathā || 25 ||
[Analyze grammar]

mukhena dohanaṃ śastaṃ mahiṣīṇāṃ tathā gavāṃ |
siṃhīnāṃ hastinīnāñca baḍavānāṃ tathaiva ca || 26 ||
[Analyze grammar]

prasādo devaviprebhyo gurubhyaśca tathā dvija |
ambhasā cābhiṣekhastu gavāṃ śrṛṅgacyutena ca || 27 ||
[Analyze grammar]

candrād bhraṣṭena vā rāma jñeyaṃ rākajyapradaṃ hi tat |
rājyābhiṣekaśca tathā chedanaṃ śiraso'pyatha || 28 ||
[Analyze grammar]

maraṇaṃ vahnilābhaśca vahnidāho gṛhādiṣu |
labdhiśca rākajaliṅgānāṃ tantrīvādyābhivādanaṃ || 29 ||
[Analyze grammar]

yastu paśyati svapnānte rājānaṃ kuñjaraṃ hayaṃ |
hiraṇyaṃ vṛṣabhaṅgāñca kuṭumbastasya varddhate || 30 ||
[Analyze grammar]

vṛṣebhagṛhaśailāgravṛkṣārohaṇarodanaṃ |
ghṛtaviṣṭhānulepo vā agamyāgamanaṃ tathā || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 229

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: