Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 151

[English text for this chapter is available]

agniruvāca |
manvādayo bhuktimuktidharmāṃścīrtvāpnuvanti yān |
proce paraśurāmāya varuṇoktantu puṣkaraḥ || 1 ||
[Analyze grammar]

puṣkara uvāca |
varṇāśrametarāṇānte dharmānvakṣyāmi sarvadān |
manvādibhirnigaditān vāsudevādituṣṭidān || 2 ||
[Analyze grammar]

ahiṃsā satyavacanandayā bhūteṣvanugrahaḥ |
tīrthānusaraṇaṃ dānaṃ brahmacaryammatsaraḥ || 3 ||
[Analyze grammar]

devadvijātiśuśrūṣā gurūṇāñca bhṛgūttama |
śravaṇaṃ sarvadharmāṇāṃ pitṝṇāṃ pūjanaṃ tathā || 4 ||
[Analyze grammar]

bhaktiśca nṛpatau nityaṃ tathā sacchāstranetratā |
ānṛśaṃṣyantitikṣā ca tathā cāstikyameva ca || 5 ||
[Analyze grammar]

varṇāśramāṇāṃ sāmānyaṃ dharmādharmaṃ samīritaṃ |
yajanaṃ yājanaṃ dānaṃ vedādyadhyāpanakriyā || 6 ||
[Analyze grammar]

pratigrahañcādhyayanaṃ viprakarmāṇi nirdiśet |
dānamadhyayanañcaiva yajanañca yathāvidhiḥ || 7 ||
[Analyze grammar]

kṣatriyasya savaiśyasya karmedaṃ parikīrtitaṃ |
kṣatriyasya viśeṣeṇa pālanaṃ duṣṭanigrahaḥ || 8 ||
[Analyze grammar]

kṛṣigorakṣyavāṇijyaṃ vaiśyasya parikīrtitaṃ |
śūdrasya dvijaśuśrūṣā sarvaśilpāni vāpyatha || 9 ||
[Analyze grammar]

mauñjībandhanato janma viprādeśca dvitīyakaṃ |
ānulomyena varṇānāṃ jātirmātṛsamā smṛtā || 10 ||
[Analyze grammar]

caṇḍālo brāhmaṇīputraḥ śūdrācca pratilomataḥ |
sūtastu kṣatriyājjāto vaiśyādvai devalastathā || 11 ||
[Analyze grammar]

pukkasaḥ kṣatriyāputraḥ śūdrātsyātpratilomajaḥ |
māgadhaḥ syāttathā vaiśyācchūdrādayogavo bhavet || 12 ||
[Analyze grammar]

vaiśyāyāṃ pratilomebhyaḥ pratilomāḥ sahasraśaḥ |
vivāhaḥ sadṛśaisteṣāṃ nottamairnādhamaistathā || 13 ||
[Analyze grammar]

caṇḍālakarma nirdiṣṭaṃ badhyānāṃ ghātanaṃ tathā |
strījīvantu tadrakṣāproktaṃ vaidehakasya ca || 14 ||
[Analyze grammar]

sūtānāmaśvasārathyaṃ pukkasānāñca vyādhatā |
stutikriyā māghdhānāṃ tathā cāyogaśasya ca || 15 ||
[Analyze grammar]

raṅgāvataraṇaṃ proktaṃ tathā śilpaiśca jīvanaṃ |
vahirgrāmanivāsaśca mṛtacelasya dhāraṇaṃ || 16 ||
[Analyze grammar]

na saṃsparśastathaivānyaiścaṇḍālasya vidhīyate |
brāhmaṇārthe gavārthe vā dehatyāgo'tra yaḥ kṛtaḥ || 17 ||
[Analyze grammar]

strībālādyupapato vā vāhyāṇāṃ siddhikāraṇaṃ |
saṅkare jātayo jñeyāḥ piturmātuśca karmataḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 151

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: