Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

bhagavānuvāca |
pratiṣṭhāpañcakaṃ vakṣye pratimātmā tu pūruṣaḥ |
piṇḍikā lakṣmīḥ pratiṣṭhā yogakastayoḥ || 1 ||
[Analyze grammar]

icchāphalārthibhistasmātpratiṣṭhā kriyate naraiḥ |
garbhasūtraṃ tu niḥ sārya prāsādasyāgrato guruḥ || 2 ||
[Analyze grammar]

aṣṭaṣoḍaśaviṃśāntaṃ maṇḍapañcādhamādikam |
snānārthaṃ kalaśārthañca yāgadravyārthamarddhataḥ || 3 ||
[Analyze grammar]

tribhāgeṇārddhabhāgena vediṃ kuryāttu śobhanām |
kalaśairghaṭikābhiśca vitānādyaiśca bhūṣayet || 4 ||
[Analyze grammar]

pañcagavyena samprokṣya sarvadravyāṇi dhārayet |
alaṅkṛto gururviṣṇuṃ dhyātvātmānaṃ prapūjayet || 5 ||
[Analyze grammar]

aṅgulīyaprabhṛtibhirmūttipān valayādibhiḥ |
kuṇḍe kuṇḍe sthāpayecca mūrttipāṃstatra pāragān || 6 ||
[Analyze grammar]

catuṣkoṇe cārddhakoṇe vartule padmasannibheḥ |
pūrvādau toraṇārthantu pippaloḍumbarau vaṭam || 7 ||
[Analyze grammar]

plakṣaṃ suśobhanaṃ pūrvaṃ subhadrandakṣatoraṇam |
sukarma ca suhotrañca āpye saumye samucchayam || 8 ||
[Analyze grammar]

pañcahastaṃ tu saṃsthāpya syonāpṛthvīti pūjayet |
toraṇastambhamūle tu kalaśānmaṅgalāṅkuśan || 9 ||
[Analyze grammar]

pradadyādupariṣṭācca kuryyāccakraṃ sudarśanam |
pañcahastapramāṇantu dhvajaṃ kuryyādvicakṣaṇaḥ || 10 ||
[Analyze grammar]

vaipulyaṃ cāsya kurvīta ṣoḍaśāṅgulasammitam |
saptahastocchitaṃ vāsya kuryyāt kuṇḍaṃ surottama || 11 ||
[Analyze grammar]

aruṇogninibhaścaiva kṛṣṇaḥ śuklotha pītakaḥ |
raktavarṇastathā śvetaḥ śvetavarṇādikakramāt || 12 ||
[Analyze grammar]

kumudaḥ kumudākṣaśca puṇḍarīkotha vāmanaḥ |
śaṅkukarṇaḥ sarvvanetraḥ sumukhaḥ supratiṣṭhitaḥ || 13 ||
[Analyze grammar]

pūjyā koṭiguṇairyuktāḥ pūrvvādyā dhvajadevatāḥ |
jalāḍhakasupūrāstu pakkavimbopamā ghaṭāḥ || 14 ||
[Analyze grammar]

aṣṭaviṃśādhikaśataṃ kālamaṇḍanavarjitāḥ |
sahiraṇyā vastrakaṇṭhāḥ sodakāstoraṇād bahiḥ || 15 ||
[Analyze grammar]

ghaṭāḥ sthāpyāśca pūrvādau vedikāyāśca koṇagān |
caturaḥ sthāpayet kumbhānājighne ti camantrataḥ || 16 ||
[Analyze grammar]

kumbheṣvāvāhya śakrādīn pūrvādau pūjayet kramāt |
indrāgaccha devarāja vajrahasta gajasthitā || 17 ||
[Analyze grammar]

pūrvadvārañca me rakṣa devaiḥ saha namostu te |
trātāramindramantreṇa arcayitvā yajed budhaḥ || 18 ||
[Analyze grammar]

āgacchāgre śaktiyuta chāgastha balasaṃyuta |
rakṣāgneyīṃ diśaṃ devaiḥ pūjāṃ gṛhṇa namostu te || 19 ||
[Analyze grammar]

agnirmūrddhetimantreṇa yajedvā agnaye namaḥ |
mahiṣastha yamāgaccha paṇḍahasta mahābala || 20 ||
[Analyze grammar]

rakṣa tvaṃ dakṣiṇadvāraṃ vaivasvata namostu te |
vaivasvataṃ saṅgamanabhityanena yajedyamam || 21 ||
[Analyze grammar]

nairṛ tāgaccha khaṅgāḍhya balavāhanasaṃyuta |
idamarghyamidaṃ pādyaṃ rakṣa tvaṃ nairṛtīṃ diśam || 22 ||
[Analyze grammar]

eṣa te nairṛte mantreṇa yajedarghyādibhirnaraḥ |
makarārūḍha varuṇa pāśahasta mahābala || 23 ||
[Analyze grammar]

āgaccha paścimaṃ dvāraṃ rakṣa rakṣa namostu te |
uruṃ hi rājā varuṇaṃ yajedarghyādibhirguruḥ || 24 ||
[Analyze grammar]

āgccha vāyo sabala dhvajahasta savāhana |
vāyavyaṃ rakṣa devaistvaṃ samarudbhirnamostu te || 25 ||
[Analyze grammar]

vāta ityādibhiścārcedonnamo vāyavepi vā |
agaccha soma sabala gadāhasta savāhana || 26 ||
[Analyze grammar]

rakṣa tvamuttaradvāraṃ sakuvera namostu te |
somaṃ rājānamiti vā yajetsomāya vai namaḥ || 27 ||
[Analyze grammar]

āgaccheśāna sabala śūlahasta vṛṣasthita |
yajñamaṇḍapasyaiśānīṃ diśaṃ rakṣa namostu te || 28 ||
[Analyze grammar]

īśānamasyeti yajedīśānāya namo'pi vā |
brahmannāgaccha haṃsasya sruksruvavyagrahastaka || 29 ||
[Analyze grammar]

salokodrdhvāṃ diśaṃ rakṣa yajñasyāja namostu te |
hiraṇyagarbheti yajennamaste brahmaṇepi vā || 30 ||
[Analyze grammar]

anantāgaccha cakrāḍhya kūrmmasthāhigaṇeśvara |
adhodiśaṃ rakṣa rakṣa ananteśa namostu te || 31 ||
[Analyze grammar]

namostu sarpeti yajedanantāya namopi vā || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 56

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: