Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
atha prātaḥ samutthāya kṛtasnānaḥ samāhitaḥ |
kṛtasandhyārcano mantrī pravīsya makhamaṇḍapam || 1 ||
[Analyze grammar]

samādāya pavitrāṇi avisarjitadaivataḥ |
aiśānyāṃ bhājane śuddhe sthāpayet kṛtamaṇḍale || 2 ||
[Analyze grammar]

tato visarjya deveśaṃ nirmmālyamapanīya ca |
pūrvavad bhūtale śuddhe kṛtvāhni kamatha dvayam || 3 ||
[Analyze grammar]

ādityadvāradikpālakumbheśānau śive'nale |
naimittikīṃ savistārāṃ kuryyāt pūjāṃ viśeṣataḥ || 4 ||
[Analyze grammar]

mantrāṇāṃ tarpaṇaṃ prāyaścittahomaṃ śarātmanā |
aṣṭottaraśataṃ kṛtvā dadyāt pūrṇāhutiṃ śanaiḥ || 5 ||
[Analyze grammar]

pavitraṃ bhānave datvā samācamya dadīta ca |
dvārapālādidikpālakumbhavarddhanikādiṣu || 6 ||
[Analyze grammar]

sannidhāne tataḥ śambhorupaviśya nijāsane |
pavitramātmane dadyād gaṇāya guruvahnaye || 7 ||
[Analyze grammar]

oṃ kālātmanā tvayā deva yaddiṣṭaṃ māmake vidhau |
kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ kṛtaṃ guptañca yat kṛtaṃ || 8 ||
[Analyze grammar]

tadastu kliṣṭamakliṣṭaṃ kṛtaṃ kliṣṭamasaṃskṛtam |
sarvātmanā'munā śambho pavitreṇa tvadicchayā || 9 ||
[Analyze grammar]

oṃ pūrayamakhavrataṃ niyameśvarāya svāhā |
ātmatattve prakṛtyante pālite padmayoninā || 10 ||
[Analyze grammar]

mūlaṃ layāntamuccāryya pavitreṇārccayecchivam |
vidyātattve ca vidyānte viṣṇukāraṇapālite || 11 ||
[Analyze grammar]

īśvarāntaṃ samuccāryya pavitramadhiropayet |
śivānte śivatattve ca rudrakāraṇapālite || 12 ||
[Analyze grammar]

śivāntaṃ mantramuccāryya tasmai devaṃ pavitrakam |
sarvakāraṇapāleṣu śivamuccarya suvrata || 13 ||
[Analyze grammar]

mūlaṃ layāntamuccārya dadyād gaṅgāvatārakam |
ātmavidyāśivaiḥ proktaṃ mumukṣūṇāṃ pavitrakam || 14 ||
[Analyze grammar]

vinirdiṣṭaṃ bubhukṣūṇāṃ śivatattvātmabhiḥ kramāt |
svāhāntaṃ vā namo'ntaṃ vā mantrameṣāmudīrayet || 15 ||
[Analyze grammar]

oṃ hāṃ ātmatattvādhipataye śivāya svāhā |
oṃ hāṃ vidyātattvādhipataye śivāya svāhā |
oṃ hauṃ śivatattvādhipataye śivāya svāhā |
natvā gaṅgāvatārantu prārthayettaṃ kṛtāñjaliḥ |
tvaṅgatiḥ sarvvabhūtānāṃ saṃsthitastvañcarācare || 16 ||
[Analyze grammar]

antaścāreṇa bhūtānā draṣṭā tvaṃ parameśvara |
karmaṇā manasā vācā tvatto nānyā gatirmmama |
mantrahīnaṃ kriyāhīnaṃ dravyahīnañca yat kṛtam |
japahomārccanairhīnaṃ kṛtaṃ nityaṃ mayā tava || 18 ||
[Analyze grammar]

akṛtaṃ vākyahīnaṃ ca tat pūraya maheśvara |
sapūtatvaṃ pareśāna pavitraṃ pāpanāśanam || 19 ||
[Analyze grammar]

tvayā pavitritaṃ sarva jagat sthāvarajaṅgamam |
khaṇḍitaṃ yanmayā deva vrataṃ vaikalpayogataḥ || 20 ||
[Analyze grammar]

ekībhavatu tat sarvaṃ tavājñāsūtragumphitam |
japaṃ nivedya devasya bhaktyā stotraṃ vidhāya ca || 21 ||
[Analyze grammar]

natvā tu guruṇādiṣṭaṃ gṛhṇīyānniyamannaraḥ |
caturmmāsaṃ trimāsaṃ vā tryahamekāhameva ca || 22 ||
[Analyze grammar]

praṇamya kṣamayitveśaṃ gatvā kuṇḍāntikaṃ vratī |
pāvalakasthe śive'pyevaṃ pavitrāṇāṃ catuṣṭayam || 23 ||
[Analyze grammar]

samāropya samabhyarccya puṣpadhūpākṣatādibhiḥ |
antarbaliṃ pavitrañca rudradibhyo nivedayet || 24 ||
[Analyze grammar]

praviśyāntaḥ śivaṃ stutvā sapraṇāmaṃ kṣamāpayet |
prāyaścittakṛtaṃ homaṃ kṛtvā hutvā ca pāyasaṃ || 25 ||
[Analyze grammar]

śanaiḥ pūrṇāhutiṃ datvā vahnisthaṃ visṛjecchivaṃ |
homaṃ vyāhṛtimiḥ kṛtvā rundhyānniṣṭhurayā'nalaṃ || 26 ||
[Analyze grammar]

agnyādibhyastato dadyādāhutīnāṃ catuṣṭayaṃ |
dikpatibhyastato dadyāt sapavitraṃ bahirbaliṃ || 27 ||
[Analyze grammar]

siddhāntapustake dadyāt sapramāṇaṃ pavitrakaṃ |
oṃ hāṃ bhūḥ svāhā | oṃ hāṃ bhuvaḥ svāhā |
oṃ hāṃ svaḥ svāhā | oṃ hāṃ bhurbhuvaḥ svaḥ svāhā |
homaṃ vyāhṛtibhiḥ kṛtvā datvā'huticatuṣṭayaṃ || 28 ||
[Analyze grammar]

oṃ hāṃ agnaye svāhā | oṃ hāṃ somāya svāhā |
oṃ hāṃ agnīṣomābhyāṃ svāhā |
oṃ hāṃ agnaye sviṣṭakṛte svāhā |
guruṃ śivamivābhyarcya vastrabhūṣādivistaraiḥ |
samagnaṃ saphalaṃ tasya kriyākāṇḍādi vārṣikaṃ |
yasya tuṣṭo guruḥ samyagityāha parameśvaraḥ |
itthaṃ guroḥ samāropya hṛdālambipavitrakaṃ || 30 ||
[Analyze grammar]

dvijādīn bhojayitvā tu bhaktyā vastrādikaṃ dadet |
dānenānena deveśa prīyatāṃ me sadāśivaḥ || 31 ||
[Analyze grammar]

bhaktyā snānādikaṃ prātaḥ kṛtvā śambhoḥ samāharet |
pavitrāṇyaṣṭapuṣpaistaṃ pūjayitvā visarjjayet || 32 ||
[Analyze grammar]

nityaṃ naimittikaṃ kṛtvā vistareṇa yathā purā |
pavitrāṇi samāropya praṇamyāgnau śivaṃ yajet || 33 ||
[Analyze grammar]

prāyaścittaṃ tato'streṇa hutvā pūrṇāhutiṃ yajet |
bhuktikāmaḥ śivāyātha kuryyāt karmmasamarpaṇaṃ || 34 ||
[Analyze grammar]

tvatprasādena karmmedaṃ mamāstu phalasādhakaṃ |
muktikāmastu karmmedaṃ mā'stu me nātha bandhakaṃ || 35 ||
[Analyze grammar]

vahnisthaṃ nāḍīyogena śivaṃ saṃyojayecchive |
hṛdi nyasyāgnisaṅghātaṃ pāvakaṃ ca visarjayet || 36 ||
[Analyze grammar]

samācamya praviśyāntaḥ kumbhānugatasaṃvarān |
śive saṃyojya sākṣepaṃ kṣamasveti visarjayet || 37 ||
[Analyze grammar]

visṛjya lokapālādīnādāyeśāt pavitrakaṃ |
sati caṇḍeśvare pūjāṃ kṛtvā datvā pavitrakaṃ || 38 ||
[Analyze grammar]

tannirmālyādikaṃ tasmai sapavitraṃ samarpayet |
athavā sthaṇḍile caṇḍaṃ vidhinā pūrvavadyajet || 39 ||
[Analyze grammar]

yat kiñcidvārṣikaṃ karmma kṛtaṃ nyūnādhikaṃ mayā |
tadastu paripūrṇaṃ me caṇḍa nātha tavājñayā || 40 ||
[Analyze grammar]

iti vijñāpya deveśaṃ natvā stutvā visarjayet |
tyaktanirmmālyakaḥ śuddhaḥ snāpayitvā śivaṃ yajet |
pañcayojanasaṃstho'pi pavitraṃ surusannidhau || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 79

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: