Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 141

[English text for this chapter is available]

īśvara uvāca |
ṣaṭtriṃśatpadasaṃsthānāmoṣadhīnāṃ vade phalaṃ |
amarīkaraṇaṃ nṛṇāṃ brahmarudrendrasevitaṃ || 1 ||
[Analyze grammar]

harītakyakṣyadhātrāśca marīcampippalīśiphā |
vahniḥ śuṇṭhī pippalī ca guḍūcīvacanimbakāḥ || 2 ||
[Analyze grammar]

vāsakaḥ śatamūlī ca saindhavaṃ sindhuvārakaṃ |
kaṇṭakārī gokṣurakā vilvampaunarnavaṃ balā || 3 ||
[Analyze grammar]

eraṇḍamuṇḍī rucako bhṛṅgaḥ kṣāro'tha parpaṭaḥ |
dhanyāko jīrakaścaiva śatapuṣyī javānikā || 4 ||
[Analyze grammar]

viḍaṅgaḥ khadiraścaiva kṛtamālo haridrayā |
vacā siddhārtha etāni ṣaṭtriṃśatpadagāni hi || 5 ||
[Analyze grammar]

kramādekādisañjñāni hyaupadhāni mahānti hi |
sarvarogaharāṇi syuramarīkaraṇāni ca || 6 ||
[Analyze grammar]

balīpalitabhettṝṇi sarvakoṣṭhagatāni tu |
eṣāṃ cūrṇañca vaṭikā rasena paribhāvitā || 7 ||
[Analyze grammar]

avalehaḥ kaṣāyo vā modako guḍakhaṇḍakaḥ |
madhuto dhṛtato vāpi ghṛtantailamathāpi vā || 8 ||
[Analyze grammar]

sarvātmanopayuktaṃ hi mṛtasañjīvanambhavet |
karṣārdhaṃ karṣamekaṃ vā palārdhaṃ palamekakaṃ || 9 ||
[Analyze grammar]

yatheṣṭācāranirato jīvedvarṣaśatatrayaṃ |
mṛtasañjīvanīkalpe yogo nāsmātparo'sti hi || 10 ||
[Analyze grammar]

prathamānnavakādyogātsarvarogaiḥ pramucyate |
dvitīyācca tṛtīyācca caturthānmucyate rujaḥ || 11 ||
[Analyze grammar]

evaṃ ṣaṭkācca prathamāddvitīyācca tṛtīyataḥ |
caturthātpañcamātṣaṣṭhāttathā navacatuṣkataḥ || 12 ||
[Analyze grammar]

ekaditricatuḥpañcaṣaṭsaptāṣṭamato'nilāt |
agnibhāskaraṣaḍviṃśasaptaviṃśaiśca pittataḥ || 13 ||
[Analyze grammar]

vāṇartuśailavasubhistithibhirmucyate kaphāt |
vedāgnibhirbāṇaguṇaiḥ ṣadguṇaiḥ syādvaśe dhṛte || 14 ||
[Analyze grammar]

grahādigrahaṇāntaiśca sarvaireva vimucyate |
ekadvitrirasaiḥ śailairvasugrahaśivaiḥ kramāt || 15 ||
[Analyze grammar]

dvātriṃśattithisūryaiśca nātra kāryā vicāraṇā |
ṣaṭtriṃśatpadakajñānaṃ na deyaṃ yasya kasya cit || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 141

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: