Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.423

mahārāja eṣo kumāro ikṣuto jāto bhavatu imasya kumārasya ikṣvākū ti nāmaṃ // so dāni rājā subandhuḥ kumārasya nāmaṃ brāhmaṇānāṃ sakāśātaḥ śrutvā prīto saṃvṛtto / sadṛśaṃ kumārasya nāmaṃ sthapitaṃ // anye pi kumārasya nāmaṃ śrutvā prītā saṃvṛttāḥ // teṣāṃ dāni brāhmaṇānāṃ rājñā subandhunā prabhūtaṃ khādanīyaṃ bhojanīyaṃ dattvā saṃpravāritā prabhūtaṃ hiraṇyasuvarṇaṃ dattvā visarjitāḥ //
___tena dāni rājñā subandhunā tasya kumārasya catvāro dhātrīyo saparivārā anurūpā upasthāpitā kumāraṃ anyā udvarteti supeti anyā stanaṃ pāyeti anyā uccāraprasrāvam ākarṣati anyā utsaṃgena dhārayati // evaṃ dāni so ikṣvākū rājakumāro caturhi dhātrīhi samyagupasthihiyamāno samyakparicarīyamāno yathā utpalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ kūlāntehi evaṃ sa bahvīyati // yathoktaṃ bhagavatā //
kṛtapuṇyo hi vardhati nyagrodho iva subhūmiyā /
jāto nupanthake va drumo so lpapuṇyaḥ viruhyati //
evaṃ dāni so kumāraḥ saṃvardhiyamāno yaṃ kālaṃ saptavarṣaḥ aṣṭavarṣo saṃvṛtto tataḥ sekhīyati lekhāyaṃ pi lipīyaṃ pi saṃkhyāyāṃ pi gaṇanāyāṃ pi mudrāyāṃ pi dhāraṇāyāṃ pi hastismiṃ pi aśvasmiṃ pi dhanuṣi pi veluṣi pi dhāvite laṃghite javite plavite iṣvastrajñāne yuddhe chedye bhedye saṃgrāmaśīrṣe rājamāyāsu sarvatra niṣcitaguṇagṛhīto mātṛjño śrāmaṇyo brāhmaṇyo abhivādanavandanapratyutthānaśīlo āvarjanasaṃpanno mārdavasampanno aparuṣo akarkaśo nivāto sukhasaṃvāso pūrvālāpī priyabhāṣī rājño iṣṭo

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: