Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

bhagavānuvāca |
daśāvatāraṃ matsyādilakṣaṇaṃ pravadāmi te |
matsyākārastu matsyaḥ syāt kūrmaḥ kūrmmākṛtirbhavet || 1 ||
[Analyze grammar]

narāṅgo vātha karttavyau bhūvarāhau gadādibhṛt |
dakṣiṇe vāmake śaṅkhaṃ lakṣmīrvā padmameva vā || 2 ||
[Analyze grammar]

śrīrvāmakūrpparasthā tu kṣmānantau caraṇānugau |
varāhasthāpanādrājyaṃ bhavābdhitaraṇaṃ bhavet || 3 ||
[Analyze grammar]

narasiṃho vivṛttāsyo vāmorukṣatadānavaḥ |
tadvakṣo dārayanmālī sphuraccakragadādharaḥ || 4 ||
[Analyze grammar]

chatrī daṇḍī vāmanaḥ syādathavā syāccaturbhujaḥ |
rāmaścāpeṣuhastaḥ syāt khaḍgī parasunānvitaḥ || 5 ||
[Analyze grammar]

rāmaścāpī śarī khaḍgī śaṅkhī vā dvibhūjaḥ smṛtaḥ |
gadālāṅgaladhārī ca rāmo vātha caturbhujaḥ || 6 ||
[Analyze grammar]

vāmordhve lāṅgalaṃ dadyādadhaḥ śaṅkhaṃ suśobhanam |
muṣalaṃ dakṣiṇordhve tu cakrañcādhaḥ suśobhanam || 7 ||
[Analyze grammar]

dhanustṛṇānvitaḥ kalkī mlecchotsādakarodvijaḥ |
athavāśvasthitaḥ khaṅgī śaṅkhacakraśarānvitaḥ || 8 ||
[Analyze grammar]

lakṣaṇaṃ vāsudevādinavakasya vadāmi te |
dakṣiṇordhve gadā vāme vāmordhve cakramuttamam || 9 ||
[Analyze grammar]

brahmeśau pārśvagau nityaṃ vāsudevosti pūrvavat |
śaṅkhī sa varado vātha dvibhujo vā caturbhujaḥ || 10 ||
[Analyze grammar]

lāṅgalī muṣalī rāmo gadāpadmadharaḥ smṛtaḥ |
pradyumno dakṣiṇe vajraṃ śaṅkhaṃ vāme dhanuḥ kare || 11 ||
[Analyze grammar]

gadānābhyāvṛtaḥ grītyā pradyumno vā dhanuḥ śarī |
caturbhujoniruddhaḥ syāttathā nārāyaṇo vibhuḥ || 12 ||
[Analyze grammar]

caturmukhaścaturvvāhurbbṛhajjaṭharamaṇḍalaḥ |
lambakūrcce jaṭāyukto brahmā haṃsāgravāhanaḥ || 13 ||
[Analyze grammar]

dakṣiṇe cākṣasūtrañca sruvo vāme tu kuṇḍikā |
ājyasthālī sarasvatī sāvitrī vāmadakṣiṇe || 14 ||
[Analyze grammar]

viṣṇuraṣṭabhujastārkṣe kare khaḍgastu dakṣiṇe |
gadā śaraśca varado vāme kārmukakheṭake || 15 ||
[Analyze grammar]

cakraśaṅkhau caturbāhurnnarasiṃhaścaturbhujaḥ |
śaṅkhacakradharo vāpi vidāritamahāsuraḥ || 16 ||
[Analyze grammar]

caturbāhurvarāhastu śeṣuḥ pāṇitale dhṛtaḥ |
dhārayan bāhunā pṛthvīṃ vāmena kamalādharaḥ || 17 ||
[Analyze grammar]

pādalagnā dharā kāryyā padā lakṣmīrvyavasthitā |
trailokyamohanastārkṣye aṣṭavāhustu dakṣiṇe || 18 ||
[Analyze grammar]

cakraṃ khaḍgaṃ ca muṣalaṃ aṅkuśaṃ vāmake kare |
śaṅkaśārṅgagadāpāśān padmavīṇāsamanvite || 19 ||
[Analyze grammar]

lakṣmīḥ sarasvatī kāryye viśvarūpo'tha dakṣiṇe |
mudgaraṃ ca tathā pāśaṃ śaktiśūlaṃ śaraṃ kare || 20 ||
[Analyze grammar]

vāme śaṅkhañca śārṅgañca gadāṃ pāśaṃ ca tomaram |
lāṅgalaṃ paraśuṃ daṇḍaṃ churikāṃ carmmakṣepaṇam || 21 ||
[Analyze grammar]

viṃśadbāhuścaturvvaktro dakṣiṇasthotha vāmake |
trinetro vāmapārśvena śayito jalaśāyyapi || 22 ||
[Analyze grammar]

śriyā dhṛtaikacaraṇo vimalādyābhirīḍitaḥ |
nābhipadmacaturvaktro hariśaṅkarako hariḥ || 23 ||
[Analyze grammar]

śūlarṣṭidhārī dakṣe ca gadācakradharo pade |
rudrakeśavalakṣmāṅgo gaurīlakṣmīsamanvitaḥ || 24 ||
[Analyze grammar]

śaṅkhacakragadāvedapāṇiścāśvaśirā hariḥ |
vāmapādo dhṛtaḥ śeṣe dakṣiṇaḥ kūrmmapṛṣṭhagaḥ || 25 ||
[Analyze grammar]

dattātreyo dvibāhuḥ syādvāmotsaṅge śriyā saha |
viṣvaksenaścakragadī halī śaṅkhī harergaṇaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 49

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: