Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
atha prātaḥ samutthāya kṛtasnānādiko guruḥ |
dadhyārdramāṃsamadyādeḥ praśastā'bhyavahāritā || 1 ||
[Analyze grammar]

gajāśvārohaṇaṃ svapne śubhaṃ śuklāṃśukādikaṃ |
tailābhyaṅgādikaṃ hīnaṃ homo ghoreṇa śāntaye || 2 ||
[Analyze grammar]

nityakarmmadvayaṃ kṛtvā praviśya makhamaṇḍapaṃ |
svācānto nityavat karmma kuryānnaimittike vidhau || 3 ||
[Analyze grammar]

tataḥ saṃśodhya cātmānaṃ śivahastaṃ tathātmani |
vinyasya kumbhagaṃ prāccarya indrādīnāmanukramāt || 4 ||
[Analyze grammar]

maṇḍalo sthaṇḍile vā'pi prakurvīta śivārccanaṃ |
tarpaṇaṃ pūjanaṃ vahneḥ pūrṇāntaṃ mantratarpaṇaṃ || 5 ||
[Analyze grammar]

duḥsvapnadoṣamoṣāya śastreṇāṣṭādhikaṃ śataṃ |
hutvā hūṃ sampuṭenaiva vidadhyāt mantradīpanaṃ || 6 ||
[Analyze grammar]

antarbalividhānañca madhye sthaṇḍilakumbhayoḥ |
kṛtvā śiṣyapraveśāya labdhānujño bahirvrajet || 7 ||
[Analyze grammar]

kuryyātsamayavattatra maṇḍalāropaṇādikaṃ |
sampātahomaṃ tannāḍīrūpadarbhakarānugaṃ || 8 ||
[Analyze grammar]

tatsannidhānāya tisro hutvā mūlāṇunā'hutīḥ |
kumbhasthaṃ śivamabhyarccya pāśasūtramupāharet || 9 ||
[Analyze grammar]

svadakṣiṇordhvakāyasya śiṣyasyābhyarccitasya ca |
tacchikhāyāṃ nibadhnīyāt pādāṅguṣṭhāvalambitaṃ || 10 ||
[Analyze grammar]

taṃ niveśya nivṛttestu vyāptimālokya cetasā |
jñeyāni bhuvanānyasyāṃ śatamaṣṭādhikaṃ tataḥ || 11 ||
[Analyze grammar]

kapālo'jaśca buddhaśca vajradehaḥ pramarddanaḥ |
vibhūtiravyayaḥ śāstā pinākī tridaśādhipaḥ || 12 ||
[Analyze grammar]

agnī rudro hutāśī ca piṅgalaḥ khādako haraḥ |
jvalano dahano babhrurbhasmāntakakṣapāntakau || 13 ||
[Analyze grammar]

yāmyamṛtyuharo dhātā vidhātā kāryyarañjakaḥ |
kālo dharmme'pyadharmaśca saṃyoktā ca viyogakaḥ || 14 ||
[Analyze grammar]

nairṛto māraṇo hantā krūradṛṣṭirbhayānakaḥ |
ūrddhvāṃśako virūpākṣo dhūmralohitadaṃṣṭravān || 15 ||
[Analyze grammar]

balaścātibalaścaiva pāśahasto mahābalaḥ |
śvetaśca jayabhadraśca dīrghabāhurjalāntakaḥ || 16 ||
[Analyze grammar]

vaḍavāsyaśca bhīmaśca daśaite vāruṇāḥ smṛtāḥ |
śīghro laghurvvāyuvegaḥ sūkṣmastīkṣṇaḥ kṣapāntakaḥ || 17 ||
[Analyze grammar]

pañcāntakaḥ pañcaśikhaḥ kaparddī meghavāhanaḥ |
jaṭāmukuṭadhārī ca nānāratnadharastathā || 18 ||
[Analyze grammar]

nidhīśo rūpavān dhanyo saumyadehaḥ prasādakṛt |
prakāśo'pyatha lakṣmīvān kāmarūpo daśottare || 19 ||
[Analyze grammar]

vidyādharo jñānadharaḥ sarvajño vedapāragaḥ |
mātṛvṛttaśca piṅgākṣo bhūtapālo balipriyaḥ || 20 ||
[Analyze grammar]

sarvavidyāvidhātā ca sukhaduḥkhaharā daśa |
anantaḥ pālako dhīraḥ pātālādhipatistathā || 21 ||
[Analyze grammar]

vṛṣo vṛṣadharo vīryyo grasanaḥ sarvatomukhaḥ |
lohitaścaiva vijñeyā daśa rudrāḥ phaṇisthitāḥ || 22 ||
[Analyze grammar]

śambhurvibhurgaṇādhyakṣastrayakṣastridaśavanditaḥ |
saṃhāraśca vihāraśca lābho lipsurvicakṣaṇaḥ || 23 ||
[Analyze grammar]

attā kuhakakālāgnirudro hāṭaka eva ca |
kūṣmāṇḍaścaiva satyaśca brahmā viṣṇuśca saptamaḥ || 24 ||
[Analyze grammar]

rudraścāṣṭāvime rudrāḥ kaṭāhābhyantare sthitāḥ |
eteṣāmeva nāmāni bhuvanānāmapi smaret || 25 ||
[Analyze grammar]

bhavodbhavaḥ sarvabhūtaḥ sarvabhūtasukhapradaḥ |
sarvasānnidhyakṛd brahmaviṣṇurudraśarārccitaḥ || 26 ||
[Analyze grammar]

saṃstuta pūrvasthita oṃ sākṣin oṃ rudrāntaka oṃ pataṅga oṃ śabda oṃ sūkṣma oṃ śiva sarva sarvvada sarvvasānnidhyakara brahmaviṣṇurudrakara oṃ namaḥ śivāya oṃ namo namaḥ |
aṣṭāviṃśati pādāni vyomavyāpi mano guha |
sadyohṛdastranetrāṇi mantravarṇāṣṭako mataḥ || 27 ||
[Analyze grammar]

bījākāro makāraśca nāḍyāviḍāpiṅgalāhvaye |
prāṇāpānāvubhau vāyū ghrāṇopasthau tathendriye || 28 ||
[Analyze grammar]

gandhastu viṣayaḥ prokto gandhādiguṇapañcake |
pārthivaṃ maṇḍalaṃ pītaṃ vajrāṅkaṃ caturasrakaṃ || 29 ||
[Analyze grammar]

vistāro yojanānāntu koṭirasya śatāhatā |
atraivāntargatā jñeyā yonayo'pi caturddaśa || 30 ||
[Analyze grammar]

prathamā sarvadevānāṃ manvādyā devayonayaḥ |
mṛgapakṣī ca paśavaścaturddhā tu sarīsṛpāḥ || 31 ||
[Analyze grammar]

sthāvaraṃ pañcamaṃ sarvaṃ yoniḥ ṣaṣṭhī amānuṣī |
paiśācaṃ rākṣasaṃ yākṣaṃ gāndharvvaṃ caindrameva ca || 32 ||
[Analyze grammar]

saumyaṃ prāṇeśvaraṃ brāhmamaṣṭamaṃ parikīrttitaṃ |
aṣṭānāṃ pārthivantattvamadhikārāspadaṃ mataṃ || 33 ||
[Analyze grammar]

layastu prakṛtau buddhau bhogo brahmā ca kāraṇaṃ |
tato jāgradavasthānaiḥ samastairbhuvanādibhiḥ || 34 ||
[Analyze grammar]

nivṛttiṃ garbhitāṃ dhyātvā svamantreṇa niyojya ca |
oṃ hāṃ hrūṃ hāṃ nivṛttikalāpāśāya hūṃ phaṭa tat oṃ hāṃ hāṃ nivṛttikalāpāśāya svāhetyanenāṅkuśamudrayā pūrakeṇākṛṣya oṃ hrūṃ hrāṃ hrūṃ nivṛttikalāpāśāya hūṃ phaḍityanena saṃhāramudrayā kumbhakenādhaḥ sthānādādāya oṃ oṃ hraṃ hāṃ nivṛttikalāpāśāya nama ityānenodbhavamudrayā recakena kumbhe saṃsthāpya oṃ hāṃ nivṛttikalāpāśāya nama ityānenārghyaṃ datvā sampūkajya vimukhenaiva svāhāntenai sannidhānāyāhutitrayaṃ santaparṇāhutitrayaṃ ca datvā oṃ hāṃ brahmaṇo nama iti brahmāṇamāvāhya sampūjya ca svāhāntena santarpya |
brahman tavādhikāre'smin mumukṣuṃ dīkṣayāmyahaṃ || 35 ||
[Analyze grammar]

bhāvyaṃ tvayā'nukūlena vidhiṃ vijñāpayediti |
āvāhayettato devīṃ rakṣāṃ vāgīśvarīṃ hṛdā || 36 ||
[Analyze grammar]

icchājñānakriyārūpāṃ ṣaḍvidhāṃ hyekakāraṇaṃ |
pūjayettarpayeddevīṃ prakāreṇāmunā tataḥ || 37 ||
[Analyze grammar]

vāgīśvarīṃ viniḥśeṣayonivikṣobhakāraṇaṃ |
hṛtsampuṭārthabījādihūṃ phaḍantaśarāṇunā || 38 ||
[Analyze grammar]

tāḍayeddhṛdaye tasya praviśetsa vidhānavit |
tataḥ śiṣyasya caitanyaṃ hṛdi vahnikaṇopamaṃ || 39 ||
[Analyze grammar]

nivṛttisthaṃ yutaṃ pāśairjyeṣṭhayā vibhajedyathā |
oṃ hāṃ hūṃ haḥ hūṃ phaṭ |
oṃ haṃ svāhetyenenātha pūrakeṇāṅkuśamudrayā || 40 ||
[Analyze grammar]

tadākṛṣya svamantreṇa gṛhītvā'tmani yojayet |
oṃ hāṃ hrūṃ hām ātmane namaḥ |
pitrorvibhāvya saṃyogaṃ caitanyaṃ recakena tat || 41 ||
[Analyze grammar]

brahmādikāraṇatyāgakramānnītvā śivāspadaṃ |
garbhādhānārthamādāya yugapat sarvayoniṣu || 42 ||
[Analyze grammar]

kṣipedvāgīśvarīyonau vāmayodbhavamudrayā |
oṃ hāṃ hāṃ hāṃ ātmane namaḥ |
pūjayedapyanenaiva tarpayedapi pañcadhā || 43 ||
[Analyze grammar]

anyayoniṣu sarvvāsu dehaśuddhiṃ hṛdā caret |
nātra puṃsavanaṃ stryādiśarīrasyāpi sambhavāt || 44 ||
[Analyze grammar]

sīmantonnayanaṃ vāpi daivānyaṅgāni dehavat |
śirasā janma kurvvīta jugupsan sarvvadehināṃ || 45 ||
[Analyze grammar]

tathaiva bhāvayedeṣāmadhikāraṃ śivāṇunā |
bhogaṃ kavacamantreṇa śastreṇa viṣayātmanā || 46 ||
[Analyze grammar]

moharūpamabhedañca layasañjñaṃ vibhāvayet |
śivena srotasāṃ śuddhiṃ hṛdā tattvaviśodhanaṃ || 47 ||
[Analyze grammar]

pañca pañcāhutīḥ kuryyāt garbhādhānādiṣu kramāt |
māyayā malakarmādipāśabandhanivṛttaye || 48 ||
[Analyze grammar]

niṣkṛtyaiva hṛdā paścād yajeta śatamāhutīḥ |
malaśaktinirodhena pāśānāñca viyojanaṃ || 49 ||
[Analyze grammar]

svāhāntāyudhamantreṇa pañcapañcāhutīryajet |
māyādyantasya pāśasya saptavārāstrajaptayā || 50 ||
[Analyze grammar]

karttaryyā chedanaṃ kuryyāt kalpaśastreṇa tadyathā |
oṃ hūṃ nivṛttikalāpāśāya hūṃ phaṭ |
bandhakatvañca nirvartya hastābhyāñca śarāṇunā || 51 ||
[Analyze grammar]

visṛjya varttulīkṛtya ghṛtapūrṇe sruve dharet |
dahedanukalāstreṇa kevalāstreṇa bhasmasāt || 52 ||
[Analyze grammar]

kuryāt pañcāhutīrdatvā pāśāṅkuśanivṛttaye |
oṃ haḥ astrāya hūṃ phaṭ |
prāyaścittaṃ tataḥ kuryādastrāhutibhiraṣṭabhiḥ || 53 ||
[Analyze grammar]

athāvāhya vidhātāraṃ pūjayettarpayettathā |
tata oṃ hāṃ śabdasparśaśuddhabrahman gṛhāṇa svāhetyāhutitrayeṇādhikāramasya samarpayet |
dagdhaniḥśeṣapāpasya brahmannasya paśostvayā || 54 ||
[Analyze grammar]

bandhāya na punaḥ stheyaṃ śivājñāṃ śrāvayediti |
tato visṛjya dhātāraṃ nāḍyā dakṣiṇayā śanaiḥ || 55 ||
[Analyze grammar]

saṃhāramudrayātmānaṃ kumbhakena nijātmanā |
pūjayitvārghyaṃpātrasthatoyabindusudhopamaṃ || 56 ||
[Analyze grammar]

ādāya yojayet sūtre recakenodbhavākhyayā |
pūjayitvārghyapātrasthatoyabinduṃ sudhopamaṃ || 57 ||
[Analyze grammar]

āpyāyanāya śiṣyasya gurūḥ śirasi vinyaset |
visṛjya pitarau dadyādvauṣaḍantaśivāṇunā |
pūraṇāya vidhiḥ pūrṇo nivṛttiriti śodhitā || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 84

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: