Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 124

[English text for this chapter is available]

agniruvāca |
jyotiḥśāstrādisārañca vakṣye yuddhajayārṇave |
vinā mantroṣadhādyañca yathyomāmīśvaro'bravīt || 1 ||
[Analyze grammar]

devyuvāca |
devairjitā dānavāśca yenopāyena tadvada |
śubhāśubhavivekādyaṃ jñānaṃ yuddhajayārṇavaṃ || 2 ||
[Analyze grammar]

īśvara uvāca |
mūladeveccayā jātā śaktiḥ pañcādaśākṣarā |
carācaraṃ tato jātaṃ yāmārādhyākhilārthavit || 3 ||
[Analyze grammar]

mantrapīṭhaṃ pravakṣyāmi pañcamantrasamudbhavaṃ |
te mantrāḥ sarvamantrāṇāṃ jīvite maraṇe sthitāḥ || 4 ||
[Analyze grammar]

ṛgyajuḥsāmātharvākhyadevamantrāḥ krameṇa te |
sadyojātādayo mantrā brahmā viṣṇuśca rudrakaḥ || 5 ||
[Analyze grammar]

īśaḥ saptaśikhā devāḥ śakrādyāḥ pañca ca svarāḥ |
a+i+u+e+o kalāśca mūlaṃ brahmeti kīrtitaṃ || 6 ||
[Analyze grammar]

kāṣṭhamadhye tathā vahnirapravṛddho na dṛśyate |
vidyamānā tathā dehe śivaśaktirna dṛśyate || 7 ||
[Analyze grammar]

ādau śaktiḥ samutpannā oṅkārasvarabhūṣitā |
tato bindurmahādevi ekāreṇa vyavasthitaḥ || 8 ||
[Analyze grammar]

jāto nāda ukārastu nadate hṛdi saṃsthitaḥ |
ardhacandra ikārastu mokṣamārgasya bodhakaḥ || 9 ||
[Analyze grammar]

akāro vyakta utpanno bhogamokṣapradaḥ paraḥ |
akāra aiśvare bhūmirnivṛttiśca kalā smṛtā || 10 ||
[Analyze grammar]

gandho nabījaḥ prāṇākhya iḍāśaktiḥ sthirā smṛtā |
ikāraśca pratiṣṭhākhyo raso pālaśca piṅgalā || 11 ||
[Analyze grammar]

krūrā śaktirībījaḥ syāddharabījo'gnirūpavān |
vidyā samānā gāndhārī śaktiśca dahanī smṛtā || 12 ||
[Analyze grammar]

praśāntirvāryupaspṛśo yaścodānaścalā kriyā |
oṅkāraḥ śāntyatītākhyaḥ khaśabdayūthapāṇinaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 124

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: