Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

bhagavānuvāca |
evaṃ tākṣyasya cakrasya brahmaṇo nṛharestathā |
pratiṣṭhā viṣṇuvat kāryā svasvamantreṇa tāṃ śrṛṇu || 1 ||
[Analyze grammar]

sudarśana mahācakra śānta duṣṭabhayaṅkara |
cchinda chinda bhinda bhinda vidāraya vidāraya |
paramantrān grasa grasa bhakṣaya bhakṣaya bhūtān |
trāsaya trāsaya hūṃ phaṭa sudaśanāya namaḥ |
abhyarcya cakraṃ cānena raṇe dārayate ripūn || 2 ||
[Analyze grammar]

oṃ kṣoṃ narasiṃha ugrarūpa jvala jvala prajvala prajvala svāhā |
narasiṃhasya mantroyaṃ pātālākhyasya vacmi te |
oṃ kṣauṃ namo bhagavate narasiṃhāya pradiptasūryakoṭisahasrasamatejase vajranakhadaṃṣṭrāyudhāya sphuṭavikaṭavikīrṇakesarasaṭā prakṣubhitamahārṇavāmbhodadundubhinirghoṣāya sarvamantrottāraṇāya ehyehi bhagavannarasiṃha puruṣaparāpara brahmasatyena sphura sphura vijṛmbha vijṛmbha ākrama ākrama garja garja muñca muñca siṃhanādān vidāraya vidāraya vidrāvaya vidrāvaya āviśa aviśa sarvamantrarūpāṇi sarvvamantrajātayaśca han hana chinda chinda saṅkṣipa saṅkṣipa sara sara dāraya dāraya sphuṭa sphuṭa sphoṭaya jvālāmālāsaṅghātamaya sarvato'nantajvālāvajrāśanicakreṇa sarvapātālān utsādaya utsādaya sarvato'nantajvalāvajraśarapañcareṇa sarvapātālān parivāraya parivāraya sarvapātālāsuravāsināṃ hṛdayānyākarṣaya ākarṣaya śīghraṃ daha daha paca paca matha matha śoṣaya śoṣaya nikṛntaya nikṛntaya tāvadyāvanme vaśamāgatāḥ pātālebhyaḥ phaṭ asurebhyaḥ phaṭ mantrarūpebhyaḥ phaṭ mantrajātibhyaḥ phaṭ saṃśayānmāṃ bhagavannarasiṃharūpa viṣṇo sarvāpadbhyaḥ sarvamantrarūpebhyo rakṣa rakṣa hrūṃ phaṭ namā'stu te || narasiṃhasya vidyeyaṃ harirūpārthasiddhidā || 3 ||
[Analyze grammar]

trailokyamohanairmmantraiḥ sthāpyastrailokyamohanaḥ |
gadī dakṣe śāntikaro dvibhujo vā caturbhujaḥ || 4 ||
[Analyze grammar]

vāmodrdhve kārayeccakraṃ pāñcajanyamatho hyadhaḥ |
śrīpuṣṭisaṃyutaṃ kuryyād balena saha bhadrayā || 5 ||
[Analyze grammar]

prāsāde sthāpayedviṣṇuṃ gṛhe vā maṇḍape'pi vā |
vāmanaṃ caiva vaikuṇṭhaṃ hayāsyamaniruddhakam || 6 ||
[Analyze grammar]

sthāpayejjalaśayyāsthaṃ matsyādīṃścāvatārakān |
saṅkarṣaṇaṃ viśvarūpaṃ liṅgaṃ vai rudramūrtikam || 7 ||
[Analyze grammar]

arddhanārīśvaraṃ tadvaddhariśaṅkaramātṛkāḥ |
bhairavaṃ ca tathā sūryyaṃ grahāṃstadvadvināyakam || 8 ||
[Analyze grammar]

gaurīmindrādikāṃ lepyāṃ citrajāṃ ca balābalām |
pustakānāṃ pratiṣṭhāṃ ca vakṣye likhanatadvidhim || 9 ||
[Analyze grammar]

svastike maṇḍale'bhyarcya śarapatrāsane sthitam |
lokhyañca likhitaṃ pustaṃ guruṃ vidyāṃ hariṃ yajet || 10 ||
[Analyze grammar]

yajamāno guruṃ vidyāṃ hariṃ lipikṛtaṃ naram |
prāṅmukhaḥ padminīṃ dhyāyet likhitvā ślokapañcakam || 11 ||
[Analyze grammar]

raupyasthamasyā haimyā ca lekhanyā nāgarākṣaram |
brāhmaṇān bojayecchaktyā śaktyā dadyācca dakṣiṇām || 12 ||
[Analyze grammar]

guruṃ vidyāṃ hariṃ prārcya purāṇādi likhennaraḥ |
pūrvavanmaṇḍalādye ca aiśānyāṃ bhadrapīṭhake || 13 ||
[Analyze grammar]

darppaṇe pustakaṃ dṛṣṭvā secayet pūrvvavad ghaṭaiḥ |
netronmīlanakaṃ kṛtvā śayyāyāṃ tu nyasennaraḥ || 14 ||
[Analyze grammar]

nyasettu pauruṣaṃ sūktaṃ vedādyaṃ tatra pustake |
kṛtvā sajīvīkaraṇaṃ prārcya hutvā caruṃ tataḥ || 15 ||
[Analyze grammar]

samprāśya dakṣiṇābhistu gurvvādīn bhojayed dvijān |
rathena hastinā vāpi bhrāmayet pustakaṃ naraiḥ || 16 ||
[Analyze grammar]

gṛhe devālayādau tu ṣustakaṃ sthāpya pūjayet |
vastrādiveṣṭitaṃ pāṭhādādāvante samarccayet || 17 ||
[Analyze grammar]

jagacchāntiñcāvadhāryya pustakaṃ vācayennaraḥ |
adyāyamekaṃ kumbhādbhiryajamānādi secayet || 18 ||
[Analyze grammar]

dvijāya pustakaṃ dattvā phalasyānto na vidyate |
trīṇyāhuratidīnāni gāvaḥ pṛthvī sarasvatī || 19 ||
[Analyze grammar]

vidyādānaphalaṃ dattvā masyantaṃ patrasañcayam |
yāvattu patrasaṅkhyānamakṣarāṇāṃ tathā'ngha || 20 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi viṣṇuloke mahīyate |
pañcarātraṃ purāṇāni bhāratāni dadannaraḥ |
kulaikaviṃśamuddhṛtya pare tattve tu līyate || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 73

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: