Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 107

[English text for this chapter is available]

agniruvāca |
vakṣye bhuvanakoṣañca pṛthvīdvīpādilakṣaṇaṃ |
agnidhraścāgnibāhuśca vapuṣmāndyutimāṃstathā || 1 ||
[Analyze grammar]

medhā medhātithirbhavyaḥ savanaḥ putra eva ca |
jyotiṣmān daśamasteṣāṃ satyanāmā suto'bhavat || 2 ||
[Analyze grammar]

priyavratasutāḥ khyātāḥ saptadvīpāndadau pitā |
jambudvīpamathāgnīdhre plakṣaṃ medhātitherdadau || 3 ||
[Analyze grammar]

vapuṣmate śālmalañca jyotiṣmate kuśāhvayaṃ |
krauñcadvīpaṃ dyutimate śākaṃ bhavyāya dattavān || 4 ||
[Analyze grammar]

puṣkaraṃ savanāyādādagnīdhre'dātsute śataṃ |
jambūdvīpaṃ pitā lakṣaṃ nābherdattaṃ himāhvayaṃ || 5 ||
[Analyze grammar]

hemakūṭaṃ kimpuruṣe harivarṣāya naiṣadhaṃ |
ilāvṛte merumadhye ramye nīlācalaśritaṃ || 6 ||
[Analyze grammar]

hiraṇvate śvetavarṣaṃ kurūṃstu kurave dadau |
bhadrāśvāya ca bhadrāśvaṃ ketumālāya paścimaṃ || 7 ||
[Analyze grammar]

meroḥ priyavrataḥ putrānabhiṣicya yayau vanaṃ |
śālagrāme tapastaptvā yayau viṣṇorlayaṃ nṛpaḥ || 8 ||
[Analyze grammar]

yāni kumpuruṣādyāni hyaṣṭavarṣāṇi sattama |
teṣāṃ svābhāvikī siddhiḥ sukhaprāyā hyayatnataḥ || 9 ||
[Analyze grammar]

jarāmṛtyubhayaṃ nāsti dharmādharmau yugādikaṃ |
nādhamaṃ madhyamantulyā himāddeśāttu nābhitaḥ || 10 ||
[Analyze grammar]

ṛṣabho merudevyāñca ṛṣabhādbharato'bhavat |
ṛṣabho dattaśrīḥ putre śālagrāme hariṅgataḥ || 11 ||
[Analyze grammar]

bharatādbhārataṃ varṣaṃ bharatātsumatistvabhūt |
bharato dattalakṣmīkaḥ śālagrāme hariṃ gataḥ || 12 ||
[Analyze grammar]

sa yogī yogaprastāve vakṣye taccaritaṃ punaḥ |
sumatestejasastasmādindradyumno vyajāyata || 13 ||
[Analyze grammar]

parameṣṭhī tatastasmātpratīhārastadanvayaḥ |
pratīhārātpratīhartā pratiharturbhuvastataḥ || 14 ||
[Analyze grammar]

udgītotha ca prastāro vibhuḥ prastārataḥ sutaḥ |
pṛthuścaiva tato nakto naktasyāpi gayaḥ sutaḥ || 15 ||
[Analyze grammar]

naro gayasya tanayaḥ tatputro'bhūdvirāṭtataḥ |
tasya putro mahāvīryo dhīmāṃstasmādajāyata || 16 ||
[Analyze grammar]

mahāntastatsutaścābhūnmanasyastasya cātmajaḥ |
tvaṣṭā tvaṣṭuśca virajā rajastasyāpyabhūtsutaḥ || 17 ||
[Analyze grammar]

satyajidrajasastasya jajñe putraśataṃ mune |
viśvajyotiḥpradhānāste bhāratantairvivardhitaṃ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 107

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: