Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
vakṣye saṃskāradīkṣāyāṃ vidhānaṃ śṛṇu ṣaṇmukha |
āvāhayenmaheśasya vahnisthasya śiro hṛdi || 1 ||
[Analyze grammar]

saṃśliṣṭau tau samabhyarcya santarpya hṛdayātmanā |
tayoḥ sannidhaye dadyāttenaivāhutipañcakaṃ || 2 ||
[Analyze grammar]

kusumenāstraliptena tāḍayettaṃ hṛdā śiśuṃ |
prasphurattārakākāraṃ caitanyaṃ tatra bhāvayet || 3 ||
[Analyze grammar]

praviśya tatra huṅkāramuktaṃ recakayogataḥ |
saṃhāriṇyā tadākṛṣya pūrakeṇa hṛdi nyaset || 4 ||
[Analyze grammar]

tato vāgīśvarīyaunau mudrayodbhavasañjñayā |
hṛtsampuṭitamantreṇa recakena vinikṣipet || 5 ||
[Analyze grammar]

oṃ hāṃ hāṃ hāṃ ātmane namaḥ |
jājvalyamāne nirdhūme juhuyādiṣṭasiddhaye |
apravṛddhe sadhūme tu homo vahnau na siddhyati || 6 ||
[Analyze grammar]

snigdhaḥ pradakṣiṇāvartaḥ sugandhiḥ śasyate'nalaḥ |
viparītasphuliṅgī ca bhūmisparśaḥ praśasyate || 7 ||
[Analyze grammar]

ityevamādibhiścihnairhutvā śiṣyasya kalmaṣaṃ |
pāpabhakṣaṇahomena dahedvā taṃ bhavātmanā || 8 ||
[Analyze grammar]

dvijatvāpādanārthāya tathā rudrāṃśabhāvane |
āhāravījasaṃśuddhau garbhādhānāya saṃsthitau || 9 ||
[Analyze grammar]

sīmante janmato nāmakaraṇāya ca homayet |
śatāni pañca mūlena vauṣaḍādidaśāṃśataḥ || 10 ||
[Analyze grammar]

śithilībhūtabandhasya śaktāvutkarṣaṇaṃ ca yat |
ātmano rudraputtratve garbhādhānaṃ taducyate || 11 ||
[Analyze grammar]

svāntatryātmaguṇavyaktiriha puṃsavanaṃ mataṃ |
māyātmanorvivekena jñānaṃ sīmantavardhanaṃ || 12 ||
[Analyze grammar]

śivāditattvaśuddhestu svīkāro jananaṃ mataṃ |
bodhanaṃ yacchivatvena śivatvārhasya no mataṃ || 13 ||
[Analyze grammar]

saṃhāramudrayātmānaṃ sphuradvahnikaṇopamaṃ |
vidadhīta samādāya nije hṛdayapaṅkaje || 14 ||
[Analyze grammar]

tataḥ kumbhayogena mūlamantramudīrayet |
kuryātsamavaśībhāvaṃ tadā ca śivayorhṛdi || 15 ||
[Analyze grammar]

brahmādikāraṇātyāgakramādrecakayogataḥ |
nītvā śivāntamātmānamādāyodbhavamudrayā || 16 ||
[Analyze grammar]

hṛtsampuṭitamantreṇa recakena vidhānavit |
śiṣyasya hṛdayāmbhojakarṇikāyāṃ vinikṣipet || 17 ||
[Analyze grammar]

pūjāṃ śivasya vahneśca guruḥ kuryāttadocitāṃ |
praṇatiñcātmane śiṣyaṃ samayān śrāvayettathā || 18 ||
[Analyze grammar]

devaṃ na nindecchāstrāṇi nirmālyādi na laṅghayet |
śivāgnigurupūjā ca kartavyā jīvitāvadhi || 19 ||
[Analyze grammar]

bālabāliśavṛddhastrībhogabhugvyādhitātmanāṃ |
yathāśakti dadītārthaṃ samarthasya samagrakān || 20 ||
[Analyze grammar]

bhūtāṅgāni jaṭābhasmadaṇḍakaupīnasaṃyamān |
īśānādyairhṛdādyairvā parijapya yathākramāt || 21 ||
[Analyze grammar]

svāhāntasaṃhitamantraiḥ pātreṣvāropya pūrvavat |
sampāditadrutaṃ hutvā sthaṇḍileśāya darśayet || 22 ||
[Analyze grammar]

rakṣaṇāya ghaṭādhastādāropya kṣaṇamātrakaṃ |
śivādājñāṃ samādāya dadīta yatine guruḥ || 23 ||
[Analyze grammar]

evaṃ samayadīkṣāyāṃ viśiṣṭāyāṃ viśeṣataḥ |
vahnihomāgamajñānayogyaḥ sañjāyate śiśruḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 82

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: