Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 178

[English text for this chapter is available]

tṛtīyāvratāni |
agniruvāca |
tṛtīyāvratānyākhyāsye bhuktimuktipradāni te |
lalitāyāṃ tṛtīyāyāṃ mūlagaurīvrataṃ śṛṇu || 1 ||
[Analyze grammar]

tṛtīyāyāṃ caitraśukle ūḍhā gaurī hareṇa hi |
tilasnāto'rcayecchambhuṃ gauryā haimaphalādibhiḥ || 2 ||
[Analyze grammar]

namo'stu pāṭalāyaiva pādau devyāḥ śivasya ca |
śivāyeti ca saṅkīrtya jayāyai gulphayoryajet || 3 ||
[Analyze grammar]

tripuraghnāya rudrāya bhānyai jaṅghayordvayoḥ |
śivaṃ rudrāyeśvarāya vijayāyaiva jānunī || 4 ||
[Analyze grammar]

īśāyeti kaṭiṃ devyāḥ śaṅkarāyeti śaṅkaram || |
kukṣidvayañca koṭavyai śūlinaṃ śūlapāṇaye || 5 ||
[Analyze grammar]

maṅgalāyai namastubhyamudarañcābhipūjayet |
sarvātmane namo rudramaiśānyai ca kucadvayaṃ || 6 ||
[Analyze grammar]

śivaṃ devātmane tadvathrādinyai kaṇṭhamarcayet |
mahādevāya ca śivamanantāyai karadvayaṃ || 7 ||
[Analyze grammar]

trilocanāyeti haraṃ bāhuṃ kālānalapriye |
saubhāgyāyai maheśāya bhūṣaṇāni prapūjayet || 8 ||
[Analyze grammar]

aśokamadhuvāsinyai īśvarāyeti cauṣṭhakau |
caturmukhapriyā cāsyaṃ harāya sthāṇave namaḥ || 9 ||
[Analyze grammar]

namo'rdhanārīśaharamamitāṅgyai ca nāsikāṃ |
nama ugrāya lokeśaṃ laliteti punarbhruvau || 10 ||
[Analyze grammar]

sarvāya purahantāraṃ vāsantyai caiva tālukaṃ |
namaḥ śrīkaṇṭhanāthāyai śitikaṇṭhāya keśakaṃ || 11 ||
[Analyze grammar]

bhīmogrāya supūpiṇyai śiraḥ sarvātmane namaḥ |
mallikāśokakamalakundantagaramālatī || 12 ||
[Analyze grammar]

kadambakaravīrañca vāṇamamlānakuṅkumaṃ |
sindhuvārañca māseṣu sarveṣu kramaśaḥ smṛtaṃ || 13 ||
[Analyze grammar]

umāmaheśvarau pūjya saubhāgyāṣṭakamagrataḥ || |
sthāpayed ghṛtaniṣpāvakusumbhakṣīrajīvakaṃ || 14 ||
[Analyze grammar]

tarurājekṣulavaṇaṃ kustumburumathāṣṭamaṃ |
caitre śṛgodakaṃ prāśya devadevyagrataḥ svapet || 15 ||
[Analyze grammar]

prātaḥ snātvā samabhyarcya vipradāmpatyamarcayet |
tadaṣṭakaṃ dvije dadyāllalitā prīyatāṃ mama || 16 ||
[Analyze grammar]

śṛṅgodakaṃ gomayaṃ ca mandāraṃ bilvapatrakaṃ |
kuśodakaṃ dadhi kṣīraṃ kārttike pṛṣadājyakam || 17 ||
[Analyze grammar]

gomūtrājyaṃ kṛṣṇatilaṃ pañcagavyaṃ kramāśanaṃ |
lalitā vijayā bhadrā bhavānī kumudā śivā || 18 ||
[Analyze grammar]

vāsudevī tathā gaurī maṅgalā kamalā satī |
caitrādau dānakāle ca prīyatāmiti vācayet || 19 ||
[Analyze grammar]

phalamekaṃ pavitrājyaṃ vratānte śayānaṃ dadet |
umāmaheśvaraṃ haimaṃ vṛṣabhañca gavā saha || 20 ||
[Analyze grammar]

guruñca mithunānyarcya vastrādyairbhuktimuktibhāk |
saubhāgyārogyarūpāyuḥ saubhāgyaśayanavratān || 21 ||
[Analyze grammar]

nabhasye vātha vaiśākhe kuryānmārgaśirasyatha || |
śuklapakṣe tṛtīyāyāṃ lalitāyai namo yajet || 22 ||
[Analyze grammar]

pratipakṣaṃ tataḥ prārcya vratānte mityunāni ca |
caturviṃśatimabhyarcya vastrādyairbhuktimuktibhāk || 23 ||
[Analyze grammar]

ukto mārgo dvitīyo'yaṃ saubhāgyavratamāvade |
phālguṇāditṛtīyāyāṃ lavaṇaṃ yastu varjayet || 24 ||
[Analyze grammar]

samāpte śayanandadyādgṛhaścopaskarānvitaṃ |
sampūjya vipramithunaṃ bhavānī prīyatāmiti || 25 ||
[Analyze grammar]

saubhāgyārthaṃ tṛtīyoktā gaurīlokādidāyinī |
māghe bhādre ca vaiśākhe tṛtīyāvratakṛttathā || 26 ||
[Analyze grammar]

damanakatṛtīyākṛtcaitre damanakairyajet |
ātmatṛtīyā mārgasya prārcyecchābhojanādinā || 27 ||
[Analyze grammar]

gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī |
vaiṣṇavī lakṣmīḥ prakṛtiḥ śivā nārāyaṇī kramāt || 28 ||
[Analyze grammar]

mārgatṛtīyāmārabhya saubhāgyaṃ svargamāpnuyāt || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 178

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: