Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 121

[English text for this chapter is available]

agniruvāca |
jyotiḥśāstraṃ pravakṣyāmi śubhāśubhavivekadaṃ |
cāturlakṣasya sāraṃ yattajjñātvā sarvavidbhavet || 1 ||
[Analyze grammar]

ṣaḍaṣṭake vivāho na na ca dvidvādaśe striyāḥ |
na trikoṇe hyatha prītiḥ śeṣe ca samasaptake || 2 ||
[Analyze grammar]

dvidvādaśe trikoṇe ca maitrīkṣetrapayoryadi |
bhavedekādhipatyañca tārāprītirathāpi vā || 3 ||
[Analyze grammar]

tathāpi kāryaḥ saṃyogo na tu ṣaṭkāṣṭake punaḥ |
jīve bhṛgau cāstamite mriyate ca pumān striyā || 4 ||
[Analyze grammar]

gurukṣetragate sūrye sūryakṣetragate gurau |
vivāhaṃ na praśaṃsanti kanyāvaidhavyakṛdbhavet || 5 ||
[Analyze grammar]

aticāre tripakṣaṃ syādvakre māsacatuṣṭayaṃ |
vratodvāhau na kurvīta gurorvakrāticārayoḥ || 6 ||
[Analyze grammar]

caitre pauṣe na riktāsu harau supte kuje ravau |
candrakṣaye cāśubhaṃ syātsandhyākālaḥ śubhāvahaḥ || 7 ||
[Analyze grammar]

rohiṇī cottarā mūlaṃ svātī hasto'tha revatī |
tule na mithune śasto vivāhaḥ parikīrtitaḥ || 8 ||
[Analyze grammar]

vivāhe karṇabedhe ca vrate puṃsavane tathā |
prāśane cādyacūḍāyāṃ biddharkṣañca vivarjayet || 9 ||
[Analyze grammar]

śravaṇe mūlapuṣye ca sūryamaṅgalajīvake |
kumbhe siṃhe ca mithune karma puṃsavanaṃ smṛtaṃ || 10 ||
[Analyze grammar]

haste mūle mṛge pauṣṇe budhe śukre ca niṣkṛtiḥ |
arkendujīvabhṛguje mūle tāmbūlabhakṣaṇaṃ || 11 ||
[Analyze grammar]

annasya prāśanaṃ śukre jīve mṛge ca maunake |
hastādipañcake puṣpe kṛttikāditraye tathā || 12 ||
[Analyze grammar]

aśvinyāmatha revatyāṃ navānnaphalabhakṣaṇaṃ |
puṣpā hastā tathā jyeṣṭhā rohiṇī śravaṇāśvinau || 13 ||
[Analyze grammar]

svātisaumye ca bhaiṣajyaṃ kuryādanyatra varjayet |
pūrvātrayaṃ maghā yāmyaṃ pāvanaṃ śravaṇatrayaṃ || 14 ||
[Analyze grammar]

bhaumādityaśanervāre snātavyaṃ rogamuktitaḥ |
pārthive cāṣṭahrīṃkāraṃ madhye nāma ca dikṣu ca || 15 ||
[Analyze grammar]

hrīṃ puṭaṃ pārthive dikṣu hrīṃ vidikṣu likhedvasūn |
gorocanākuṅkumena bhūrje vastre gale dhṛtaṃ || 16 ||
[Analyze grammar]

śatravo vaśamāyānti mantreṇānena niścitaṃ |
śrīṃ hrīṃ sampuṭaṃ nāma śrīṃ hrīṃ patrāṣṭake kramāt || 17 ||
[Analyze grammar]

gorocanākuṅkumena bhurje'tha subhagāvṛte |
gomadhyavāgamaḥ patre haridrāyā rasena ca || 18 ||
[Analyze grammar]

śilāpaṭṭe'rīn stambhayati bhūmāvadhomukhīkṛṭaṃ |
oṃ hūṃ saḥ sampuṭannāma oṃ hūṃ saḥ patrāṣṭake kramāt || 19 ||
[Analyze grammar]

gorocanākuṅkumena bhūrje mṛtyunivāraṇaṃ |
ekapañcanavaprītyai dviṣatdvādaśayogakāḥ || 20 ||
[Analyze grammar]

trisaptaikādaśe lābho vedāṣṭadvādaśe ripuḥ |
tanurdhanañca sahajaḥ suhṛtsuto ripustathā || 21 ||
[Analyze grammar]

jāyā nidhanadharmau ca karmāyavyayakaṃ kramāt |
sphuṭaṃ meṣādilagneṣu navatārābalaṃ vadet || 22 ||
[Analyze grammar]

janma sampadvipatkṣemaṃ pratyariḥ sādhakaḥ kramāt |
nidhanaṃ mitrapramamitraṃ tārābalaṃ viduḥ || 23 ||
[Analyze grammar]

dhāre jñaguruśukrāṇāṃ sūryācandramasostathā |
māghādimasāṣaṭke tu kṣīramādyaṃ praśasyate || 24 ||
[Analyze grammar]

karṇabedho budhe jīve puṣye śravaṇacitrayoḥ |
pañcame'bde cādhyayanaṃ ṣaṣṭhīṃ pratipadantyajet || 25 ||
[Analyze grammar]

riktāṃ pañcadaśīṃ bhaumaṃ prārcya vāṇīṃ hariṃ śriyaṃ |
māghādimāsaṣatke tu makhalābandhanaṃ śubhaṃ || 26 ||
[Analyze grammar]

cūḍākaraṇakādyañca śravaṇādau na śasyate |
astaṃ yāte guro śukre kṣīṇe ca śaśalāñchane || 27 ||
[Analyze grammar]

upanītasya viprasya mṛtyuṃ jāḍyaṃ vinirdiśet |
kṣaurarkṣe śubhavāre ca samāvartanamiṣyate || 28 ||
[Analyze grammar]

śubhakṣetre vilagneṣu śubhayuktekṣiteṣu ca |
aśvinīmaghācitrāsu svātīyāmyottarāsu ca || 29 ||
[Analyze grammar]

punarvasau tathā puṣye dhanurvedaḥ praśasyate |
bharaṇyārdrā maghāśleṣā vahnibhagarkṣayostathā || 30 ||
[Analyze grammar]

jijīviṣurna kurvīta vastraprāvaraṇaṃ naraḥ |
gurau śukre budhe vastraṃ vivāhādau na bhādikaṃ || 31 ||
[Analyze grammar]

revatyaśvidhaniṣṭhāsu hastādiṣu ca pañcasu |
śaṅkhavidrumaratnānāṃ paridhānaṃ praśasyate || 32 ||
[Analyze grammar]

yāmyasarpadhaniṣṭhāsu triṣu pūrveṣu vāruṇe |
krītaṃ hānikaraṃ dravyaṃ vikrītaṃ lābhakṛdbhavet || 33 ||
[Analyze grammar]

aśvinīsvāticitrāsu revatyāṃ vāruṇe harau |
krītaṃ lābhakaraṃ dravayaṃ vikrītaṃ hānikṛdbhavet || 34 ||
[Analyze grammar]

bharaṇī trīṇi pūrvāṇi ārdrāśleṣā maghānilāḥ |
vahnijyeṣṭāviśākhāsu svāmino nopatiṣṭhate || 35 ||
[Analyze grammar]

dravyaṃ dattaṃ prayuktaṃ vā yatra nikṣipyate dhanaṃ |
uttare śravaṇe śākre kuryādrājābhiṣecanaṃ || 36 ||
[Analyze grammar]

caitraṃ jyeṣṭhaṃ tathā bhādramāśvinaṃ pauṣameva ca |
māghaṃ caiva parityajya śeṣamāse gṛhaṃ śubhaṃ || 37 ||
[Analyze grammar]

aśvinī rohiṇī mūlamuttarātrayamaindavaṃ |
svātī hastānurādhā ca gṛhārambhe praśasyate || 38 ||
[Analyze grammar]

ādityabhaumavarjantu vāpīprāsādake tathā |
siṃharāśigate jīve gurvāditye malimluce || 39 ||
[Analyze grammar]

bāle vṛddhe'stage śukre gṛhakarma vivarjayet |
agnidāho bhayaṃ rogo rājapīḍā dhanakṣatiḥ || 40 ||
[Analyze grammar]

saṅgrahe tṛṇakāṣṭhānāṃ kṛte śravaṇapañcake |
gṛhapraveśanaṃ kuryāddhaniṣṭhottaravāruṇe || 41 ||
[Analyze grammar]

naukāyā ghaṭane dvitripañcasaptatrayodaśī |
nṛpadarśī dhaniṣṭhāsu hastāpauṣṇāśvinīṣu ca || 42 ||
[Analyze grammar]

pūrvātrayandhaniṣṭhārdrā vahniḥ saumyaviśākhayoḥ |
aśleṣā cāśvinī caiva yātrāsiddhistu sampadā || 43 ||
[Analyze grammar]

triṣūttareṣu rohiṇyāṃ sinībālī caturdaśī |
śravaṇā caiva hastā ca citrā ca vaiṣṇavī tathā || 44 ||
[Analyze grammar]

goṣṭhayātrāṃ na kurvīta praveśaṃ naiva kārayet |
anilottararohiṇyāṃ mṛgamūlapunarvasau || 45 ||
[Analyze grammar]

puṣyaśravaṇahasteṣu kṛṣikarma samācaret |
punarvasūttarāsvātībhagamūlendravāruṇe || 46 ||
[Analyze grammar]

guroḥ śukrasya vāre vā vāre ca somabhāsvatoḥ |
vṛṣalagne ca kartavyaṅkanyāyāṃ mithune tathā || 47 ||
[Analyze grammar]

dvipañca daśamī sapta tṛtīyā ca trayodaśī |
revatīrohiṇīndrāgnihastamaitrottareṣu ca || 48 ||
[Analyze grammar]

mandāravarjaṃ vījāni vāpayetsampadarthyapi |
revatīhastamūleṣu śravaṇe bhagamaitrayoḥ || 49 ||
[Analyze grammar]

pitṛdaive tathā saumye dhānyacchedaṃ mṛgodaye |
hastacitrāditisvātau revatyāṃ śravaṇatraye || 50 ||
[Analyze grammar]

sthire lagne gurorvāre atha bhārgavasaumyayoḥ |
yāmyāditimaghājyeṣṭhāsūtareṣu praveśayet || 51 ||
[Analyze grammar]

oṃ dhanadāya sarvadhaneśāya dehi me dhanaṃ svāhā |
oṃ nave varṣe ilādevi lokasaṃvardhani kāmarūpiṇi dehi me dhanaṃ svāhā |
patrasthaṃ likhitaṃ dhānyarāśisthaṃ dhānyavardhanaṃ |
tripūrvāsu viśākhāyāṃ dhaniṣṭhāvāruṇe'pi ca || 52 ||
[Analyze grammar]

eteṣu ṣaṭsu vijñeyaṃ dhānyaniṣkramaṇaṃ budhaiḥ |
devatārāmavāpyādipratiṣṭhodaṅmukhe ravau || 53 ||
[Analyze grammar]

mithunasthe ravau darśādyādi syāddvādaśī tithiḥ |
sadā tatraiva kartavyaṃ śayanaṃ cakrapāṇinaḥ || 54 ||
[Analyze grammar]

siṃhatauliṅgate cārke darśādyadvādaśīdvayaṃ |
ādāvindrasamuptyānaṃ prabodhaśca hareḥ kramāt || 55 ||
[Analyze grammar]

tathā kanyāgate bhānau durgoptyāne tathāṣṭamī |
tripādeṣu ca ṛkṣeṣu yadā bhadrā tithirbhavet || 56 ||
[Analyze grammar]

bhaumādityaśanaiścāri vijñeyaṃ tattripuṣkaraṃ |
sarvakarmaṇyupādeyā viśuddhiścandratarayoḥ || 57 ||
[Analyze grammar]

janmāśritastriṣaṣṭhaśca saptamo daśamastathā |
ekādaśaḥ śaśī yeṣānteṣāmeva śubhaṃ vadet || 58 ||
[Analyze grammar]

śuklapakṣe dvītīyaśca pañcamo navamaḥ śubhaḥ |
mitrātimitrasādhakasapatkṣemāditārakāḥ || 59 ||
[Analyze grammar]

janmanā mṛtyumāpnoti vipadā dhanasaṅkṣayaṃ |
pratyarau maraṇaṃ vidyānnidhane yāti pañcatāṃ || 60 ||
[Analyze grammar]

kṛṣṇāṣṭamīdinādūrdhvaṃ yāvacchuklāṣṭamīdinaṃ |
tāvatkālaṃ śaśī kṣīṇaḥ pūrṇastatropari smṛtaḥ || 61 ||
[Analyze grammar]

vṛṣe ca mithune bhānau jīve candrendradaivate |
paurṇamāsī gurorvāre mahājyeṣṭhī prakīrtitā || 62 ||
[Analyze grammar]

aindre guruḥ śaśī caiva prājāpatye ravistathā |
pūrṇimā jyeṣṭhamāsasya mahājyaiṣṭhī prakīrtitā || 63 ||
[Analyze grammar]

svātyantare yantraniṣṭhe śakrasyotthāpayeddhvajaṃ |
haryṛkṣapāde cāśvinyāṃ saptāhānte visarjayet || 64 ||
[Analyze grammar]

sarvaṃ hemasamandānaṃ sarve brahmasamā dvijāḥ |
sarvaṃ gaṅgāsamantoyaṃ rāhugraste divākare || 65 ||
[Analyze grammar]

dhvāṅkṣī mahodarī ghorā mandā mandākinī dvijāḥ |
rākṣasī ca krameṇārkātsaṅkrāntirnāmabhiḥ smṛtā || 66 ||
[Analyze grammar]

bālave kaulave nāge taitile karaṇe yadi |
uttiṣṭhan saṅkramatyarkrastadā lokaḥ sukhī bhavet || 67 ||
[Analyze grammar]

gare vave vaṇigviṣṭau kintughne śakunau vrajet |
rājño doṣeṇa loko'yampīḍyate sampadā samaṃ || 68 ||
[Analyze grammar]

catuṣpādviṣṭivāṇijye śayitaḥ saṅkramedraviḥ |
durbhikṣaṃ rājasaṅgrāmo dampatyoḥ saṃśayo bhavet || 69 ||
[Analyze grammar]

ādhāne janmanakṣatre vyādhau kleśādikaṃ bhavet |
kṛttikāyānnavadinantrirātraṃ rohiṇīṣu ca || 70 ||
[Analyze grammar]

mṛgaśiraḥpañcarātraṃ ārdrāsu prāṇanāśanaṃ |
punarvasau ca puṣye ca saptarātraṃ vidhīyate || 71 ||
[Analyze grammar]

navarātraṃ tathāśleṣā śmaśānāntaṃ maghāsu ca |
dvau māsau pūrvaphālgunyāmuttarāsu tripañcakam || 72 ||
[Analyze grammar]

haste tu dṛśyate citrā ardhamāsantu pīḍanam |
māsadvayantathā svātirviśākhā viṃśatirdinaṃ || 73 ||
[Analyze grammar]

maitre caiva daśāhāni jyeṣṭhāsvevārdhamāsakam |
mūle na jāyate mokṣaḥ pūrvāṣāḍhā tripañcakam || 74 ||
[Analyze grammar]

uttarā dinaviṃśatyā dvau māsau śravaṇena ca |
dhaniṣṭhā cārdhamāsañca vāruṇe ca daśāhakam || 75 ||
[Analyze grammar]

na ca bhādrapade mokṣa uttarāsu tripañcakam |
revatī daśarātrañca ahorātrantathāśvinī || 76 ||
[Analyze grammar]

bharaṇyāṃ prāṇahāniḥ syādgāyatrīhomataḥ śubhaṃ |
pañcadhānyatilājyādyairdhenudānandvije śamaṃ || 77 ||
[Analyze grammar]

daśā sūryasya ṣaṣṭhābdā indoḥ pañcadaśaiva tu |
aṣṭau varṣāṇi bhaumasya daśasaptadaśā budhe || 78 ||
[Analyze grammar]

daśābdāni daśā paṅgorūnaviṃśadgurordṛśā |
rāhordvādaśavarṣāṇi bhārgavasyaikaviṃśatiḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 121

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: