Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

bhagavānuvāca |
vakṣyāmyanyaprakāreṇa liṅgamānādikaṃ śrṛṇu |
vakṣye lavaṇajaṃ liṅgaṃ ghṛtajaṃ buddhivarddhanam || 1 ||
[Analyze grammar]

bhūtaye vastraliṅgantu liṅgantātkālikaṃ viduḥ |
pakkāpakvaṃ mṛṇmayaṃ syādapakkāt pakkjaṃ varam || 2 ||
[Analyze grammar]

tato dārumayaṃ puṇyaṃ dārujāt śailajaṃ varam |
śailādvaraṃ tu muktājaṃ tato lauhaṃ suvarṇajam || 3 ||
[Analyze grammar]

rājataṃ kīrttitaṃ tāmraṃ paittalaṃ bhuktimuktidam |
raṅgajaṃ rasaliṅgañca bhuktimuktipradaṃ varam || 4 ||
[Analyze grammar]

rasajaṃ rasalohādiratnagarbhantu vardhayet |
mānādi neṣṭaṃ siddhādi sthāpitetha svayambhuvi || 5 ||
[Analyze grammar]

vāme ca svecchayā teṣāṃ pīṭhaprāsādakalpanā |
pūjayet sūryyavimbasthaṃ darpaṇe prativimbitam || 6 ||
[Analyze grammar]

pūjyo harastu sarvatra liṅge pūrṇārccanaṃ bhavet |
hastottaravidhaṃ śailaṃ dārujaṃ tadvadeva hi || 7 ||
[Analyze grammar]

calamaṅgulamānena dvāragarbhakaraiḥ sthitam |
aṅgulād gṛhaliṅgaṃ syādyāvat pañcadaśāṅgulam || 8 ||
[Analyze grammar]

dvāramānāt trisaṅkhyākaṃ navadhā garbhamānataḥ |
navadhā garbhamānena liṅgandhāmni ca pūjayet || 9 ||
[Analyze grammar]

evaṃ liṅgāni ṣaṭtriṃśat jñeyāni jyeṣṭhamānataḥ |
madhyamānena ṣaṭtriṃśat ṣaṭtriśadadhamena ca || 10 ||
[Analyze grammar]

itthamaikyena liṅgānāṃ śatamaṣṭottaraṃ bhavet |
ekāṅgulādipañcāntaṃ kanyasañcalamucyate || 11 ||
[Analyze grammar]

ṣaḍādidaśaparyantañcalaṃ liṅgañca madhyamam |
ekādaśāṅgulādi syāt jyeṣṭhaṃ pañcadaśāntakam || 12 ||
[Analyze grammar]

ṣaḍaṅgulaṃ mahāratnai ratnairanyairnnavāṅgulam |
ravibhirhemabhārotthaṃ liṅgaṃ śeṣaistripañcabhiḥ || 13 ||
[Analyze grammar]

ṣoḍaśāṃśe ca vedāṃśe yugaṃ luptvordhvadeśataḥ |
dvātriṃśatṣoḍaśāṃśāṃśca koṇayostu vilopayet || 14 ||
[Analyze grammar]

caturniveśanāt kaṇṭho viṃśatistriyugaistathā |
pārśvābhyāṃ tu viluptābhyāṃ calaliṅgaṃ bhavedvaram || 15 ||
[Analyze grammar]

dhāmno yugarttunāgāṃśairdvāraṃ hīnāditaḥ kramāt |
liṅgadvārocchayādarvāg bhavet pādonataḥ kramāt || 16 ||
[Analyze grammar]

garbhārddhenādhama liṅgaṃ bhūtāṃśaiḥ syāt tribhirvaram |
tayormadhye ca sūtrāṇi sapta sampātayet samam || 17 ||
[Analyze grammar]

evaṃ syurnava sūtrāṇi bhūtasūtraiśca madhyamam |
dvyantaro vāmavāmaśca liṅganāṃ dīrghatā nava || 18 ||
[Analyze grammar]

hastādvivarddhate hasto yāvatsyurnnava pāṇayaḥ |
hīnamadhyottamaṃ liṅgaṃ trividhaṃ trividhātmakam || 19 ||
[Analyze grammar]

ekaikaliṅgamadyeṣu trīṇī ca pādaśaḥ |
liṅgāni ghaṭayeddhīmān ṣaṭasu cāśṭottareṣu ca || 20 ||
[Analyze grammar]

sthiradīrghaprameyāttu dvāragarbhakarātmikā |
bhāgeśañcāpyamīśañca devejyantulyasaṃjñitam || 21 ||
[Analyze grammar]

catvāri liṅgarupāṇi viṣkambeṇa tu lakṣayet |
dīrghamāyānvitaṃ kṛtvā liṅgaṃ kuryyāt trirūpakam || 22 ||
[Analyze grammar]

caturaṣṭāṣṭavṛttañca tattavatrayaguṇātmakam |
liṅgānāmīpsitaṃ dairdhyaṃ tena kṛtvā ṅgulāni vai || 23 ||
[Analyze grammar]

dhvajādyāyaiḥ surairbhūtaiḥ śikhibhirvvā haret kṛtim |
tānyaṅgulāni caccheṣaṃ lakṣayecca śubhāśubham || 24 ||
[Analyze grammar]

dhvajādyā dhvajasiṃhebhavṛṣā śreṣṭhāḥ pare śubhāḥ |
khareṣu ṣaḍjagāndhārapañcamāḥ śubhadāyakāḥ || 25 ||
[Analyze grammar]

bhūteṣu ca śūbā bhūḥ syādagniṣvāhavanīyakaḥ |
uttāyāmasya cārddhāśe nāgāṃśairbhājite kramāt || 26 ||
[Analyze grammar]

rasabhūtāṃ śaṣaṣṭhāṃśatryaṃśādhikaśarairbhavet |
āḍhyānādhyasurejyārkatulyānāñcaturasratā || 27 ||
[Analyze grammar]

pañcamaṃ varddhamānākhyaṃ vyāsānnāhapravṛddhitaḥ |
dvidhā bhedā bahūnyatra vakṣyante viśvakarmmataḥ || 28 ||
[Analyze grammar]

āḍhyādīnāṃ tridhā sthaulyādyavadhūtaṃ tadaṣyatha |
tridhā hastākajjinākhyañca yuktaṃ sarvasamena ca || 29 ||
[Analyze grammar]

pañcaviṃśatiliṅgāni nādye devārccite tathā |
pañcasaptabhirekatvājjinairbhaktairbhavanti || 30 ||
[Analyze grammar]

caturdaśasahastrāṇi caturdaśaśatāni ca |
evamaṣṭāṅaऱ्gulavistāro navaikakaragarbhataḥ || 31 ||
[Analyze grammar]

teṣāṃ koṇārddhakoṇasthaiścintyāt koṇāni sūtrakaiḥ |
vistāraṃ madhyataḥ kṛtvā sthāpyaṃ vā madhyatastrayam || 32 ||
[Analyze grammar]

vibhāgādūdrdhvamaṣṭāsro dvyaṣṭāsraḥ syācchivāṃśakaḥ |
pādājjāntako brahmā nābhyanto viṣṇurityataḥ || 33 ||
[Analyze grammar]

mūdrdhvānto bhūtabhāgeśo vyakte'vyakte ca tadvati |
pañcaliṅgavyavasthāyāṃ śiro varttulamucyate || 34 ||
[Analyze grammar]

chatrābhaṃ kukkuṭābhaṃ vā bālendupratimākṛtiḥ |
ekaikasya caturbhedaiḥ kāmyabhedāt phalaṃ vade || 35 ||
[Analyze grammar]

liṅgamastakavistāraṃ vasubhaktantu kārayet |
ādyabhāgaṃ caturddhā tu vistārocchāyato bhajet || 36 ||
[Analyze grammar]

catvāri tatra sūtrāṇi bhāgabhāgānupātanāt |
puṇḍarīkantu bhāgena viśālākhyaṃ vilopanāt || 37 ||
[Analyze grammar]

triśātanāttu śrīvatsaṃ śatrukṛdvedalopanāt |
śiraḥ sarvasame śreṣṭhaṃ kukkuṭābhaṃ surāhvaye || 38 ||
[Analyze grammar]

caturbhāgātmake liṅge trapuṣaṃ dvayalopanāt |
anādyasya śiraḥ proktamarddhacandraṃ śiraḥ śrṛṇu || 39 ||
[Analyze grammar]

aṃśāt prānte yugāṃśaiśca tvekahānyāmṛtākṣakam |
pūrṇavālendukumudaṃ dvitrivedakṣayāt kramāt || 40 ||
[Analyze grammar]

catustrirekavadanaṃ sukhaliṅgamataḥ śrṛṇu |
pūjābhāgaṃ prakarttavyaṃ marttyagnipadakalpitam || 41 ||
[Analyze grammar]

arkkāśaṃpūrvavat tyaktvā ṣaṭa sthānāni vivarttayet |
śironnatiḥ prakarttavyā lalāṭaṃ nāsikā tataḥ || 42 ||
[Analyze grammar]

vadanaṃ civukaṃ grīvā yugabhāgairbhujākṣibhiḥ |
karābhyāṃ mukulīkṛtya pratimāyāḥ pramāṇataḥ || 43 ||
[Analyze grammar]

mukhaṃ prati samaḥ kāryā vistārādaṣṭamāṃśataḥ |
caturmukhaṃ mayā proktaṃ trimukhañcocyate śrṛṇu || 44 ||
[Analyze grammar]

karṇapādādhikāstasya lalāṭādīni nirdiśet |
bhujau caturbhirbhāgaimtu karttavyau pañcimorjitam || 45 ||
[Analyze grammar]

vistarādaṣṭamāṃśena mukhānāṃ pratinirgamaḥ |
ekavaktraṃ tathā kāryyaṃ pūrvasyāṃ saumyalocanam || 46 ||
[Analyze grammar]

lalāṭanāsikāvaktragnīvāyāñca vivarttayet |
bhujācca pañcamāṃśena bhujahīnaṃ vivartayet || 47 ||
[Analyze grammar]

vistārasya ṣaḍaṃśena mukhairnirgamanaṃ hitam |
sarvaṣāṃ mukhaliṅgānāṃ trapuṣaṃ vātha kukkuṭam || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 54

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: