Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.447

kuśadrumaṃ kumāraṃ rājāsane upaniṣaṇṇakaṃ upadarśayati // putri sudarśane eṣo te bhartā paśyāhi naṃ // dāni sudarśanā kuśadrumaṃ kumāraṃ rājāsane niṣaṇṇaṃ dṛṣṭvā prītamanasā sulabdhā me lābhā yasyā me bhartā edṛśo abhirūpo prāsādiko darśanīyo sarvāṃ sa rājapariṣām abhibhavati rūpeṇa // dāni sudarśanā rājadhītā pariṣāṃ ca abhivilokayati yāvat tasyā sahasrastrībuddhiye so rājakyo chatradhāro dṛṣṭo // tasyā dāni sudarśanāye taṃ rājakyaṃ chatrandharaṃ dṛṣṭvā manasaṃ pratyāhataṃ duḥkhadaurmanasyajātā saṃvṛttā // śvaśruṃ alindāṃ mahādevīṃ jalpati // bhaṭṭe śobhati rājā kuśo kumārā ca kṛtapuṇyā darśanīyā sarvā ca rājakyā pariṣā śobhati yathā devapariṣā / api ca eṣo chatradhāro apaśyanīyo na anurūpo sadṛśasya rājño devaputrasamasya edṛśo chatradhāro vikṛtarūpo sthūloṣṭho sthūlaśiro sthūlapādo mahodaro kālo maṣirāśivarṇo / etena cchatradhāreṇa sarvā rājakyapariṣāśirī upahatā / evaṃ vistīrṇe rājye nāsti anyo puruṣo yo rājño chatraṃ dhareyā // yadi me bhartā icchati priyaṃ kartuṃ tad eṣo chatradhāro rājño sāmantake na tiṣṭheyā anyaṃ puruṣaṃ chatraṃ dhārāpaye // alindā devī āha // putri sudarśane haivaṃ jalpāhi na rūpeṇa kṛtyaṃ bhavati yad eṣo chatradhāro rūpeṇa pāpako api tu guṇehi mahātmako śīlavanto satyavādī dhārmiko puṇyavanto balavāṃ pararāṣṭrapramardako etasyānubhāvena asmākaṃ ṣaṣṭīhi nagarasahasrehi sanigamajānapadehi na koci pratyarthiko heṭhāṃ utpādeti / etasyānubhāvena sarve vayaṃ sukhaṃ jīvāma // evaṃ dāni alindāye devīye sudarśanā

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: