Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

nārada uvāca |
sāmānyapūjāṃ viṣṇavādervakṣye mantrāṃśca sarvadān |
samastaparivārāya acyutāya namo yajeta || 1 ||
[Analyze grammar]

dhātre vidhātre gaṅgāyai yamunāyai nidhī tathā |
dvāraśriyaṃ vāstunavaṃ śaktiṃ kūrmmanantakam || 2 ||
[Analyze grammar]

pṛthivīṃ dharmmakaṃ jñānaṃ vairāgyaiśvaryameva ca |
adharmādīn kandanālapadmakeśarakarṇikāḥ || 3 ||
[Analyze grammar]

ṛgvedādyaṃ kṛtādyañca sattvādyarkkādimaṇḍalam |
vimalotkarṣiṇī jñānā kriyā yogā ca tā yajet || 4 ||
[Analyze grammar]

prahvīṃ satyāṃ tatheśānānugrahasanamūrttikām |
durgāṃ giraṅgaṇaṃ kṣetraṃ vāsudevādikaṃ yajet || 5 ||
[Analyze grammar]

hṛdayañca śiraḥ śūlaṃ varmanetramathāstrakam |
śaṅkhaṃ cakraṃ gadāṃ padmaṃ śrīvatsaṃ kaustubhaṃ yajet || 6 ||
[Analyze grammar]

vanamālāṃ śriyaṃ puṣṭiṃ garuḍaṃ gurumarcayet |
indramagniṃ yamaṃ rakṣo jalaṃ vāyuṃ dhaneśvaram || 7 ||
[Analyze grammar]

īśānantamajaṃ cāstraṃ vāhanaṃ kumudādikam |
viṣvakasenaṃ maṇḍalādau siddhiḥ pūjādinā bhavet || 8 ||
[Analyze grammar]

śivapūjātha sāmānyā pūrvaṃ nandinamarccayet |
mahākālaṃ yajedgaṅgāṃ yamunāñca gaṇādikam || 9 ||
[Analyze grammar]

giraṃ śriyaṃ guruṃ vāstuṃ śaktyādīn dharmakādikam |
vāmā jyeṣṭhā tathā raudrī kālī kalavikāriṇī || 10 ||
[Analyze grammar]

balavikariṇī cāpi balapramathinī kramāt |
sarvabhūtadamanī ca madanonmādinī śivāsanam || 11 ||
[Analyze grammar]

hāṃ huṃ hāṃ śivamūrttaye sāṅgavaktraṃ śivaṃ yajet |
hauṃ śivāya hāmityādi hāmīśānādivaktrakam || 12 ||
[Analyze grammar]

hrīṃ gaurīṃ gaṃ gaṇaḥ śakramukhāścaṇḍīhṛdādikāḥ |
kramātsūryyārcyane mantrā daṇḍī pūjyaśca piṅgalaḥ || 13 ||
[Analyze grammar]

uccaiḥ śravāścāruṇaśca prabhūtaṃ vimalaṃ yajet |
sārādhyoparamasukhaṃ skandādyaṃmadhyato yajet || 14 ||
[Analyze grammar]

dīptā sūkṣmā jayā bhadrā vibhūtirvimalā tathā |
amoghā vidyutā caiva pūjyātha sarvatomukhī || 15 ||
[Analyze grammar]

arkkāsanaṃ hi haṃ khaṃ kha solkāyeti ca mūrtikām |
hrāṃ hrīṃ sa sūryyāya nama āṃ namo hradayāya ca || 16 ||
[Analyze grammar]

arkkāya śikase tadvadagnīśāsuravāyugān |
bhūrbhavaḥ svare jvālini śikhā huṃ kavacaṃ smṛtam || 17 ||
[Analyze grammar]

māṃ netraṃ vastathārkkāstraṃ rājñī śaktiśca niṣkubhā |
somo'ṅgārakotha budho jīvaḥ śukraḥ śaniḥ kramāt || 18 ||
[Analyze grammar]

rāhuḥ ketustejaścaṇḍaḥ saṅkṣepādatha pūjanam |
āsanaṃ mūrttaye mūlaṃ hṛdādyaṃ paricārakaḥ || 19 ||
[Analyze grammar]

viṣṇavāsanaṃ viṣṇumūrtte roṃ śrīṃ śrīṃ śrīdharo hariḥ |
hrīṃ sarvamūrttimantrīyamiti trailokyamohanaḥ || 20 ||
[Analyze grammar]

hrīṃ hṛṣīkeśaḥ klīṃ viṣṇuḥ svarairddīrghairhṛdādikam |
samastaiḥ pañcamī pūjā saṅgrāmādau jayādidā || 21 ||
[Analyze grammar]

cakraṃ gadāṃ kramācchaṅkhaṃ muṣalaṃ khaḍgaśārṅgakam |
pāśāṅkuśau ca śrīvatsaṃ kaustubhaṃ vanamālayā || 22 ||
[Analyze grammar]

śrīṃ śrīrmahālakṣmītātārkṣyo gururindrādayo'rccanam |
sarasvatyāsanaṃ mūrttirauṃ hrīṃ devī sarasvatī || 23 ||
[Analyze grammar]

hṛdādyālakṣmīrmmedhā ca kalātuṣṭiśca puṣṭikā |
gaurī prabhāmatī durgā gaṇo guruśca kṣetrapaḥ || 24 ||
[Analyze grammar]

tathā gaṃ gaṇapataye ca hrīṃ gauryai ca śrīṃ śriyai |
hrīṃ tvaritāyai hrīṃ sau tripurā caturthyantanamontakāḥ || 25 ||
[Analyze grammar]

praṇavādyāñca nāmādyamakṣaraṃ bindusaṃyutam |
oṃ yutaṃ vā sarvamantrapūjanājjapataḥ smṛtāḥ || 26 ||
[Analyze grammar]

homāttilaghṛtādyaiñca dharmmakāmārthamokṣadāḥ |
pūjāmantrān paṭhedyastu bhuktabhogo divaṃ vrajet || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 21

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: