Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 166

[English text for this chapter is available]

varṇadharmādikathanaṃ |
puṣkara uvāca |
vedasmārtaṃ pravakṣyāmi dharmaṃ vai pañcadhā smṛtaṃ |
varṇatvamekamāśritya yo'dhikāraḥ pravartate || 1 ||
[Analyze grammar]

varṇadharmaḥ sa vijñeyo yathopanayanantriṣu |
yastvāśramaṃ samāśritya padārthaḥ saṃvidhīyate || 2 ||
[Analyze grammar]

ukta āśramadharmastu bhinnapiṇḍādiko yathā |
ubhayena nimittena yo vidhiḥ sampravartate || 3 ||
[Analyze grammar]

naimittikaḥ sa vijñeyaḥ prāyaścittavidhiryathā |
brahmacārī gṛhī cāpi vānaprastho yatirnṛpa || 4 ||
[Analyze grammar]

ukta āśramadharmastu dharmaḥ syātpañcadhā paraḥ |
ṣāḍguṇyasyābhidhāne yo dṛṣṭārthaḥ sa udāhṛtaḥ || 5 ||
[Analyze grammar]

sa tredhā mantrayāgādyadṛṣṭārtha iti mānavāḥ |
ubhayārtho vyavahārastu daṇḍadhāraṇameva ca || 6 ||
[Analyze grammar]

tulyārthānāṃ vikalpaḥ syādyāgamūlaḥ prakīrtitaḥ |
vede tu vihito dharmaḥ smṛtau tādṛśa eva ca || 7 ||
[Analyze grammar]

anuvādaṃ smṛtiḥ sūte kāryārthamiti mānavāḥ |
guṇārthaḥ parisaṅkhyārtho vānuvādo viśeṣataḥ || 8 ||
[Analyze grammar]

viśeṣadṛṣṭa evāsau phalārtha iti mānavāḥ |
syādaṣṭacatvāriṃśadbhiḥ saṃskārairbrahmalokagaḥ || 9 ||
[Analyze grammar]

garbhādhānaṃ puṃsavanaṃ sīmantonnayanaḥ tataḥ |
jātakarma nāmakṛtirannaprāśanacūḍakaṃ || 10 ||
[Analyze grammar]

saṃskāraścopanayanaṃ vedavratacatuṣṭayaṃ |
snānaṃ svadharmacāriṇyā yogaḥ syādyajñapañcakaṃ || 11 ||
[Analyze grammar]

devayajñaḥ pitṛyajño manuṣyabhūtayajñakau |
brahmayajñaḥ saptapākayajñasaṃsthāḥ puro'ṣṭakāḥ || 12 ||
[Analyze grammar]

pārvaṇaśrāddhaṃ śrāvaṇyāgrahāyaṇī ca caitryapi |
āśvayujī saptahaviryajñasaṃsthāstataḥ smṛtāḥ || 13 ||
[Analyze grammar]

agnyādheyamagnihotraṃ darśaḥ syātpaśubandhakaḥ |
cāturmāsyāgrahāyeṣṭirnirūḍhaḥ paśubandhakaḥ || 14 ||
[Analyze grammar]

sautrāmaṇisaptasomasaṃsthāgniṣṭoma āditaḥ |
atyagniṣṭoma ukthaśca ṣoḍaśī vājapeyakaḥ || 15 ||
[Analyze grammar]

atirātrāstathā stoma aṣṭau cātmaguṇāstataḥ |
dayā kṣamānasūyā ca anāyāso'tha maṅgalaṃ || 16 ||
[Analyze grammar]

akārpaṇyāspṛhāśaucaṃ yasyaite sa paraṃ vrajet |
pracāre maithune caiva prasrāve dantadhāvane || 17 ||
[Analyze grammar]

snānabhojanakāle ca paṭsu maunaṃ samācaret |
punardānaṃ pṛthakpānamājyena yapasā niśi || 18 ||
[Analyze grammar]

dantacchedanamuṣṇaṃ ca sapta śaktuṣu varjayet |
snātvā puṣpaṃ na gṛhṇīyāddevāyogyantadīritaṃ || 19 ||
[Analyze grammar]

anyagotropyasambaddhaḥ pretasyāgnindadāti yaḥ |
piṇḍañcodakadānañca sa daśāhaṃ samāpayet || 20 ||
[Analyze grammar]

udakañca tṛṇaṃ bhasma dvārampanthāstathaiva ca |
ebhirantaritaṃ kṛtvā paṅktidoṣo na vidyate || 21 ||
[Analyze grammar]

pañca prāṇāhutīrdadyādanāmāṅguṣṭhayogataḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 166

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: