Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
priyavratottānapādau manoḥ svāyambhuvātsutau |
ajījanatsa tāṃ kanyāṃ śatarūpāṃ taponvitām || 1 ||
[Analyze grammar]

kāmyāṃ kardamabhāryātaḥ samrāṭkukṣirvirāṭprabhuḥ |
surucyāmuttamo jajñe putra uttānapādataḥ || 2 ||
[Analyze grammar]

sunītyāntu dhruvaḥ putrastapastepe sa kīrtaye |
dhruvo varṣasahasrāṇi trīṇi divyāni he mune || 3 ||
[Analyze grammar]

tasmai prīto hariḥ prādānmunyagre sthānakaṃ sthiram |
ślokaṃ papāṭha hyuśanā vṛddhiṃ dṛṣṭvā sa tasya ca || 4 ||
[Analyze grammar]

aho'sya tapaso vīryamaho śrutamahodbhutam |
yamadya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ || 5 ||
[Analyze grammar]

tasmātśiṣṭiñca bhavyañca dhruvācchambhurvyajāyata |
śiṣṭerādhatta suchāyā pañca putrānakalmaṣān || 6 ||
[Analyze grammar]

ripuṃ ripuñjayaṃ ripraṃ vṛkalaṃ vṛkatejasam |
riporādhatta bṛhatī cākṣuṣaṃ sarvatejasam || 7 ||
[Analyze grammar]

ajījanatpuṣkariṇyāṃ vīriṇyāṃ cākṣuṣo manum |
manorajāyanta daśa naḍvalāyāṃ sutottamāḥ || 8 ||
[Analyze grammar]

ūruḥ pūruḥ śatadyumnastapasvī satyavākkaviḥ |
agniṣṭuratirātraśca sudyumnaścātimanyukaḥ || 9 ||
[Analyze grammar]

ūrorajanayatputrān ṣaḍagneyo mahāprabhān |
aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṅgayam || 10 ||
[Analyze grammar]

aṅgātsunīthāpatyaṃ vai veṇamekaṃ vyajāyata |
arakṣakaḥ pāparataḥ sa hato munibhiḥ kuśaiḥ || 11 ||
[Analyze grammar]

prajārthamṛṣayothāsya mamanthurdakṣiṇaṃ karaṃ |
veṇasya mathito pāṇau sambabhūva pṛthurnṛpaḥ || 12 ||
[Analyze grammar]

taṃ dṛṣṭvā munayaḥ prāhureṣa vai muditāḥ prajāḥ |
kariṣyati mahātejā yaśaśca prāpsyate mahat || 13 ||
[Analyze grammar]

sa dhanvī kavacī jātastejasā nirdahanniva |
pṛthurvaiṇyaḥ prajāḥ sarvā rarakṣa kṣetrapūrvajaḥ || 14 ||
[Analyze grammar]

rājasūyābhiṣiktānāmādyaḥ sa pṛthivīpatiḥ |
tasmāccaiva samutpannau nipuṇau sūtamāgadhau || 15 ||
[Analyze grammar]

tatstotrañcakraturvīrau rājābhūjjanarañjanāt |
dugdhā gaustena śasyārthaṃ prajānāṃ jīvanāya ca || 16 ||
[Analyze grammar]

saha devairmunigaṇairgandharvaiḥ sāpsarogaṇaiḥ |
pitṛbhirdānavaiḥ sarpairvīrudbhiḥ parvatairjanaiḥ || 17 ||
[Analyze grammar]

teṣu teṣu ca pātreṣu duhyamānā vasundharā |
prādādyathepsitaṃ kṣīrantena prāṇānadhārayat || 18 ||
[Analyze grammar]

pṛthoḥ putrau tu dharmajñau jajñāte'ntarddhipālitau |
śikhaṇḍinī havirdhānamantardhānātvyajāyata || 19 ||
[Analyze grammar]

havirdhānātṣaḍāgneyī dhiṣaṇājanayatsutān |
prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau || 20 ||
[Analyze grammar]

prācīnāgrāḥ kuśāstasya pṛthivyāṃ yajato yataḥ |
prācīnabarhirbhagavānmahānāsītprajāpatiḥ || 21 ||
[Analyze grammar]

savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ |
sarve pracetaso nāma dhanurvedasya pāragāḥ || 22 ||
[Analyze grammar]

apṛthagdharmacaraṇāste tapyanta mahattapaḥ |
daśavarṣasahasrāṇi samudrasalileśayāḥ || 23 ||
[Analyze grammar]

prajāpatitvaṃ samprāpya tuṣṭā viṣṇośca nirgatāḥ |
bhūḥ khaṃ vyāptaṃ hi tarubhistāṃstarūnadahaṃśca te || 24 ||
[Analyze grammar]

mukhajāgnimarudbhyāṃ ca dṛṣṭvā cātha drumakṣayam |
upagamyābravīdetān rājā somaḥ prajāpatīn || 25 ||
[Analyze grammar]

kopaṃ yacchata dāsyanti kanyāṃ vo māriṣāṃ varām |
tapasvino muneḥ kaṇḍoḥ pramlocāyāṃ mamaiva ca || 26 ||
[Analyze grammar]

bhaviṣyaṃ jānatā sṛṣṭā bhāryā vo'stu kulaṅkarī |
asyāmutpatsyate dakṣaḥ prajāḥ saṃvardhayiṣyati || 27 ||
[Analyze grammar]

pracetasastāṃ jagṛhurdakṣosyāñca tato'bhavat |
acarāṃśca carāṃścaiva dvipadotha catuṣpadaḥ || 28 ||
[Analyze grammar]

sa sṛṣṭvā manasā dakṣaḥ paścādasṛjata striyaḥ |
dadau sa daśa dharmāya kaśyapāya trayodaśa || 29 ||
[Analyze grammar]

saptāviṃśati somāya catastro'riṣṭanemine |
dve caiva bahuputrāya dve caivāṅgirase adāt || 30 ||
[Analyze grammar]

tāsu devāśca nāgādyā maithunānmanasā purā |
dharmasargampravakṣyāmi daśapatnīṣu dharmataḥ || 31 ||
[Analyze grammar]

viśvedevāstu viśvāyāḥ sādhyān sādhyā vyajāyata |
maruttvayā maruttvanto vasostu vasavo'bhavan || 32 ||
[Analyze grammar]

bhānostu bhānavaḥ putrā muhūrtāstu muhūrtajāḥ |
sambāyā dharmato ghoṣo nāgavīthī ca yāmijā || 33 ||
[Analyze grammar]

pṛthivīviṣayaṃ sarvamarundhatyāṃ vyajāyata |
saṅkalpāyāstu saṅkalpā indornakṣatrataḥ sutāḥ || 34 ||
[Analyze grammar]

āpo dhruvañca somañca dharaścaivānilonalaḥ |
pratyūṣaśca prabhāvaśca vasavoṣṭau ca nāmataḥ || 35 ||
[Analyze grammar]

āpasya putro vaitaṇḍyaḥ śramaḥ śānto munistathā |
dhruvasya kālo lokānto varcāḥ somasya vai sutaḥ || 36 ||
[Analyze grammar]

dharasya putro draviṇo hutahavyavahastathā |
manoharāyāḥ śiśiraḥ prāṇotha ramaṇastathā || 37 ||
[Analyze grammar]

purojavonilasyāsīdavijñāto'nalasya ca |
agniputraḥ kumāraśca śarastambe vyajāyata || 38 ||
[Analyze grammar]

tasya śākho viśākhaśca naigameyaśca pṛṣṭajaḥ |
kṛttikātaḥ kārttikeyo yatiḥ sanatkumārakaḥ || 39 ||
[Analyze grammar]

pratyūṣāddevalo jajñe viśvakarmā prabhāvataḥ |
kartā śilpasahasrāṇāṃ tridaśānāñca vardhakiḥ || 40 ||
[Analyze grammar]

manuṣyāścopjīvanti śilpaṃ vai bhūṣaṇādikaṃ |
surabhī kaśyapādrudrānekādaśa vijajñuṣī || 41 ||
[Analyze grammar]

mahādevaprasādena tapasā bhāvitā satī |
ajaikapādahirbraghnastvaṣṭā rudrāśca sattama || 42 ||
[Analyze grammar]

tvaṣṭuścaivātmajaḥ śrīmānviśvarūpo mahāyaśāḥ |
haraśca bahurūpaśca tryambakaścāparājitaḥ || 43 ||
[Analyze grammar]

vṛṣākapiśca śambhuśca kapardī raivatastathā |
mṛgavyādhasya sarpaśca kapālī daśa caikakaḥ |
rudrāṇāṃ ca śataṃ lakṣaṃ yairvyāptaṃ sacarācaraṃ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 18

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: