Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

bhagavānuvāca |
sasaptāśve saikacakre rathe sūryyo dvipadmadhṛk |
masībhājanalekhanyau bibhratkuṇḍī tu dakṣiṇe || 1 ||
[Analyze grammar]

vāme tu piṅgalo dvāri daṇḍabhṛt sa ravergaṇaḥ |
bālavyajanadhāriṇyau pārśve rājñī ca niṣprabhā || 2 ||
[Analyze grammar]

athavāśvasamārūḍhaḥ kāryya ekastu bhāskaraḥ |
varadā dvyabjinaḥ sarve dikpālāstrakarāḥ kramāt || 3 ||
[Analyze grammar]

mudgaraśūlacakrāvjabhṛtognyādividiksthitāḥ |
sūryyāryamādirakṣontāścaturhastā dviṣaḍdale || 4 ||
[Analyze grammar]

varuṇaḥ sūryanāmā ca sahasrāṃśustathāparaḥ |
dhātā tapanasañjñaśca savitātha gabhastikaḥ || 5 ||
[Analyze grammar]

raviścaivātha parjjanyastvaṣṭā mitrotha viṣṇukaḥ |
meṣādirāśisaṃsthāśca mārgādikārttikāntakāḥ || 6 ||
[Analyze grammar]

kṛṣṇo rakto manāgraktaḥ pītaḥ pāṇḍarakaḥ sitaḥ |
kapilaḥ pītavarṇaśca śukābho dhavalastathā || 7 ||
[Analyze grammar]

dhūmro nīlaḥ kramādvarṇāḥ śaktayaḥ keśarāgragāḥ |
iḍā suṣumṇā viśvārccirindusañjñā pramardinī || 8 ||
[Analyze grammar]

graharṣaṇī mahākālī kapilā ca prabodhanī |
nīlāmbarā ghanāntasthā amṛtākhyā ca śaktayaḥ || 9 ||
[Analyze grammar]

varuṇādeśca tadvarṇāḥ keśarāgreṣu vinyaset |
tejaścaṇḍomahāvakro dvibhujaḥ padmakhaḍgabhṛt || 10 ||
[Analyze grammar]

kuṇḍikākajapyamālīnduḥ kujaḥ śaktyakṣamālikaḥ |
budhaścāpākṣapāṇiḥ syājjīvaḥ kuṇḍyakṣamālikaḥ || 11 ||
[Analyze grammar]

śukraḥ kuṇḍyakṣamālī syāt kiṅkiṇīsūtravāñchaniḥ |
arddhacandradharo rāhuḥ ketuḥ khaḍgī ca dīpabhṛt || 12 ||
[Analyze grammar]

anantastakṣakaḥ karkkaḥ padmo mahābjaḥ śaṅkhakaḥ |
kulikaḥ sūtriṇaḥ sarve phaṇavaktrā mahāprabhāḥ |
indro vajrī gajārūḍhaślāgagogniśca śaktimān |
yamo daṇḍī ca mahiṣe nairṛtaḥ khaḍgavān kare || 14 ||
[Analyze grammar]

makare varuṇaḥ pāśī vāyurdhvajadharo mṛge |
gadī kuvero meṣastha īśānaśca jaṭī vṛṣe || 15 ||
[Analyze grammar]

dvibāhavo lokapālā viśvakarmmākṣasūtrabhṛt |
hanūmān vajrahastaḥ syāt padbhyāṃ sampīḍitāśrayaḥ || 16 ||
[Analyze grammar]

viṇāhastāḥ kinnarāḥ syurmālāvidyādharāśca khe |
durbalāṅgāḥ piśācāḥ syurvetālā vikṛtānanāḥ || 17 ||
[Analyze grammar]

kṣetrapālāḥ śūlavantaḥ pretā mahodarāḥ kṛśāḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 51

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: