Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 102

[English text for this chapter is available]

īśvara uvāca |
cūlake dhvajadaṇḍe ca dhvaje devakule tathā |
pratiṣṭhā ca yathoddiṣṭā tathā skanda vadāmi te || 1 ||
[Analyze grammar]

taḍāgārdhapraveśādvā yadvā savārdhaveśanāt |
aiṣṭake dārujaḥ śūlaḥ śailaje dhāmni śailajaḥ || 2 ||
[Analyze grammar]

vaiṣṇavādau ca cakrāḍhyaḥ kumbhaḥ syānmūrtimānataḥ |
sa ca triśūlayuktastu agracūlābhidho mataḥ || 3 ||
[Analyze grammar]

īśaśūlaḥ samākhyāto mūrdhni liṅgasamanvitaḥ |
vījapūrakayukto vā śivaśāstreṣu tadvidhaḥ || 4 ||
[Analyze grammar]

citro dhvajaśca jaṅghāto yathā jaṅgārdhato bhavet |
bhavedvā daṇḍamānastu yadi vā tadyadṛcchayā || 5 ||
[Analyze grammar]

mahādhvajaḥ samākhyāto yastu pīṭhasya veṣṭakaḥ |
śakrairgrahai rasaivāpi hastairdaṇḍastu sambhitaḥ || 6 ||
[Analyze grammar]

uttamādikrameṇaiva vijñeyaḥ śūribhistataḥ |
vaṃśajaḥ śālajātirvā sa daṇḍaḥ sarvakāmadaḥ || 7 ||
[Analyze grammar]

ayamāropyamāṇastu bhaṅgamāyāti vai yadi |
rājñoniṣṭaṃ vijānīyādyajamānasya vā tathā || 8 ||
[Analyze grammar]

mantreṇa bahurūpeṇa pūrvavacchāntimācaret |
dvārapālādipūjāñca mantrāṇāntarpyaṇantathā || 9 ||
[Analyze grammar]

vidhāya cūlakaṃ daṇḍaṃ snāpayedastramantrataḥ |
anenaiva tu mantreṇa dhvajaṃ samprokṣya deśikaḥ || 10 ||
[Analyze grammar]

mṛdu kaṣāyādibhiḥ snānaṃ prāsādaṅkārayettataḥ |
vilipya rasamācchādya śayyāyāṃ nyasya pūrvavat || 11 ||
[Analyze grammar]

cūḍake liṅgavaṇanyāso na ca jñānaṃ na ca kriyā |
viśeṣārthā caturthī ca na kuṇḍasya kalpanā || 12 ||
[Analyze grammar]

daṇḍe tayārthatattvañca vidyātattvaṃ dvitīyakaṃ |
sadyojātāni vakrāṇi śivatattvaṃ punardhvaje || 13 ||
[Analyze grammar]

niṣkalañca śivantatra nyasyāṅgāni prapūjayet |
cūḍake ca tato mantro sānnidhye sahitāṇubhiḥ || 14 ||
[Analyze grammar]

homayetpratibhāgañca dhvaje taistu phaḍantikaiḥ |
anyathāpi kṛtaṃ yacca dhvajasaṃskāraṇaṃ kvacit || 15 ||
[Analyze grammar]

astrayāgavidhāvevaṃ tatsarvamupadarśitaṃ |
prāsāde kārite sthāne sragvastrādivibhūṣite || 16 ||
[Analyze grammar]

jaṅghā vedī tadūrdhve tu tritattvādi niveśya ca |
homādikaṃ vidhāyātha śivaṃ sampūjya pūrvavat || 17 ||
[Analyze grammar]

sarvatattvamayaṃ dhyātvā śivañca vyāpakaṃ nyaset |
anantaṃ kālarudrañca vibhāvya ca padāmbuje || 18 ||
[Analyze grammar]

kuṣmāṇḍahāṭakau pīṭhe pātālanarakaiḥ saha |
bhuvanairlokapālaiśca śatarudrādibhirvṛtaṃ || 19 ||
[Analyze grammar]

brahmāṇdakamidaṃ dhyātvā jaṅghātāñca vibhāvayet |
vāritejonilavyomapañcāṣṭakasamanvitaṃ || 20 ||
[Analyze grammar]

sarvāvaraṇasañjñañca vṛddhayonyavṛkānvitaṃ |
yogāṣṭakasamāyuktaṃ nāśāvidhi guṇatrayaṃ || 21 ||
[Analyze grammar]

paṭasthaṃ puruṣaṃ siṃhaṃ vāmañca paribhāvayet |
mañjarīvedikāyāñca vidyādikacatuṣṭayaṃ || 22 ||
[Analyze grammar]

kaṇṭhe māyāṃ sarudrāñca vidyāścāmalasārake |
kalase ceśvaraṃ vinduṃ vidyeśvarasamanvitaṃ || 23 ||
[Analyze grammar]

jaṭājūṭañca taṃ vidyācchūlaṃ candrārdharūpakaṃ |
śaktitrayaṃ ca tatraiva daṇḍe nādaṃ vibhāvya ca || 24 ||
[Analyze grammar]

dhvaje ca kuṇḍalīṃ śaktimiti dhāmni vibhāvayet |
jagatyā vātha sandhāya liṅgaṃ piṇḍikayāthavā || 25 ||
[Analyze grammar]

samutthāpya sumantraiśca vinyaste śaktipaṅkaje |
nyastaratnādike tatra svādhāre viniveśayet || 26 ||
[Analyze grammar]

yajamāno dhvaje lagne bandhumitrādibhiḥ saha |
dhāma pradakṣiṇīkṛtya labhate phalamīhitaṃ || 27 ||
[Analyze grammar]

guruḥ pāśupataṃ dhyāyan sthiramantrādhipairyutaṃ |
adhipān śastrayuktāṃśca rakṣaṇāya nibodhayet || 28 ||
[Analyze grammar]

nyūnādidoṣaśāntyarthaṃ hutvā datvā ca digbaliṃ |
gurave dakṣiṇāṃ dadyādyajamāno divaṃ vrajet || 29 ||
[Analyze grammar]

pratimāliṅgavedīnāṃ yāvantaḥ paramāṇavaḥ |
tāvadyugasahasrāṇi karturbhogabhujaḥ phalaṃ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 102

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: