Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
arghapātrakaro yāyādagnyāgāraṃ susaṃvṛtaḥ |
yāgopakaraṇaṃ sarvaṃ divyadṛṣṭyā ca kalpayet || 1 ||
[Analyze grammar]

udaṅmukhaḥ kuṇḍamīkṣet prokṣaṇaṃ tāḍanaṃ kuśaiḥ |
vidadhyādastramantreṇa varmmaṇābhyukṣaṇaṃ mataṃ || 2 ||
[Analyze grammar]

khaḍgena khātamuddhāraṃ pūraṇaṃ samatāmapi |
kurvīta varmmaṇā sekaṃ kuṭṭanantu śarātmanā || 3 ||
[Analyze grammar]

sammārjjanaṃ samālepaṃ kalārūpaprakalpanam |
trisūtrīparidhānaṃ ca varmmaṇābhyarccanaṃ sadā || 4 ||
[Analyze grammar]

rekhātrayamudak kuryyādekāṃ pūrvānanāmadhaḥ |
kuśena ca śivāstreṇa yadvā tāsāṃ viparyyayaḥ || 5 ||
[Analyze grammar]

vajrīkaraṇamantreṇa hṛdā darbheścatuṣpatham |
akṣapātrantatanutreṇa vinyasedviṣṭaraṃ hṛdā || 6 ||
[Analyze grammar]

hṛdā vāgīśvarīṃ tatra īśamāvāhya pūjayet |
vahniṃ sadāśrayānītaṃ śuddhapātroparisthitam || 7 ||
[Analyze grammar]

kravyādāṃśaṃparityajya vīkṣaṇādiviśodhitam |
audaryyaṃ caindavaṃ bhautaṃ ekīkṛtyānalatrayam || 8 ||
[Analyze grammar]

oṃ hūṃ vahnicaitanyāya vahnivījena vinyaset |
saṃhitāmantritaṃ vahni dhenumudrāmṛtīkṛtam || 9 ||
[Analyze grammar]

rakṣitaṃ hetimantreṇa kavacenāvaguṇṭhitam |
pūjitantriḥ paribhrāmya kuṇḍasyodrdhvaṃ pradakṣiṇam || 10 ||
[Analyze grammar]

śivavījamiti dhyātvā vāgīśāgarbhagocare |
vāgīśvareṇa devena kṣipyamānaṃ vibhāvayet || 11 ||
[Analyze grammar]

bhūmiṣṭhajānuko mantrī hṛdātmasammukhaṃ kṣipet |
tato'ntasthitavījasya nābhideśe samūham || 12 ||
[Analyze grammar]

sambhṛtiṃ paridhānasya śaucamācamanaṃ hṛdā |
garbhāgneḥ pūjanaṃ kṛtvā tadrakṣārthaṃ śarāṇunā || 13 ||
[Analyze grammar]

vadhnīyādgarbhajaṃ devyāḥ kakaṅkaṇaṃ pāṇipallave |
garbhādhānāya sampūjya sadyojātena pāvakam || 14 ||
[Analyze grammar]

tato hṛdayamantreṇa juhuyādāhutitrayam |
puṃsavanāya vāmena tṛtīye māsi pūjayet || 15 ||
[Analyze grammar]

āhutitritayaṃ dadyācchirasāmbukaṇānvitaṃ |
sīmantonnayanaṃ ṣaṣṭhe māsi sampūjya rūpiṇā || 16 ||
[Analyze grammar]

juhuyādāhutīstistraḥ śikhayā śikhayaiva tu |
vaktrāṅgakalpanāṃ kuryyādvaktrodghāṭananiṣkṛtī || 17 ||
[Analyze grammar]

jātakarmmaṃnṛkarmmabhyāṃ daśame māsi pūrvavata |
vahni sandhukṣya darbhādyaiḥ snānaṃ garbhamalāpahaṃ || 18 ||
[Analyze grammar]

suvarṇabandhanaṃ devyā kṛtaṃ dhyātvā hṛdārccayet |
sadyaḥ sūtakanāśāya prokṣayedastravāriṇā || 19 ||
[Analyze grammar]

kumbhantu vahirastreṇa tāḍayedvarmmaṇokṣayet |
astreṇottarapūrvvāgrānmekhalāsu vahiḥ kuśān || 20 ||
[Analyze grammar]

āsthāpya sthāpayetteṣu hṛdā paridhivistaraṃ |
vaktāṇāmastramantreṇa tato nālāpantuttaye || 21 ||
[Analyze grammar]

samidhaḥ pañca hotavyāḥ prānte mūle ghṛtaplutāḥ |
brahmāṇaṃ śaṅkaraṃ viṣṇumanantañca hṛdārccayet || 22 ||
[Analyze grammar]

dūrvākṣataiśca paryyantaṃ paridhisthānanukramāt |
indrādīśānaparyyantānviṣṭarasthānanukramāt || 23 ||
[Analyze grammar]

agnerabhimukhībhūtān nijadikṣu hṛdārccayet |
nivāryya vighnasaṅghātaṃ bālakaṃ pālayiṣyatha || 24 ||
[Analyze grammar]

śaivīmājñāmimānteṣāṃ śrāvayettadanantaram |
gṛhītvā sruksruvāvūrdhvavadanādhomukhaiḥ kramāt || 25 ||
[Analyze grammar]

pratāpyāgnau tridhā darbhamūlamadhyāgrakaiḥ spṛśet |
kuśaspṛṣṭapradeśe tu ātmavidyāśivātmakaṃ || 26 ||
[Analyze grammar]

kramāttattvatrayaṃ nyasya hāṃ hīṃ hūṃ saṃ ravaiḥ kramāt |
sruci śaktiṃ sruve śambhuṃ vinyasya hṛdayāṇunā || 27 ||
[Analyze grammar]

trisūtrīveṣṭitagrīvau pūjitau kusumādibhiḥ |
kuśānāmupariṣṭāttau sthāpayitvā svadakṣiṇe || 28 ||
[Analyze grammar]

gavyamājyaṃ samādāya vīkṣaṇādiviśodhitaṃ |
svakāṃ brahmamayīṃ mūrtti sañcintyādāya tadghṛtaṃ || 29 ||
[Analyze grammar]

kuṇḍasyordhvaṃ hṛdāvartyaṃ bhrāmayitvāgnigocare |
punarvviṣṇumayīṃ dhyātvā ghṛtamīśānagocare || 30 ||
[Analyze grammar]

dhṛtvādāya kuśāgreṇa svāhāntaṃ śirasāṇunā |
juhuyādviṣṇave vinduṃ rudrarūpamanantaraṃ || 31 ||
[Analyze grammar]

bāvayannijamātmānaṃ nābhau dhṛtvā plavettataḥ |
prādeśamātradarbhābhapyāmaṅguṣṭhānāmikāgrakaiḥ || 32 ||
[Analyze grammar]

dhṛtābhyāṃ sammukhaṃ vahnerastreṇāplavamācaret |
hṛdātmasammukhaṃ tadvat kuryāt samplavanantataḥ || 33 ||
[Analyze grammar]

hṛdālabdhadagdhadarbhaṃ śastrakṣepāt pavitrayet |
dīptenāparadarbheṇa nivāhyānena dīpayet || 34 ||
[Analyze grammar]

astramantreṇa nirddagdhaṃ vahnau darbhaṃ punaḥ kṣipet |
kṣiptvā ghṛte kṛtagranthikuśaṃ prādeśasammitaṃ || 35 ||
[Analyze grammar]

pakṣadvayamiḍādīnāṃ trayaṃ cājye vibhāvayet |
kramādbhāgatrayādājyaṃ sruveṇādāya homayet || 36 ||
[Analyze grammar]

svetyagnau hā ghṛte bhāgaṃ śeṣamājyaṃ kṣipet kramāt |
oṃ hāṃ agnaye svāhā | oṃ hāṃ somāya svāhā |
oṃ hāṃ agnīṣomābhyāṃ svāhā |
udghāṭanāya netrāṇāṃ agnernetratraye bhukhe || 37 ||
[Analyze grammar]

sruveṇa ghṛtapūrṇena caturthīmāhutiṃ yajet |
oṃ hāṃ agnaye sviṣṭakṛte svāhā |
abhimanñya ṣaḍaṅgena bodhayeddhenumudrayā || 38 ||
[Analyze grammar]

avaguṇṭhya tanutreṇa rakṣedājyaṃ śarāṇunā |
hṛdājyavinduvikṣepāt kuryyādabhyukṣya śodhanaṃ || 39 ||
[Analyze grammar]

vaktrābhighārasandhānaṃ vaktraikīkaraṇaṃ tathā |
oṃ hāṃ sadyojātāya svāhā | oṃ hāṃ vāmadevāya svāhā |
oṃ hāṃ aghorāya svāhā |
oṃ tatpuruṣāya svāhā | oṃ hāṃ īśānāya svāhā |
ityekaikaghṛtāhutyā kuryyādvaktrābhighārakam || 40 ||
[Analyze grammar]

auṃ hāṃ sadyojātavāmadevābhyāṃ svāhā |
oṃ hāṃ vāmadevāghorābyāṃ svāhā | oṃ hāṃ aghoratatpuruṣābhyāṃ svāhā |
oṃ hāṃ tatpuruṣeśānābyāṃ svāhā |
itīvaktrānusandhānaṃ mantrairebhiḥ kramāccaret |
agnito gatayā vāyuṃ nirṛtādiśivāntayā || 41 ||
[Analyze grammar]

baktrāṇāpekatāṃ kuryyāt sruveṇa ghṛtadhārayā |
oṃ hāṃ sadyojātavāmadevāghoratatpuruṣesānebhyaḥ svārā |
itīṣṭavaktre vaktrāṇāmantarbhāvastadākṛtiḥ || 42 ||
[Analyze grammar]

īśena vahnimabhyarcya datvāstreṇāhutitrayam |
kuryāt sarvvātmanā nāma śivāgnistvaṃ hutāśana || 43 ||
[Analyze grammar]

hṛdārccitau visṛṣṭāgnau pitarau vidhipūraṇīṃ |
mūlena vauṣuḍantena dadyāt pūrṇāṃ yathāvidhi || 44 ||
[Analyze grammar]

tato hṛdambuje sāṅgaṃ sasenaṃ bhāsuraṃ param |
yajet pūrvvavadāvāhya prārthyājñāntarppayecchivam || 45 ||
[Analyze grammar]

yāgāgniśivayoḥ kṛtvā nāḍīsandhānamātmanā |
śaktyā mūlāṇunā homaṃ kuryyādaṅgairddaśāṃśataḥ || 46 ||
[Analyze grammar]

ghṛtasya kārṣiko homaḥ kṣīrasya madhunastathā |
śuktimātrāhutirddadhnaḥ prasṛtiḥ pāyasasya tu || 47 ||
[Analyze grammar]

yathāvat sarvvabhakṣāṇāṃ lājānāṃ muṣṭisammitam |
khaṇḍatrayantu mūlānāṃ phlānāṃ svapramāṇataḥ || 48 ||
[Analyze grammar]

grāsārddhaṃmātramannānāṃ sūkṣmāṇi pañca homayet |
ikṣorāparvvikaṃ mānaṃ latānāmaṅguladvayam || 49 ||
[Analyze grammar]

puṣpaṃ patraṃ svamānena samidhāṃ tu dasāṅgulam |
candracandanakāśmīrakastūrīyakṣakarddamān || 50 ||
[Analyze grammar]

kalāyasammitānetān gugguluṃ vadarāsthivat |
kandānāmaṣṭamaṃ bhāgaṃ juhuyādvidhivat param || 51 ||
[Analyze grammar]

homaṃ nirvarttayedevaṃ brahmavījapadaistataḥ |
ghṛtena sruci pūrṇāyāṃ nidhāyādhomukhaṃ sruvam || 52 ||
[Analyze grammar]

srugagre puṣpamāropya pañcādvāmena pāṇinā |
punaḥ savyena tau dhṛtvā śaṅkhasannibhamudrayā || 53 ||
[Analyze grammar]

samudgato'rddhakāyaśca samapādaḥ samutthitaḥ |
nābhau tanmṛlamādhāya srugagravyagralocanaḥ || 54 ||
[Analyze grammar]

brahmādikāraṇātyāgādviniḥ sṛtya suṣumṇayā |
vāmastanāntamānīya tayormūlamatandritaḥ || 55 ||
[Analyze grammar]

mūlamantramavispaṣṭaṃ vauṣaḍantaṃ samuccaret |
tadagnau juhuyādājyaṃ yavasammitadhārayā || 56 ||
[Analyze grammar]

ācāmaṃ candanaṃ datvā tāmbūlaprabhṛtīnapi |
bhaktyā tadbhūtimāvandya vidadhyātpraṇatiṃ paraṃ || 57 ||
[Analyze grammar]

tato vahṇiṃ samabyarcya phaḍantāstreṇa saṃvarān |
saṃhāramudrayāhṛtya kṣamasvetyabhidhāya ca || 58 ||
[Analyze grammar]

bhāsurān paridhīstāṃśca pūrakeṇa hṛdā'ṇunā |
śraddhyā parayātmīye sthāpayet hṛdambuje || 59 ||
[Analyze grammar]

sarvapākāgramādāya kṛtvā maṇḍalakadvayam |
antarvahirbaliṃ dadyādāgneyyāṃ kuṇḍasannidhau || 60 ||
[Analyze grammar]

oṃ hāṃ rudrebhyaḥ svāhā pūrve mātṛbyo dakṣiṇe tathā |
vāruṇe hāṃ gaṇebhyaśca svāhā tebhyastvayaṃ baliḥ || 61 ||
[Analyze grammar]

uttare hāñca yakṣebhya īśāne hāṃ grahebhya u |
agnau hāmasurebhyasca rakṣobyo nairṛte baliḥ || 62 ||
[Analyze grammar]

vāyavye hāñca nāgebhyo nakṣatrebhyaśca madhyataḥ |
hāṃ rāśibhyaḥ svāhā vahnau viśvebhyo nairṛte tathā || 63 ||
[Analyze grammar]

vāruṇyāṃ kṣetrapālāya antarbalirudāhṛtaḥ |
dvitīye maṇḍale vāhye indrāyāgniyamāya ca || 64 ||
[Analyze grammar]

nairṛtāya jaleśāya vāyave dhanarakṣiṇe |
īśānāya ca pūrvādau hīśāne brahmaṇe namaḥ || 65 ||
[Analyze grammar]

nairṛte viṣṇave svāhā vāyasādervahirbaliḥ |
balidvayagatānmantrān saṃhāramudrayā'tmani || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 75

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: