Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 157

[English text for this chapter is available]

śāvāśaucādiḥ |
puṣkara uvāca |
pretaśuddhiṃ pravakṣyāmi sūtikāśudhhimeva ca |
daśāhaṃ śāvamāśaucaṃ sapiṇdeṣu vidhīyate || 1 ||
[Analyze grammar]

janane ca tathā śuddhirbrāhmaṇānāṃ bhṛgūttama |
dvādaśāhena rājanyaḥ pakṣādvaiśyo'tha māsataḥ || 2 ||
[Analyze grammar]

śūdro'nulomato dāse svāmitulyantvaśaucakaṃ |
ṣaṭbhistribhirathaikena kṣatraviṭśūdrayoniṣu || 3 ||
[Analyze grammar]

brāhmaṇaḥ śuddhimāpnoti kṣatriyastu tathaiva ca |
viṭśūdrayoneḥ śuddhiḥ syātkramātparaśurāmaka || 4 ||
[Analyze grammar]

ṣaḍrātreṇa trirātreṇa ṣaḍbhiḥ śūdre tathā viśaḥ |
ādantajananātsadya ācūḍānnaiśikī śrutiḥ || 5 ||
[Analyze grammar]

trirātramāvratādeśāddaśarātramataḥ paraṃ |
ūnatraivārṣike śūdre pañcāhācchuddhiriṣyate || 6 ||
[Analyze grammar]

dvādaśāhene śuddhiḥ syādatīte vatsaratraye |
gataiḥ saṃvatsaraiḥ ṣaḍbhiḥ śuddhirmāsena kīrtitā || 7 ||
[Analyze grammar]

strīṇāmakṛtacūḍānāṃ viśuddhirnaiśikī smṛtā |
tathā ca kṛtacuḍānāṃ tryahācchuddhyanti bāndhavāḥ || 8 ||
[Analyze grammar]

vivāhitāsu nāśaucaṃ pitṛpakṣe vidhīyate |
piturgṛhe prasūtānāṃ viśuddhirnaiśikī smṛtā || 9 ||
[Analyze grammar]

sūtikā daśarātreṇa śuddhimāpnoti nānyathā |
vivāhitā hi cetkanyā mriyate pitṛveśmani || 10 ||
[Analyze grammar]

tasyāstrirātrācchuddhyanti bāndhavā nātra saṃśayaḥ |
samānaṃ labdhaśaucantu prathamena samāpayet || 11 ||
[Analyze grammar]

asamānaṃ dvitīyena dharmarājavaco yathā |
deśāntarasthaḥ śrutvā tu kulyāṇāṃ maraṇodbhavau || 12 ||
[Analyze grammar]

yaccheṣaṃ daśarātrasya tāvadevaśucirbhavet |
atīte daśarātre tu trirātramaśucirbhavet || 13 ||
[Analyze grammar]

tathā saṃvatsare'tīte snāta eva viśuddhyati |
mātāmahe tathātīte ācārye ca tathā mṛte || 14 ||
[Analyze grammar]

rātribhirmāsatulyābhirgarbhasrāve viśodhanaṃ |
sapiṇḍe brāhmaṇe varṇāḥ sarva evāviśeṣataḥ || 15 ||
[Analyze grammar]

daśarātreṇa śuddhyanti dvādaśāhena bhūmipaḥ |
vaiśyāḥ pañcadaśāhena śūdrā māsena bhārgava || 16 ||
[Analyze grammar]

ucchiṣṭasannidhāvekaṃ tathā piṇḍaṃ nivedayet |
kīrtayecca tathā tasya namagotre samāhitaḥ || 17 ||
[Analyze grammar]

bhuktavatsu dvijendreṣu pūjiteṣu dhanena ca |
visṛṣṭākṣatatoyeṣu gotranāmānukīrtanaiḥ || 18 ||
[Analyze grammar]

caturaṅgulavistāraṃ tatkhātantāvadantaraṃ |
vitastidīrghaṃ kartavyaṃ vikarṣūṇāṃ tathā trayaṃ || 19 ||
[Analyze grammar]

vikarṣūṇāṃ samīpe ca jvālayejjvalanatrayaṃ |
somāya vahnaye rāma yamāya ca samāsataḥ || 20 ||
[Analyze grammar]

juhuyādāhutīḥ samyaksarvatraiva catustrayaḥ |
piṇḍanirvapaṇaṃ kuryātprāgvadeva pṛthakpṛthak || 21 ||
[Analyze grammar]

annena dadhnā madhunā tathā māṃsena pūrayet |
madhye cedadhimāsaḥ syātkuryādabhyadhikantu tat || 22 ||
[Analyze grammar]

athavā dvādaśāhena sarvametatsamāpayet |
saṃvatsarasya madhye ca yadi syādadhimāsakaḥ || 23 ||
[Analyze grammar]

tadā dvādaśake śrāddhe kāryaṃ tadadhikaṃ bhavet |
saṃvatsare samāpte tu śrāddhaṃ śrāddhavadācaret || 24 ||
[Analyze grammar]

pretāya tata ūrdhavaṃ ca tasyaiva puruṣatraye |
piṇḍān vinirvapettadvaccaturastu samāhitaḥ || 25 ||
[Analyze grammar]

sampūjya datvā pṛthivī samānā iti cāpyatha |
yojayetpretapiṇḍaṃ tu piṇḍeṣvanyeṣu bhārgava || 26 ||
[Analyze grammar]

pretapātraṃ ca pātreṣu tathaiva viniyojayet |
pṛthakpṛthakprakartavyaṃ karmaitatkarmapātrake || 27 ||
[Analyze grammar]

mantravarjamidaṃ karma śūdrasya tu vidhīyate |
sapiṇḍīkaraṇaṃ strīṇāṃ kāryamevaṃ tadā bhavet || 28 ||
[Analyze grammar]

śrāddhaṃ kuryācca pratyabdaṃ prete kumbhānnamabdakaṃ |
gaṅgāyāḥ sikatā dhārā yathā varṣati vāsave || 29 ||
[Analyze grammar]

śakyā gaṇayituṃ loke natvatītāḥ pitāmahāḥ |
kāle satatage sthairyaṃ nāsti tasmātkriyāṃ caret || 30 ||
[Analyze grammar]

devatve yātanāsthāne pretaḥ śrāddhaṃ kṛtaṃ labhet |
nopakuryānnaraḥ śocan pretasyātmana eva vā || 31 ||
[Analyze grammar]

bhṛgvagnipāśakāmbhobhirmṛtānāmātmaghātināṃ |
patitānāṃ ca nāśaucaṃ vidyucchastrahatāśca ye || 32 ||
[Analyze grammar]

yatibratibrahmacārinṛpakārukadīkṣitāḥ |
rājājñākāriṇo ye ca snāyādvai pretagāmyapi || 33 ||
[Analyze grammar]

maithune kaṭadhūme ca sadyaḥ snānaṃ vidhīyate |
dvijaṃ na nirharet pretaṃ śūdreṇa tu kathañcana || 34 ||
[Analyze grammar]

na ca śūdraṃ dvijenāpi tayordoṣo hi jāyate |
anāthaviprapretasya vahanātsvaragalokabhāk || 35 ||
[Analyze grammar]

saṅgrāme jayamāpnoti prete'nāthe ca kāṣṭhadaḥ |
saṅkalpya bāndhavaṃ pretamapasavyena tāṃ citiṃ || 36 ||
[Analyze grammar]

parikramya tataḥ snānaṃ kuryuḥ sarve savāsasaḥ |
pretāya ca tathā dadyustrīṃstrīṃścaivodakāñjalīn || 37 ||
[Analyze grammar]

dvāryaśmani padaṃ datvā praviśeyustathā gṛhaṃ |
akṣatānnikṣipedvahnau nimbapatraṃ vidaśya ca || 38 ||
[Analyze grammar]

pṛthakśayīran bhūmau ca krītalabdhāśano bhavet |
ekaḥ piṇdo daśāhe tu śmaśrukarmakaraḥ śuciḥ || 39 ||
[Analyze grammar]

siddhārthakaistilairvidvānmajjedvāsoparaṃ dadhat |
ajātadante tanaye śiśau garbhasrute tathā || 40 ||
[Analyze grammar]

kāryo naivāgnisaṃskāro naiva cāsyodakakriyā |
caturthe ca dinekāryastathāsthnāṃ caiva sañcayaḥ || 41 ||
[Analyze grammar]

asthisañcayanādūrdhvamaṅgasparśo vidhīyate || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 157

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: