Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 197

[English text for this chapter is available]

divasavratāni |
agniruvāca |
divasavratakaṃ vakṣye hyādau dhenuvrataṃ vade |
yaścobhayamukhīndadyātprabhūtakanakānvitāṃ || 1 ||
[Analyze grammar]

dinaṃ payovratastiṣṭhetsa yāti parasampadaṃ |
tryahaṃ payovrataṃ kṛtvā kāñcanaṃ kalpapādapaṃ || 2 ||
[Analyze grammar]

datvā brahmapadaṃ yāti kalpavṛkṣapradaṃ smṛtaṃ |
dadyādviṃśatpalādūrdhvaṃ mahīṅkṛtvā tu kāñcanīṃ || 3 ||
[Analyze grammar]

dinaṃ payovratastiṣṭhedrudragaḥ syāddivāvratī |
pakṣe pakṣe trirātrantu bhaktenaikena yaḥ kṣapet || 4 ||
[Analyze grammar]

vipulaṃ dhanamāpnoti trirātravratakṛddinaṃ |
māse māse trirātrāśī ekabhaktī gaṇeśatāṃ || 5 ||
[Analyze grammar]

yastrirātravrataṃ kuryātsamuhiśya janārdanaṃ |
kulānāṃ śatamādāya sa yāti bhavanaṃ hareḥ || 6 ||
[Analyze grammar]

navamyāñca site pakṣe naro mārgaśirasyatha |
prārabheta trirātrāṇāṃ vratantu vidhivadvratī || 7 ||
[Analyze grammar]

oṃ namo vāsudevāya sahasraṃ vā śataṃ japet |
aṣṭamyāmekabhaktāśī dinatrayamupāvaset || 8 ||
[Analyze grammar]

dvādaśyāṃ pūjayedviṣṇuṃ kārttike kārayedvrataṃ |
viprān sambhojya vastrāṇi śayanānyāsanāni ca || 9 ||
[Analyze grammar]

chatropavītapātrāṇi dadetsamprārthayeddvijān |
vrato'smin duṣkare cāpi vikalaṃ yadabhūnmama || 10 ||
[Analyze grammar]

bhavadbhistadanujñātaṃ paripūrṇaṃ bhavatviti |
bhuktabhogo vrajedviṣṇuṃ trirātravratakatratī || 11 ||
[Analyze grammar]

kārttikavratakaṃ vakṣye bhuktimuktipradāyakaṃ |
daśamyāṃ pañcagavyāśo ekādaśyāmupoṣitaḥ || 12 ||
[Analyze grammar]

kārttikasya site'bhyarcya viṣṇuṃ devavimānagaḥ |
caitre trirātraṃ naktāśī ajāpañcapradaḥ sukhī || 13 ||
[Analyze grammar]

trirātraṃ payasaḥ pānamupavāsaparastryahaṃ |
ṣaṣṭhyādi kārttike śukre kṛcchro māhendra ucyate || 14 ||
[Analyze grammar]

pañcarātraṃ payaḥ pītvā dadhyāhāro hyupoṣitaḥ |
ekādaśyāṃ kārttike tu kṛcchro'yaṃ bhāskarorthadaḥ || 15 ||
[Analyze grammar]

yavāgūṃ yāvakaṃ śākaṃ dadhi kṣīraṃ ghṛtaṃ jalaṃ |
pañcamyādi site pakṣe kṛcchraḥ śāntapanaḥ smṛtaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 197

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: