Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 144

[English text for this chapter is available]

īśvara uvāca |
śrīmatīṃ kubjikāṃ vakṣye dharmārthādijayapradāṃ |
pūjayenmūlamantreṇa parivārayutena vā || 1 ||
[Analyze grammar]

oṃ aiṃ hrauṃ śrīṃ khaiṃ hreṃ hasakṣamalacavayambhagavati ambike hrāṃ hrīṃ kṣrīṃ kṣauṃ kṣrūṃ krīṃ kubjike hrāṃ oṃ ṅañanaṇame aghoramukhi vrāṃ chrāṃ |
chīṃ kili 2 kṣauṃ vicce khyoṃ śrīṃ kroṃ oṃ hroṃ aiṃ vajrakubjini strīṃ trailokyakarṣiṇi hrīṃ kāmāṅgadrāviṇi hrīṃ strīṃ mahākṣobhakāriṇi aiṃ hrīṃ kṣrīṃ aiṃ hroṃ śrīṃ pheṃ kṣauṃ namo bhagavati kṣrauṃ kubjike hroṃ hroṃ kraiṃ ṅañaṇaname aghoramukhi chrāṃchāṃ vicce oṃ kili || 2 ||
[Analyze grammar]

kṛtvā karāṅganyāsañca sandhyāvandanamācaret |
vāmā jyeṣṭhā tathā raudrīṃ sandhyātrayamanukramāt || 2 ||
[Analyze grammar]

kulavāgīśi vidmahe mahākālīti dhīmahi | tannaḥ kaulī pracodayāt |
mantrāḥ pañca praṇavādyāḥ pādukāṃ pūjayāmi ca |
madhye nāma caturthyantaṃ dvinavātmakavījakāḥ || 3 ||
[Analyze grammar]

namontā vātha ṣaṣṭyā tu sarve jñeyā vadāmi tān |
kaulīśanāthaḥ sukalā janmataḥ kubjikā tataḥ || 4 ||
[Analyze grammar]

śrīkaṇṭhanāthaḥ kauleśo gaganānandanāthakaḥ |
caṭulā devī maitrīśī karālī tūrṇanāthakaḥ || 5 ||
[Analyze grammar]

ataladevī śrīcandrā devītyantāstatastvime |
bhagātmapuṅgaṇadevamohanīṃ pādukāṃ yajet || 6 ||
[Analyze grammar]

atītabhuvanānandaratnāḍhyāṃ pādukāṃ yajet |
brahmajñānātha kamalā paramā vidyayā saha || 7 ||
[Analyze grammar]

vidyādevīguruśuddhistriśuddhiṃ pravadāmi te |
gaganaścaṭulī cātmā padmānando maṇiḥ kalā || 8 ||
[Analyze grammar]

kamalo māṇikyakaṇṭho gaganaḥ kumudastataḥ |
śrīpadmo bhairavānando devaḥ kamala ityataḥ || 9 ||
[Analyze grammar]

śivo bhavo'tha kṛṣṇaśca navasiddhāśca ṣoḍaśa |
candrapūro'tha gulmaśca śubhaḥ kāmo'timuktakaḥ || 10 ||
[Analyze grammar]

kaṇṭho vīraḥ prayogo'tha kuśalo devabhogakaḥ |
viśvadevaḥ khaḍgadevo rudro dhātāsireva ca || 11 ||
[Analyze grammar]

mudrāsphīṭī vaṃśapūro bhojaḥ ṣoḍaśa siddhakāḥ |
samayānyastu dehastu ṣoḍhānyāsena yantritaḥ || 12 ||
[Analyze grammar]

prakṣipya maṇḍale puṣpaṃ maṇḍalānyatha pūjayet |
anantañca mahāntañca sarvadā śivapādukāṃ || 13 ||
[Analyze grammar]

mahāvyāptiśca śūnyañca pañcatattvātmamaṇḍalaṃ |
śrīkaṇṭhanāthapādukāṃ śaṅkarānantakau yajet || 14 ||
[Analyze grammar]

sadāśivaḥ piṅgalaśca bhṛgvānandaśca nāthakaḥ |
lāṅgūlānandasaṃvartau maṇḍalasthānake yajet || 15 ||
[Analyze grammar]

nairṛtye śrīmahakālaḥ pinākī ca mahendrakaḥ |
khaḍgo bhujaṅgo vāṇaśca aghāsiḥ śabdako vaśaḥ || 16 ||
[Analyze grammar]

ājñārūpo nandarūpo balindatvā kramaṃ yajet |
hrīṃ khaṃ khaṃ hūṃ sauṃ vaṭukāya aru 2 arghaṃ puṣpaṃ dhūpaṃ dīpaṃgandhaṃ baliṃ pūjāṃ gṛhṇa 2 namastubhyam | oṃ hrāṃ hrīṃ hrūṃ kṣeṃ kṣetrapālāya avatara 2 mahākapilajaṭābhāra bhāsvaratrinetrajvālāmukha ehyehi ganhdapuṣpabalipūjāṃ gṛhṇa 2 khaḥ khaḥ oṃ kaḥ oṃ laḥ oṃ mahāḍāmarādhipataye svāhā |
baliśeṣe'tha yajethrīṃ hrūṃ hāṃ śrīṃ vai trikūṭakaṃ || 17 ||
[Analyze grammar]

vāme ca dakṣiṇe hyagre yāmye niśānāthapādukāḥ |
dakṣe tamorināthasya hagre kālānalasya ca || 18 ||
[Analyze grammar]

uḍḍiyāṇaṃ jālandharaṃ pūrṇaṃ vai kāmarupakaṃ |
gaganānandadevañca svargānandaṃ savargakaṃ || 19 ||
[Analyze grammar]

paramānandadevañca satyānandasya pādukāṃ |
nāgānandañca vargākhyamuktānte ratnapañcakaṃ || 20 ||
[Analyze grammar]

saumye śive yajetṣaṭkaṃ suranāthasya pādukāṃ |
śrīmatsamayakoṭīśaṃ vidyākoṭīśvaraṃ yajet || 21 ||
[Analyze grammar]

koṭīśaṃ bindukoṭīśaṃ siddhakoṭīśvarantathā |
siddhacatuṣkamāgneyyāṃ amarīśeśvaraṃ yajet || 22 ||
[Analyze grammar]

cakrīśanāthaṃ kuruṅgeśaṃ vṛtreśañcandranāthakaṃ |
yajedgandhādibhiścaitān yāmye vimalapañcakaṃ || 23 ||
[Analyze grammar]

yajedanādivimalaṃ sarvajñavimalaṃ tataḥ |
yajedyogīśavimalaṃ siddhākhyaṃ samayākhyakaṃ || 24 ||
[Analyze grammar]

naiṛtye caturo devān jayetkandarpanāthakaṃ |
pūrvāḥ śaktīśca sarvāśca kubjikāpādukāṃ yajet || 25 ||
[Analyze grammar]

navātamkena mantreṇa pañcapraṇavakena vā |
sahasrākṣamanavadyaṃ viṣṇuṃ śivaṃ sadā yajet || 26 ||
[Analyze grammar]

pūrvācchivāntaṃ brahmādi brahmāṇī ca maheśvarī |
kaumārī vaiṣṇavī caiva vārāhī śakraśaktikā || 27 ||
[Analyze grammar]

cāmuṇḍā ca mahālakṣmīḥ pūrvādīśāntamarcayet |
ḍākinī rākinī pūjyā lākinī kākinī tathā || 28 ||
[Analyze grammar]

śākinī yākinī pūjyā vāyavyādugraṣaṭṣu ca |
yajeddhyātvā tato devīṃ dvātriṃśadvarṇakātmakāṃ || 29 ||
[Analyze grammar]

pañcapraṇavakenāpi hrīṃ kāreṇāthavā yajet |
nīlotpaladalaśyāmā ṣaḍvaktrā ṣaṭprakārikā || 30 ||
[Analyze grammar]

cicchaktiktiraṣṭādaśākhyā bāhudvādaśasaṃyutā |
siṃhāsanasukhāsīnā pretapadmoparisthitā || 31 ||
[Analyze grammar]

kulakoṭisahasrāḍhyā karkoṭo mekhalāsthitaḥ |
takṣakeṇopariṣṭācca gale hāraśca vāsukiḥ || 32 ||
[Analyze grammar]

kulikaḥ karṇayoryasyāḥ kūrmaḥ kuṇḍalamaṇḍalahḥ |
bhruvoḥ padmo makāpadmo vāme nāgaḥ kapālakaḥ || 33 ||
[Analyze grammar]

akṣasūtrañca khaṭvāṅgaṃ śaṅkaṃ pustañca dakṣiṇe |
triśūlantadarpaṇaṃ khaḍgaṃ ratnamālāṅkuśandhanuḥ || 34 ||
[Analyze grammar]

śvetamūrdhvamukhandevyā ūrdhvaśvetantathāparaṃ |
pūrvāsyaṃ pāṇḍaraṃ krodhi dakṣiṇaṃ kṛṣṇavarṇakaṃ || 35 ||
[Analyze grammar]

himakundendabhaṃ saumyaṃ brahmā pādatale sthitaḥ |
viṣṇustu jaghane rudro hṛdi kaṇṭhe tatheśvaraḥ || 36 ||
[Analyze grammar]

sadāśivo lalāṭe syācchivastasyordhvataḥ sthitaḥ |
āghūrṇitā kubjikaivandhyeyā pūjādikarmasu || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 144

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: