Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 203

[English text for this chapter is available]

agniruvāca |
puṣpādyaiḥ pūjanādviṣṇorna yāti narakāndave |
āyuṣo'nte naraḥ prāṇairanicchannapi mucyate || 1 ||
[Analyze grammar]

jalamagnirviṣaṃ śastraṃ kṣudvyādhiḥ patanaṃ gireḥ |
nimittaṃ kiñcidāsādya dehī prāṇairvimucyate || 2 ||
[Analyze grammar]

anyaccharīramādatte yātanīyaṃ svakarmabhiḥ |
bhuṅkte'tha pāpakṛtduḥkhaṃ sukhaṃ dharmāya saṅgataḥ || 3 ||
[Analyze grammar]

nīyate yamadūtaistu yamaṃ prāṇibhayaṅkaraiḥ |
kupathe dakṣiṇadvāri dharmikaḥ paścimādibhiḥ || 4 ||
[Analyze grammar]

yamājñaptaiḥ kiṅkaraistu pātyate narakeṣu ca |
svarge tu nīyate dharmādvasiṣṭhādyuktisaṃśrayāt || 5 ||
[Analyze grammar]

goghātī tu mahāvīcyāṃ varṣalakṣantu pīḍyate |
āmakumbhe mahādīpte brahmahā bhūmihārakaḥ || 6 ||
[Analyze grammar]

mahāpralayakaṃ yāvadraurave pīḍyate śanaiḥ |
strībālavṛddhahantā tu yāvadindrāścaturdaśa || 7 ||
[Analyze grammar]

mahārauravake raudre gṛhakṣetrādidīpakaḥ |
dahyate kalpamekaṃ sa caurastāmisrake patet || 8 ||
[Analyze grammar]

naikakalpantu śūlādyairbhidyate yamakiṅkaraiḥ |
mahātāmisrake sarpajalaukādyaiśca pīḍyate || 9 ||
[Analyze grammar]

yāvadbhūmirmātṛhādyā asipatravane'sibhiḥ |
naikakalpantu narake karambhavālukāsu ca || 10 ||
[Analyze grammar]

yena dagdho janastatra dahyate vālukādibhiḥ |
kākole kṛmiviṣṭhāśī ekākī miṣṭabhojanaḥ || 11 ||
[Analyze grammar]

kuṭṭale mūtraraktāśī pañcayajñakriyojjhitaḥ |
sudurgandhe raktabhojī bhaveccābhakṣyabhakṣyakaḥ || 12 ||
[Analyze grammar]

tailapāke tu tilavatpīḍyate parapīḍakaḥ |
tailapāke tu pacyeta śaraṇāgataghātakaḥ || 13 ||
[Analyze grammar]

nirucchāse dānanāśī rasavikrayako'dhvare |
nāmnā vajrakavāṭena mahāpāte tadānṛtī || 14 ||
[Analyze grammar]

mahājvāle pāpabuddhiḥ krakace'gamyagāminaḥ |
saṅkarī guḍapāke ca pratudetparamarmanut || 15 ||
[Analyze grammar]

kṣārahrade prāṇihantā kṣuradhāre ca bhūmihṛt |
ambarīṣe gosvarṇahṛddrumacchidvajraśastrake || 16 ||
[Analyze grammar]

madhuhartā parītāpe kālasūtre parārthahṛt |
kaśmale'tyantamāṃsāśī ugragandhe hyapiṇḍadaḥ || 17 ||
[Analyze grammar]

durdhare tu kācabhakṣī vandigrāharatāśca ye |
mañjuṣe narake lohe'pratiṣṭhe śrutinindakaḥ || 18 ||
[Analyze grammar]

pūtivaktre kūṭasākṣī pariluṇṭhe dhanāpahā |
bālastrīvṛddhaghātī ca karāle brāhmaṇārtikṛt || 19 ||
[Analyze grammar]

vilepe madyapo vipro mahātāmre tu medinaḥ || 20 ||
[Analyze grammar]

tathākramya pāradārān jvalantīmāyasīṃ śilāṃ |
śālmalākhye tamāliṅgennārī bahunaraṅgamā || 21 ||
[Analyze grammar]

āsphoṭajihvoddharaṇaṃ strīkṣaṇānnetrabhedanaṃ |
aṅgārarāśau kṣipyante mātṛputryādigāminaḥ || 22 ||
[Analyze grammar]

caurāḥ kṣuraiśca bhidyante svamāṃsāśī ca māṃsabhuk |
māsopavāsakartā vai na yāti narakannaraḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 203

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: