Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 146

[English text for this chapter is available]

īśvara uvāca |
trikhaṇḍīṃ sampravakṣāmi brahmaviṣṇumaheśvarīṃ |
oṃ namo bhagavate rudrāya namaḥ | namaścāmuṇḍe namaścākāśamātṝṇāṃ sarvakāmārthasādhanīnāmajarāmarīṇāṃ sarvatrāpratihatagatīnāṃ svarūparūpaparivartinīnāṃ sarvasattvavaśīkaraṇotsādanīnmūlanasamastakarmapravṛttānāṃ sarvamātṛguhyaṃ hṛdayaṃ paramasiddhaṃ parakarmacchedanaṃ paramasiddhikarammātṝṇāṃ vacanaṃ śubhaṃ |
brahmakhaṇḍapade rudrairekaviṃśādhikaṃ śataṃ || 1 ||
[Analyze grammar]

tadyathā oṃ namaścāmuṇḍe brahmāṇi aghore amoghe varade vicce svāhā | oṃ namaḥcāmuṇḍe māheśvari aghore amoghe varade vicce svāhā | oṃ namaścāmuṇḍe kaumāri aghore amoghe varade vicce svāhā |ोṃ namaścāmuṇḍe vaiṣṇavi aghore amoghe varade vicce svāhā | oṃ namaścāmuṇḍe vārāhi aghore amoghe varade vicce svāhā | oṃ namaścāmuṇḍe indrāṇi aghore amoghe varade vicce svāhā | oṃ namaścāmuṇḍe caṇḍi agore amoghe varade vicce svāhā | oṃ namaścāmuṇḍe īśāni aghore amoghe varade vicce svāhā |
yathākṣarapadānāṃ hi viṣṇukhaṇḍandvitīyakaṃ |
oṃ namaścāmuṇḍe ūrdhvakeśi jvalitaśikhare vidyujjihve tārakākṣi piṇgalabhruve vikṛtadaṃṣṭre kruddhe oṃ māṃsaśoṇitasurāsavapriye hasa 2 oṃ nṛtya 2 oṃ vijṛmbhaya 2 oṃ māyatrailokyarūpasahasraparivartinīnāṃ oṃ bandha 2 oṃ kuṭṭa 2 ciri 2 hiri 2 bhiri 2 trāsani 2 bhrāmaṇi 2 oṃ drāviṇi 2 kṣobhaṇi || 2 ||
[Analyze grammar]

māriṇi 2 saṃjīvani 2 heri 2 geri 2 gheri 2 oṃ muri 2 oṃ namo mātṛgaṇāya namo namo vicce |
ekatriṃśatpadaṃ śambhoḥ śatamantraikasaptatiḥ || 2 ||
[Analyze grammar]

he ghauṃ pañcapraṇavādyantāṃ trikhaṇḍīñca japedyajet |
he ghauṃ śrīkubjikāhṛdayaṃ padasandhau tu yojayet || 3 ||
[Analyze grammar]

akuntāditrimadhyasthaṃ kulādeśca trimadhyagaṃ |
madhyamādi trimadhyasthaṃ piṇḍaṃ pāde trimadhyagaṃ || 4 ||
[Analyze grammar]

trayārdhamātrāsaṃyuktaṃ praṇavādyaṃ śikhāśivāṃ |
oṃ kṣrauṃ śikhābhairavāya namaḥ | skhīṃ skhauṃ skheṃ savījatryakṣaraḥ |
hrāṃ hrīṃ hraiṃ nirvījantryarṇaṃ dvātriṃśadvarṇakamparaṃ || 5 ||
[Analyze grammar]

kṣādayaśca kakārāntā akulā ca kulakramāt |
śaśinī bhānunī caiva pāvanī śiva ityataḥ || 6 ||
[Analyze grammar]

gāndharī ṇaśca piṇḍākṣī capalā gajajihvikā |
ma mṛṣā bhayasārā syānmadhyamā pho'jarāya ca || 7 ||
[Analyze grammar]

kumāro kālarātrī na saṅkaṭā da dha kālikā |
pha śivā bhavaghorā ṇa ṭa vībhatsā ta vidyutā || 8 ||
[Analyze grammar]

ṭha viśvambharā śaṃśinyā ḍha jvālāmālayā tathā |
karālī durjayā raṅgī vāmā jyeṣṭhā ca raudryapi || 9 ||
[Analyze grammar]

kha kālī ka kulālamvī anulomā da piṇḍinī |
ā vedinī i rūpī vai śāntirmūrtiḥ kalākulā || 10 ||
[Analyze grammar]

ṛ khaḍginī u balitā ḷa kulā ḹ tathā yadi |
subhagā vedanādinyā karālī aṃ ca madhyamā || 11 ||
[Analyze grammar]

aḥ apetarayā pīṭhe pūjyāśca kaktayaḥ kramāt |
skhāṃ skhīṃ skhauṃ mahābhairavāya namaḥ |
akṣodyā hyṛkṣakarṇī ca rākṣasī kṣapaṇakṣayā || 12 ||
[Analyze grammar]

piṅgākṣī cākṣayā kṣemā brahmāṇyaṣṭakasaṃsthitāḥ |
ilā līlāvatī nīlā laṅgā laṅkeśvarī tathā || 13 ||
[Analyze grammar]

lālasā vimalā mālā māheśvarya. aṣṭake sthitāḥ |
hutāśanā viśālākṣī hrūṅkārī vaḍavāmukhī || 14 ||
[Analyze grammar]

hāhāravā tathā krūrā krodhā bālā kharānanā |
kaumāryā dehasambhūtāḥ pūjitāḥ sarvasiddhidāḥ || 15 ||
[Analyze grammar]

ssarvajñā taralā tārā ṛgvedā ca hayānanā |
sārāsārasvayaṅgrāhā śāśvatī vaiṣṇavīkule || 16 ||
[Analyze grammar]

tālujihvā ca raktākṣī vidyujjihvā karaṅkiṇī |
meghanādā pracaṇḍogrā kālakarṇī kalipriyā || 17 ||
[Analyze grammar]

vārāhīkulasambhūtāḥ pūjanīyā jayārthinā |
campā campāvatī caiva pracampā jvalitānanā || 18 ||
[Analyze grammar]

piśācī picuvaktrā ca lolupā aindrīsambhavāḥ |
pāvanī yācanī caiva vāmanī damanī tathā || 19 ||
[Analyze grammar]

binduvelā vṛhatkukṣī vidyutā viśvarūpiṇī |
cāmuṇḍākulasambhūtā maṇḍale pūjitā jaye || 20 ||
[Analyze grammar]

yamajihvā jayantī ca durjayā ca yamāntikā |
viḍālī revatī caiva jayā ca vijayā tathā || 21 ||
[Analyze grammar]

mahālakṣmīkule jātā aṣṭāṣṭakamudāhṛtam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 146

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: