Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

snānavidhānaṃ |
agniruvāca |
brahman śṛṇu pravakṣāmi snapanotsavavistaraṃ |
prāsādasyāgrataḥ kumbhānmaṇḍape maṇḍale nyaset || 1 ||
[Analyze grammar]

kuryāddhyānārcanaṃ homaṃ harerādau ca karmasu |
sahasraṃ vā śataṃ vāpi homayetpūrṇayā saha || 2 ||
[Analyze grammar]

snānadravyāṇyathāhṛtya kalaśāṃścāpi vinyaset |
adhivāsya sūtrakaṇṭhān dhārayenmaṇḍale ghaṭān || 3 ||
[Analyze grammar]

caturasraṃ puraṃ kṛtvā rudraistaṃ pravibhājyet |
madhyena tu caruṃ sthāpya pārśve paṅktiṃ pramārjayet || 4 ||
[Analyze grammar]

śālicūrṇādināpūrya pūrvādinavakeṣu ca |
kumbhamudrāṃ tato badhvā ghaṭaṃ tatrānayedbudhaḥ || 5 ||
[Analyze grammar]

puṇḍarīkākṣamantreṇa darbhāṃstāṃstu visarjayet |
adbhiḥ pūrṇaṃ sarvaratnayutaṃ madhye nyasedghaṭaṃ || 6 ||
[Analyze grammar]

yavavrīhitilāṃścaiva nīvarān śyāmakān kramāt |
kulatthamudgasiddhārthāṃstacchuktānaṣṭadikṣu ca || 7 ||
[Analyze grammar]

aindre tu navake madhye ghṛtapūrṇaṃ ghaṭaṃ nyaset |
palāśāśvatthanyagrodhavilvodumbaraśīrṣāṃ || 8 ||
[Analyze grammar]

jambūśamīkapitthānāṃ tvakkaṣāyairghaṭāṣṭakaṃ |
āgneyanavake madhye madhupūrṇaṃ ghaṭaṃ nyaset || 9 ||
[Analyze grammar]

gośṛṅganaśvagaṅgāgajendradaśaneṣu ca |
tīrthakṣetrakhaleṣvaṣṭau mṛttikāḥ syurghaṭāṣṭake || 10 ||
[Analyze grammar]

yāmye tu navake madhye tilatailaghaṭaṃ nyaset |
nāraṅgamatha jambīraṃ kharjūraṃ mṛdvikāṃ kramāt || 11 ||
[Analyze grammar]

nārikelaṃ nyasetpūgaṃ dāḍimaṃ panasaṃ phalaṃ |
nairṛte navake madhye kṣīrapūrṇaṃ ghaṭaṃ nyaset || 12 ||
[Analyze grammar]

kuṅkumaṃ nāgapuṣpañca campakaṃ mālatīṃ kramāt |
mallikāmatha punnāgaṃ karavīraṃ mahotpalaṃ || 13 ||
[Analyze grammar]

puṣpāṇi cāpye navake madhye vai nārikelakam |
nādayematha sāmudraṃ sārasaṃ kaupameva ca || 14 ||
[Analyze grammar]

varṣajaṃ himatoyañca nairjharaṅgāṅgameva ca |
udakānyatha vāyavye navake kadalīphalaṃ || 15 ||
[Analyze grammar]

sahadevīṃ kumārīṃ ca siṃhīṃ vyāghrīṃ tathāmṛtāṃ |
viṣṇuparṇīṃ śataśivāṃ vacāṃ divyauṣadhīrnyaset || 16 ||
[Analyze grammar]

pūrvādau saumyanavake madhye dadhighaṭaṃ nyaset |
patramelāṃ tvacaṃ kuṣṭhaṃ bālakaṃ candanadvayaṃ || 17 ||
[Analyze grammar]

latāṃ kastūrikāṃ caiva kṛṣṇāgurumanukramāt |
siddhadravyāṇi pūrvādau śāntitoyamathaikataḥ || 18 ||
[Analyze grammar]

candratāraṃ kramācchuklaṃ girisāraṃ trapu nyaset |
ghanasāraṃ tathā śīrṣaṃ pūrvādau ratnameva ca || 19 ||
[Analyze grammar]

ghṛtenābhyarjya codvartya snapayenmūlamantrataḥ |
gandhādyaiḥ pūjayedvahnau hutvā pūrṇāhutiṃ caret || 20 ||
[Analyze grammar]

baliñca sarvabhūtebhyo bhojayeddattadakṣiṇaḥ |
devaiśca munibhirbhūpairdevaṃ saṃsthāpya ceśvarāḥ || 21 ||
[Analyze grammar]

babhūvuḥ sthāpitvetthaṃ snapanotsavakaṃ caret |
aṣṭottarasahasreṇa ghaṭānāṃ sarvabhāgbhavet || 22 ||
[Analyze grammar]

yajñāvabhṛthasnānena pūrṇasaṃsnāpanaṃ kṛtam |
gaurīlakṣmīvivāhādi cotsavaṃ snānapūrvakam || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 69

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: