Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 159

[English text for this chapter is available]

adhyāya {159 } |
athaikonaṣaṣṭyadhikaśatatamo'dhyāyaḥ |
asaṃskṛtādiśaucaṃ |
puṣkara uvāca |
saṃskṛtasyāsaṃskṛtasya svargo mokṣo harimmṛteḥ |
asthnāṅgaṅgāmbhasi kṣepātpretasyābhyudayo bhavet || 1 ||
[Analyze grammar]

gaṅgātoye narasyāsthi yāvattāvaddivi sthitiḥ |
ātmanastyāgināṃ nāsti patitānāṃ tathā kriyā || 2 ||
[Analyze grammar]

teṣāmapi tathā gāṅge toye'sthnāṃ patanaṃ hitaṃ |
teṣāṃ dattaṃ jalaṃ cānnaṃ gagane tatpralīyate || 3 ||
[Analyze grammar]

anugraheṇa mahatā pretasya patitasya ca |
nārāyaṇabaliḥ kāryastenānugrahamaśnute || 4 ||
[Analyze grammar]

akṣayaḥ puṇḍarīkākṣastatra dattaṃ na naśyati |
patanāttrāyate yasmāttasmātpātraṃ janārdanaḥ || 5 ||
[Analyze grammar]

patatāṃ bhuktimuktyādiprada eko harirdhruvaṃ |
dṛṣṭvā lokānmriyamāṇān sahāyaṃ dharmamācaret || 6 ||
[Analyze grammar]

mṛto'pi bāndhavaḥ śakto nānugantuṃ naraṃ mṛtaṃ |
jāyāvarjaṃ hi sarvasya yāmyaḥ panthā vibhidyate || 7 ||
[Analyze grammar]

dharma eko vrajatyenaṃ yatra kvacana gāminaṃ |
śvaḥ kāryamadya kurvīta pūrvāhṇe cāparāhṇikaṃ || 8 ||
[Analyze grammar]

na hi pratīkṣate mṛtyuḥ kṛtaḥ vāsya na vā kṛtaṃ |
kṣetrāpaṇagṛhāsaktamanyatragatamānasaṃ || 9 ||
[Analyze grammar]

vṛkīvīraṇamāsādya mṛtyurādāya gacchati |
na kālasya priyaḥ kaściddveṣyaścāsya na vidyate || 10 ||
[Analyze grammar]

āyuṣye karmaṇi kṣīṇe prasahya harite janaṃ |
nāprāptakālo mriyate viddhaḥ śaraśatairapi || 11 ||
[Analyze grammar]

kuśāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati |
auṣadhāni na mantrādyāstrāyante mṛtyunānvitaṃ || 12 ||
[Analyze grammar]

vatsavatprākṛtaṃ karma kartāraṃ vindati dhruvaṃ |
avyaktādi vyaktamadhyamavyaktanidhanaṃ jagat || 13 ||
[Analyze grammar]

kaumārādi yathā dehe tathā dehāntarāgamaḥ |
navamanyadyathā vastraṃ gṛhṇātyevaṃ śarīrikaṃ || 14 ||
[Analyze grammar]

dehī nityamavadhyo'yaṃ yataḥ śokaṃ tatastyajet || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 159

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: