Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 105

[English text for this chapter is available]

īśvara uvāca |
nagaragrāmadurgādyā gṛhaprāsādavṛddhaye || |
ekāśītipadairvastuṃ pūjayetsiddhaye dhruvaṃ || 1 ||
[Analyze grammar]

prāgāsyā daśadhā nāḍyāstāsāṃ nāmāni ca bruve |
śāntā yaśovatī kāntā viśālā prāṇavāhinī || 2 ||
[Analyze grammar]

satī vasumatī nandā subhadrātha manoramā |
uttarā dvādaśānyāśca ekāśītyaṅghrikārikā || 3 ||
[Analyze grammar]

hariṇī suprabhā lakṣmīrvibhūtirvimalā priyā |
jayā jvālā viśokā ca smṛtāstatrapādataḥ || 4 ||
[Analyze grammar]

īśādyaṣṭāṣṭakaṃ dikṣu yajedīśaṃ dhanañjayaṃ |
śakramarkaṃ tathā satyaṃ bhṛśaṃ vyoma ca pūrvataḥ || 5 ||
[Analyze grammar]

havyavāhañca pūrvāṇi vitathaṃ bhaumameva ca |
kṛtāntamatha gandharvaṃ bhṛgaṃ mṛgañca dakṣiṇe || 6 ||
[Analyze grammar]

pitaraṃ dvārapālañca sugrīvaṃ puṣpadantakaṃ |
varuṇaṃ daityaśeṣau ca yakṣmāṇaṃ paścime sadā || 7 ||
[Analyze grammar]

rogāhimukhyo bhallāṭaḥ saubhāgyamaditirditiḥ |
navāntaḥ padago brahmā pūjyordhe ca ṣaḍaṅghigāḥ || 8 ||
[Analyze grammar]

brahmeśāntarakoṣṭhastha māyākhyāntu paddvaye |
tadadhaścāpavatsākhyaṃ kendrantareṣu ṣaṭpade || 9 ||
[Analyze grammar]

| |
marīcikāgnimadhye tu savitā dvipadasthitaḥ |
sāvitrī tadadho dvyaṃśe vivasvān ṣaṭpade tvadhaḥ || 10 ||
[Analyze grammar]

pitṛbrahmāntare viṣṇumindumindraṃ tvadho jayaṃ |
varuṇabrahmaṇormadhye mitrākhyaṃ ṣaṭpade yajet || 11 ||
[Analyze grammar]

rogabrahmāntare nityaṃ dvipañca rudradāsakam |
tadadho dvyaṅghrigaṃ yakṣma ṣaṭsaumyeṣu dharādharaṃ || 12 ||
[Analyze grammar]

carakīṃ skandavikaṭaṃ vidārīṃ pūtanāṃ kramāt |
jammaṃ pāpaṃ pilipicchaṃ yajedīśādivāhyataḥ || 13 ||
[Analyze grammar]

ekāśīpadaṃ veśma maṇḍapaśca śatāṅghrikaḥ |
pūrvavaddevatāḥ pūjyā brahmā tu ṣoḍaśāṃśake || 14 ||
[Analyze grammar]

marīciśca vivasvāṃśca mitraṃ pṛthvīdharastathā |
daśakoṣṭhasthitā dikṣu tvanye beśādikoṇagāḥ || 15 ||
[Analyze grammar]

daityamātā tatheśāgnī mṛgākhyau pitarau tathā |
pāpayakṣmānilau devāḥ sarve sārdhāṃśake sthitāḥ || 16 ||
[Analyze grammar]

yatpādyokaḥ pravakṣyāmi saṅkṣepeṇa kramādguha || |
sadigviṃśatkarairdairghyādaṣṭāviṃśati vistarāt || 17 ||
[Analyze grammar]

śiśirāśrayaḥ śivākhyaśca rudrahīnaḥ sadobhayoḥ |
rudradviguṇitā nāhāḥ pṛthuṣṇobhirvinā tribhiḥ || 18 ||
[Analyze grammar]

syādgrahadviguṇaṃ dairghyāttithibhiścaiva vistarāt |
sāvitraḥ sālayaḥ kuḍyā anyeṣāṃ pṛthakstriṃśāṃśataḥ || 19 ||
[Analyze grammar]

kuḍyapṛthupajaṅghoccātkuḍyantu triguṇocchayaṃ |
kuḍyasūtrasamā pṛthvī vīthī bhedādanekadhā || 20 ||
[Analyze grammar]

bhadre tulyañca vīthībhirdvāravīthī vināgrataḥ |
śrījayaṃ pṛṣṭhato hīnaṃ bhadroyaṃ pārśvayorvinā || 21 ||
[Analyze grammar]

garbhapṛthusamā vīthī tadardhārdhena vā kvacit |
vīthyardhenopavīthyādyamekadvitripurānvitam || 22 ||
[Analyze grammar]

sāmānyānātha gṛhaṃ vakṣye sarveṣāṃ sarvakāmadaṃ |
ekadvitricatuḥśālamaṣṭaśālaṃ yathākramāt || 23 ||
[Analyze grammar]

ekaṃ yāmye ca saumāsyaṃ dve cetpaścātpuromukham |
catuḥśālantu sāmmukhyāttayorindrendramuktayoḥ || 24 ||
[Analyze grammar]

śivāsyamambupāsyaiṣa indrāsye yamasūryakaṃ || |
prāksaumyasthe ca daṇdākhyaṃ prāgyāmye vātasañjñakaṃ || 25 ||
[Analyze grammar]

āpyendau gṛhavalyākhyaṃ triśūlaṃ tadvinardhikṛt |
pūrvaśalāvihīnaṃ syātsukṣetraṃ vṛddhidāyakaṃ || 26 ||
[Analyze grammar]

yāmye hīne bhavecchūlī triśālaṃ vṛddhikṛtparaṃ |
yakṣaghnaṃ jalahīnaukaḥ sutaghnaṃ bahuśatrukṛt || 27 ||
[Analyze grammar]

| |
indrādikramato vacmi dhvajādyaṣṭau gṛhāṇyahaṃ |
prakṣālānusragāvāsamagnau tasya mahānasaṃ || 28 ||
[Analyze grammar]

yāmye rasakriyā śayyā dhanuḥśastrāṇi rakṣasi |
dhanamuktyamvupeśākhye samyagandhau ca mārute || 29 ||
[Analyze grammar]

saumye dhanapaśū kuryādīśe dīkṣāvarālayaṃ |
svāmihastamitaṃ veśma vistārāyāmapiṇḍikaṃ || 30 ||
[Analyze grammar]

triguṇaṃ hastasaṃyuktaṃ kṛtvāṣṭāṃśaihṛtaṃ tathā |
taccheṣoyaṃ sthitastena vāyasāntaṃ dhvajādikaṃ || 31 ||
[Analyze grammar]

trayaḥ pakṣāgnivedeṣu rasarṣivasuto bhavet |
sarvanāśakaraṃ veśma madhye cānte ca saṃsthitaṃ || 32 ||
[Analyze grammar]

tasmācca navame bhāge śubhakṛnnilayo mataḥ |
tanmadhe maṇḍapaḥ śastaḥ samo vā dviguṇāyataḥ || 33 ||
[Analyze grammar]

pratyagāpye cenduyame haṭṭa eva gṛhāvalī |
ekaikabhavanākhyāni dikṣvaṣṭāṣṭakasaṅkhyayā || 34 ||
[Analyze grammar]

īśādyaditikāntāni phalānyeṣāṃ yathākramaṃ |
bhayaṃ nārī calatvaṃ ca jayo vṛddhiḥ pratāpakaḥ || 35 ||
[Analyze grammar]

| |
dharmaḥ kaliśca naisvyañca prāgdvāreṣvaṣṭasu dhruvaṃ |
dāho'sukhaṃ suhṛnnāśo dhananāśo mṛtirdhanaṃ || 36 ||
[Analyze grammar]

śilpitvaṃ tanayaḥ syācca yāmyadvāraphalāṣṭakam |
āyuḥprāvrājyaśasyāni dhanaśāntyarthasaṅkṣayāḥ || 37 ||
[Analyze grammar]

śoṣaṃ bhogaṃ cāpatyañca jaladvāraphalāni ca |
rogo madārtimukhyatvaṃ cārthāyuḥ kṛśatā matiḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 105

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: