Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 172

[English text for this chapter is available]

sarvapāpaprāyaścittāni |
puṣkara uvāca |
paradāraparadravyajīvahiṃsādike yadā |
pravartate nṛṇāṃ cittaṃ prāyaścittaṃ stutistadā || 1 ||
[Analyze grammar]

viṣṇave viṣṇave nityaṃ viṣṇave viṣṇave namaḥ |
namāmi viṣṇuṃ cittasthamahaṅkāragatiṃ hariṃ || 2 ||
[Analyze grammar]

cittasthamīśamavyaktamanantamaparājitaṃ |
viṣṇumīḍyamaśeṣeṇa anādinidhanaṃ vibhuṃ || 3 ||
[Analyze grammar]

viṣṇuścittagato yanme viṣṇurbuddhigataśca yat |
yaccāhaṅkārago viṣṇuryadviṣṇurmayi saṃsthitaḥ || 4 ||
[Analyze grammar]

karoti karmabhūto'sau sthavarasya carasya ca |
tatpāpannāśamāyātu tasminneva hi cintite || 5 ||
[Analyze grammar]

dhyāto harati yatpāpaṃ svapne dṛṣṭastu bhāvanāt |
tamupendramahaṃ viṣṇuṃ praṇatārtiharaṃ hariṃ || 6 ||
[Analyze grammar]

jagatyasminnirādhāre majjamāne tamasyadhaḥ |
hastāvalambanaṃ viṣṇuṃ praṇamāmi parātparaṃ || 7 ||
[Analyze grammar]

sarveśvareśvara vibho paramātmannadhokṣaja |
hṛṣīkeśa hṛṣīkeśa hṛṣīkeśa namo'stu te || 8 ||
[Analyze grammar]

nṛsiṃhānanta govinda bhūtabhavana keśava |
duruktaṃ duṣkṛtaṃ dhyātaṃ śamayāghannamo'stu te || 9 ||
[Analyze grammar]

yanmayā cintitaṃ duṣṭaṃ svacittavaśavartinā |
akāryamahadatyugrantacchamannaya keśava || 10 ||
[Analyze grammar]

brahmaṇyadeva govinda paramārthaparāyaṇa |
jagannātha jagaddhātaḥ pāpaṃ praśamayācyuta || 11 ||
[Analyze grammar]

yathāparāhṇe sāyāhṇe madhyāhṇe ca tathā niśi |
kāyena manasā vācā kṛtaṃ pāpamajānatā || 12 ||
[Analyze grammar]

jānatā ca hṛṣīkeśa puṇḍarīkākṣa mādhava |
nāmatrayoccāraṇataḥ svapne yātu mama kṣayaṃ || 13 ||
[Analyze grammar]

śārīraṃ me hṛṣīkeśa puṇḍarīkākṣa mādhava |
pāpaṃ praśamayādya tvaṃ bākkṛtaṃ mama mādhava || 14 ||
[Analyze grammar]

yadbhuñjanyatsvapaṃstiṣṭhan gacchan jāgradyadāsthitaḥ |
kṛtavān pāpamadyāhaṃ kāyena manasā girā || 15 ||
[Analyze grammar]

yatsvalpamapi yatsthūlaṃ kuyoninarakābahaṃ |
tadyātu praśamaṃ sarvaṃ vāsudevānukīrtanāt || 16 ||
[Analyze grammar]

paraṃ brahma paraṃ dhāma pavitraṃ paramañca yat |
tasmin prakīrtite viṣṇau yatpāpaṃ tatpraṇaśyatu || 17 ||
[Analyze grammar]

yatprāpya na nivartante gandhasparśadivarjitaṃ |
sūrayastatpadaṃ viṣṇostatsarvaṃ śamayatvaghaṃ || 18 ||
[Analyze grammar]

pāpapraṇāśanaṃ stotraṃ yaḥ paṭhecchṛṇuyādapi |
śārīrairmānasairvāgjaiḥ kṛtaiḥ papaiḥ pramucyate || 19 ||
[Analyze grammar]

sarvapāpagrahādibhyo yāti viṣṇoḥ paraṃ padaṃ |
tasmātpāpe kṛte japyaṃ stotraṃ sarvāghamardanaṃ || 20 ||
[Analyze grammar]

prāyaścittamaghaughānāṃ stotraṃ vratakṛte varaṃ |
prāyaścittaiḥ stotrajapairvratairnaśyati pātakaṃ || 21 ||
[Analyze grammar]

tataḥ kāryāṇi saṃsiddhyai tāni vai bhuktimuktaye || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 172

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: