Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 139

[English text for this chapter is available]

īśvara uvāca |
ṣaṣṭyabdānāṃ pravakṣyāmi śubhāśubhamataḥ śṛṇu |
prabhave yajñakarmāṇi vibhave sukhino janāḥ || 1 ||
[Analyze grammar]

śukle ca sarvaśasyāni pramodena pramoditāḥ |
prajāpatau pravṛddhiḥ syādaṅgirā bhogavardhanaḥ || 2 ||
[Analyze grammar]

śrīmukhe vardhate loko bhāve bhāvaḥ pravardhate |
pūraṇo pūrate śakro dhātā sarvauṣadhīkaraḥ || 3 ||
[Analyze grammar]

īśvaraḥ kṣema ārogyabahudhānyasubhikṣadaḥ |
pramāthī madhyavarṣastu vikrame śasyasampadaḥ || 4 ||
[Analyze grammar]

vṛṣo vṛṣyati sarvāṃśca citrabhānuśca citratāṃ |
svarbhānuḥ kṣemamārogyaṃ tāraṇe jaladāḥ śubhāḥ || 5 ||
[Analyze grammar]

pārthive śasyasampattirativṛṣṭistathā jayaḥ |
sarvajityuttamā vṛṣṭiḥ sarvadhārī subhikṣadaḥ || 6 ||
[Analyze grammar]

virodhī jaladān hanti vikṛtaśca bhayaṅkaraḥ |
khare bhavetpumān vīro nandane nandate prajā || 7 ||
[Analyze grammar]

viṣayaḥ śatruhantā ca śatrurogādi mardayet |
jvarārto manmathe loko duṣkare duṣkarā prajāḥ || 8 ||
[Analyze grammar]

durmukhe durmukho loko hemalambe na sampadaḥ |
saṃvatsaro mahādevi vilambastu subhikṣadaḥ || 9 ||
[Analyze grammar]

vikārī śatrukopāya vijaye sarvadā kvacit |
plave plavanti toyāni śobhane śubhakṛtprajā || 10 ||
[Analyze grammar]

rākṣase niṣṭhuro loko vividhandhānyamānane |
suvṛṣṭiḥ piṅgale kvāpi kāle hyukto dhanakṣayaḥ || 11 ||
[Analyze grammar]

siddhārthe siddhyate sarvaṃ raudre raudraṃ pravartate |
durmatau madhyamā vṛṣṭirdundubhiḥ kṣemadhānyakṛt || 12 ||
[Analyze grammar]

sravante rudhirodgārī raktākṣaḥ krodhane jayaḥ |
kṣaye kṣīṇadhano lokaḥ ṣaṣṭisaṃvatsarāṇi tu || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 139

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: